उत्तरस्थान - अध्याय ३२

आयुर्वेदातील अष्टांग हृदय प्रसिद्ध ग्रंथ आहे. याचे रचनाकार आहेत, वाग्भट. या ग्रंथाचा रचनाकाल ई.पू.५०० ते ई.पू.२५० मानतात. या ग्रंथात औषधि आणि शल्यचिकित्सा दोन्हींचाही समावेश आहे.


विस्रावयेज् जलौकोभिर् अ-पक्वाम् अजगल्लिकाम् ।
स्वेदयित्वा यव-प्रख्यां विलयाय प्रलेपयेत् ॥१॥

दारु-कुष्ठ-मनोह्वालैर् इत्य् आ-पाषाण-गर्दभात् ।
विधिस् तांश् चाचरेत् पक्वान् व्रण-वत् साजगल्लिकान् ॥२॥

लोध्र-कुस्तुम्बुरु-वचाः प्रलेपो मुख-दूषिके ।
वट-पल्लव-युक्ता वा नारिकेलोत्थ-शुक्तयः ॥३॥

३२.३ लोध्र-कुस्तुम्बुरु-वचा- ३२.३ -प्रलेपो मुख-दूषिके अ-शान्तौ वमनं नस्यं ललाटे च सिरा-व्यधः ।
निम्बाम्बु-वान्तो निम्बाम्बु-साधितं पद्म-कण्टके ॥४॥

पिबेत् क्षौद्रान्वितं सर्पिर् निम्बारग्वध-लेपनम् ॥५अ॥
३२.५ निम्बारग्वध-लेपनः विवृतादींस् तु जालान्तांश् चिकित्सेत् सेरिवेल्लिकान् ॥५च्॥
३२.५ चिकित्सेइरिवेल्लिकाम् पित्त-विसर्प-वत् तद्-वत् प्रत्याख्यायाग्नि-रोहिणीम् ॥५एf ॥
विलङ्घनं रक्त-विमोक्षणं च विरूक्षणं काय-विशोधनं च ।
धात्री-प्रयोगाञ् छिशिर-प्रदेहान् कुर्यात् सदा जालक-गर्दभस्य ॥६॥

३२.६ विरूक्षणं काय-विरेचनं च ३२.६ धात्री-प्रदेहाञ् छिशिर-प्रयोगान् विदारिकां हृते रक्ते श्लेष्म-ग्रन्थि-वआचरेत् ।
मेदो-ऽर्बुद-क्रियां कुर्यात् सु-तरां शर्करार्बुदे ॥७॥

प्रवृद्धं सु-बहु-च्छिद्रं स-शोफं मर्मणि स्थितम् ।
वल्मीकं हस्त-पादे च वर्जयेइतरत् पुनः ॥८॥

३२.८ वर्जयेइतरं पुनः शुद्धस्यास्रे हृते लिम्पेत् स-पट्व्-आरेवतामृतैः ।
श्यामा-कुलत्थिका-मूल-दन्ती-पलल-सक्तुभिः ॥९॥

३२.९ स-पट्व्-आरग्वधामृतैः पक्वे तु दुष्ट-मांसानि गतीः सर्वाश् च शोधयेत् ।
शस्त्रेण सम्यग् अनु च क्षारेण ज्वलनेन वा ॥१०॥

शस्त्रेणोत्कृत्य निः-शेषं स्नेहेन कदरं दहेत् ।
निरुद्ध-मणि-वत् कार्यं रुद्ध-पायोश् चिकित्सितम् ॥११॥

३२.११ शस्त्रेणोद्धृत्य निः-शेषं चिप्यं शुद्ध्या जितोष्माणं साधयेछस्त्र-कर्मणा ।
दुष्टं कु-नखम् अप्य् एवं चरणाव् अलसे पुनः ॥१२॥

धान्याम्ल-सिक्तौ कासीस-पटोली-रोचना-तिलैः ।
स-निम्ब-पत्त्रैर् आलिम्पेदहेत् तु तिल-कालकान् ॥१३॥

मषांश् च सूर्य-कान्तेन क्षारेण यदि वाग्निना ।
तद्-वउत्कृत्य शस्त्रेण चर्म-कील-जतू-मणी ॥१४॥

लाञ्छनादि-त्रये कुर्यायथासन्नं सिरा-व्यधम् ।
लेपयेत् क्षीर-पिष्टैश् च क्षीरि-वृक्ष-त्वग्-अङ्कुरैः ॥१५॥

३२.१५ न्यच्छादि-त्रितये कुर्याव्यङ्गेषु चार्जुन-त्वग् वा मञ्जिष्ठा वा स-माक्षिका ।
लेपः स-नव-नीता वा श्वेताश्व-खुर-जा मषी ॥१६॥

३२.१६ व्यङ्गेषु वार्जुन-त्वग् वा रक्त-चन्दन-मञ्जिष्ठा-कुष्ठ-लोध्र-प्रियङ्गवः ।
वटाङ्कुरा मसूराश् च व्यङ्ग-घ्ना मुख-कान्ति-दाः ॥१७॥

द्वे जीरके कृष्ण-तिलाः सर्षपाः पयसा सह ।
पिष्टाः कुर्वन्ति वक्त्रेन्दुम् अपास्त-व्यङ्ग-लाञ्छनम् ॥१८॥

क्षीर-पिष्टा घृत-क्षौद्र-युक्ता वा भृष्ट-निस्-तुषाः ।
मसूराः क्षीर-पिष्टा वा तीक्ष्णाः शाल्मलि-कण्टकाः ॥१९॥

स-गुडः कोल-मज्जा वा शशासृक्-क्षौद्र-कल्कितः ।
सप्ताहं मातुलुङ्ग-स्थं कुष्ठं वा मधुनान्वितम् ॥२०॥

३२.२० कुष्ठं वा मधुकान्वितम् पिष्टा वा छाग-पयसा स-क्षौद्रा मौसली जटा ।
गोर् अस्थि मुसली-मूल-युक्तं वा साज्य-माक्षिकम् ॥२१॥

जम्ब्व्-आम्र-पल्लवा मस्तु हरिद्रे द्वे नवो गुडः ।
लेपः स-वर्ण-कृत् पिष्टं स्व-रसेन च तिन्दुकम् ॥२२॥

उत्पलम् उत्पल-कुष्ठं प्रियङ्गु-कालीयकं बदर-मज्जा ।
इदम् उद्वर्तनम् आस्यं करोति शतपत्त्र-संकाशम् ॥२३॥

३२.२३ उत्पल-पत्त्रं तगरं ३२.२३ करोति शतपत्त्रकाकारम् एभिर् एवौषधैः पिष्टैर् मुखाभ्यङ्गाय साधयेत् ।
यथा-दोषर्तुकान् स्नेहान् मधुक-क्वाथ-संयुतैः ॥२४॥

यवान् सर्ज-रसं लोध्रम् उशीरं मदनं मधु ।
घृतं गुडं च गो-मूत्रे पचेआ-दर्वि-लेपनात् ॥२५॥

३२.२५ उशीरं चन्दनं मधु तअभ्यङ्गान् निहन्त्य् आशु नीलिका-व्यङ्ग-दूषिकान् ।
मुखं करोति पद्माभं पादौ पद्म-दलोपमौ ॥२६॥

३२.२६ नीलिका-व्यङ्ग-दूषकान् कुङ्कुमोशीर-कालीय-लाक्षा-यष्ट्य्-आह्व-चन्दनम् ।
न्यग्रोध-पादांस् तरुणान् पद्मकं पद्म-केसरम् ॥२७॥

स-नीलोत्पल-मञ्जिष्ठं पालिकं सलिलाढके ।
पक्त्वा पादावशेषेण तेन पिष्टैश् च कार्षिकैः ॥२८॥

लाक्षा-पत्तङ्ग-मञ्जिष्ठा-यष्टीमधुक-कुङ्कुमैः ।
अजा-क्षीरं द्वि-गुणितं तैलस्य कुडवं पचेत् ॥२९॥

३२.२९ अजा-क्षीर-द्वि-गुणितं नीलिका-पलित-व्यङ्ग-वली-तिलक-दूषिकान् ।
हन्ति तन् नस्यम् अभ्यस्तं मुखोपचय-वर्ण-कृत् ॥३०॥

मञ्जिष्ठा शबरोद्भवस् तुबरिका लाक्षा हरिद्रा-द्वयं ॥३१॥
नेपाली हरिताल-कुङ्कुम-गदा गो-रोचना गैरिकम् ॥३१॥
३२.३१ नेपाली हरिताल-कुङ्कुम-गदं गो-रोचना गैरिकम् पत्त्रं पाण्डु वटस्य चन्दन-युगं कालीयकं पारदं ॥३१॥
पत्तङ्गं कनक-त्वचं कमल-जं बीजं तथा केसरम् ॥३१॥
सिक्थं तुत्थं पद्मकाद्यो वसाज्यं मज्जा क्षीरं क्षीरि-वृक्षाम्बु चाग्नौ ।
सिद्धं सिद्धं व्यङ्ग-नील्य्-आदि-नाशे वक्त्रे छायाम् ऐन्दवीं चाशु धत्ते ॥३२॥

मार्कव-स्व-रस-क्षीर-तोयानीष्टानि नावने ।
प्रसुप्तौ वात-कुष्ठोक्तं कुर्यादाहं च वह्निना ॥३३॥

३२.३३ -तोय-पिष्टानि नावने उत्कोठे कफ-पित्तोक्तं कोठे सर्वं च कौष्ठिकम् ॥३३ऊ̆अ॥

N/A

References : N/A
Last Updated : June 24, 2015

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP