उत्तरस्थान - अध्याय २७

आयुर्वेदातील अष्टांग हृदय प्रसिद्ध ग्रंथ आहे. याचे रचनाकार आहेत, वाग्भट. या ग्रंथाचा रचनाकाल ई.पू.५०० ते ई.पू.२५० मानतात. या ग्रंथात औषधि आणि शल्यचिकित्सा दोन्हींचाही समावेश आहे.


पात-घातादिभिर् द्वे-धा भङ्गो ऽस्थ्नां संध्य्-अ-संधितः ।
प्रसारणाकुञ्चनयोर् अ-शक्तिः संधि-मुक्त-ता ॥१॥

२७.१ भङ्गो ऽस्थ्नः संध्य्-अ-संधि-गः २७.१ भङ्गो ऽस्थ्नः संध्य्-अ-संधितः इतरस्मिन् भृशं शोफः सर्वावस्थास्व् अति-व्यथा ।
अ-शक्तिश् चेष्टिते ऽल्पे ऽपि पीड्यमाने स-शब्द-ता ॥२॥

२७.२ सर्वावस्थास्व् अति-व्यथः समासाइति भङ्गस्य लक्षणं बहु-धा तु तत् ।
भिद्यते भङ्ग-भेदेन तस्य सर्वस्य साधनम् ॥३॥

यथा स्याउपयोगाय तथा तउपदेक्ष्यते ।
प्राज्याणु-दारि यत् त्व् अस्थि स्पर्शे शब्दं करोति यत् ॥४॥

२७.४ प्राज्याणु-दारि यचास्थि यत्रास्थि-लेशः प्रविशेन् मध्यम् अस्थ्नो विदारितः ।
भग्नं यचाभिघातेन किञ्-चिएवावशेषितम् ॥५॥

२७.५ भग्नं यअभिघातेन २७.५ भग्नं यवाभिघातेन उन्नम्यमानं क्षत-वयच मज्जनि मज्जति ।
तदुः-साध्यं कृशा-शक्त-वातलाल्पाशिनाम् अपि ॥६॥

भिन्नं कपालं यत् कट्यां संधि-मुक्तं च्युतं च यत् ।
जघनं प्रति पिष्टं च भग्नं यत् तविवर्जयेत् ॥७॥

२७.७ भिन्नं कपालं यत् कट्याः अ-संश्लिष्ट-कपालं च ललाटं चूर्णितं तथा ।
यच भग्नं भवेछङ्ख-शिरः-पृष्ठ-स्तनान्तरे ॥८॥

सम्यग्-यमितम् अप्य् अस्थि दुर्-न्यासादुर्-निबन्धनात् ।
संक्षोभाअपि यगच्छेवि-क्रियां तविवर्जयेत् ॥९॥

२७.९ वि-क्रियां तच वर्जयेत् आदितो यच दुर्-जातम् अस्थि संधिर् अथापि वा ।
तरुणास्थीनि भुज्यन्ते भज्यन्ते नलकानि तु ॥१०॥

२७.१० तरुणास्थीनि नम्यन्ते २७.१० भज्यन्ते नलकानि च कपालानि विभिद्यन्ते स्फुटन्त्य् अन्यानि भूयसा ।
अथावनतम् उन्नम्यम् उन्नतं चावपीडयेत् ॥११॥

२७.११ कपालास्थीनि भिद्यन्ते आञ्छेअतिक्षिप्तम् अधो-गतं चोपरि वर्तयेत् ।
आञ्छनोत्पीडनोन्नाम-चर्म-संक्षेप-बन्धनैः ॥१२॥

२७.१२ आञ्छेअ-विक्षिप्तम् अधो- संधीञ् छरीर-गान् सर्वांश् चलान् अप्य् अ-चलान् अपि ।
इत्य् एतैः स्थापनोपायैः सम्यक् संस्थाप्य निश्-चलम् ॥१३॥

२७.१३ सम्यक् संस्थाप्य निश्-चलान् पट्टैः प्रभूत-सर्पिर्भिः वेष्टयित्वा सुखैस् ततः ।
कदम्बोदुम्बराश्वत्थ-सर्जार्जुन-पलाश-जैः ॥१४॥

वंशोद्भवैर् वा पृथुभिस् तनुभिः सु-निवेशितैः ।
सु-श्लक्ष्णैः स-प्रतिस्तम्भैर् वल्कलैः शकलैर् अपि ॥१५॥

२७.१५ सु-श्लक्ष्णैः स-प्रतिस्तम्भैर् कुशाह्वयैः समं बन्धं पट्टस्योपरि योजयेत् ।
शिथिलेन हि बन्धेन संधि-स्थैर्यं न जायते ॥१६॥

२७.१६ संधेः स्थैर्यं न जायते गाढेनाति रुजा-दाह-पाक-श्वयथु-संभवः ।
त्र्य्-अहात् त्र्य्-अहाऋतौ घर्मे सप्ताहान् मोक्षयेधिमे ॥१७॥

२७.१७ गाढेनापि रुजा-दाह- साधारणे तु पञ्चाहाभङ्ग-दोष-वशेन वा ।
न्यग्रोधादि-कषायेण ततः शीतेन सेचयेत् ॥१८॥

२७.१८ भग्न-दोष-वशेन वा २७.१८ भङ्गे दोष-वशेन वा तं पञ्च-मूल-पक्वेन पयसा तु स-वेदनम् ।
सुखोष्णं वावचार्यं स्याचक्र-तैलं विजानता ॥१९॥

२७.१९ पञ्च-मूल-विपक्वेन २७.१९च्सुखोष्णम् अवचार्यं स्याविभज्य देशं कालं च वात-घ्नौषध-संयुतम् ।
प्रततं सेक-लेपांश् च विदध्याभृश-शीतलान् ॥२०॥

२७.२० विभज्य देश-कालौ च २७.२० वात-घ्नौषध-साधितम् गृष्टि-क्षीरं स-सर्पिष्कं मधुरौषध-साधितम् ।
प्रातः प्रातः पिबेभग्नः शीतलं लाक्षया युतम् ॥२१॥

स-व्रणस्य तु भग्नस्य व्रणो मधु-घृतोत्तरैः ।
कषायैः प्रतिसार्यो ऽथ शेषो भङ्गोदितः क्रमः ॥२२॥

२७.२२ कषायैः प्रतिसार्यो वा लम्बानि व्रण-मांसानि प्रलिप्य मधु-सर्पिषा ।
संदधीत व्रणान् वैद्यो बन्धनैश् चोपपादयेत् ॥२३॥

तान् समान् सु-स्थिताञ् ज्ञात्वा फलिनी-लोध्र-कट्फलैः ।
समङ्गा-धातकी-युक्तैश् चूर्णितैर् अवचूर्णयेत् ॥२४॥

धातकी-लोध्र-चूर्णैर् वा रोहन्त्य् आशु तथा व्रणाः ।
इति भङ्ग उपक्रान्तः स्थिर-धातोर् ऋतौ हिमे ॥२५॥

मांसलस्याल्प-दोषस्य सु-साध्यो दारुणो ऽन्य-था ।
पूर्व-मध्यान्त-वयसाम् एक-द्वि-त्रि-गुणैः क्रमात् ॥२६॥

२७.२६ सु-साधो दारुणो ऽन्य-था मासैः स्थैर्यं भवेत् संधेर् यथोक्तं भजतां विधिम् ।
कटी-जङ्घोरु-भग्नानां कपाट-शयनं हितम् ॥२७॥

२७.२७ यथोक्तं भजतो विधिम् यन्त्रणार्थं तथा कीलाः पञ्च कार्या निबन्धनाः ।
जङ्घोर्वोः पार्श्वयोर् द्वौ द्वौ तल एकश् च कीलकः ॥२८॥

श्रोण्यां वा पृष्ठ-वंशे वा वक्षस्य् अक्षकयोस् तथा ।
विमोक्षे भग्न-संधीनां विधिम् एवं समाचरेत् ॥२९॥

२७.२९ वक्षस्य् अंशकयोस् तथा २७.२९ वक्त्रस्याक्षकयोस् तथा २७.२९ विधिम् एनं समाचरेत् संधींश् चिर-विमुक्तांस् तु स्निग्ध-स्विन्नान् मृदू-कृतान् ।
उक्तैर् विधानैर् बुद्ध्या च यथा-स्वं स्थानम् आनयेत् ॥३०॥

२७.३० संधींश् चिर-विमुक्तांश् च २७.३० उक्तैर् विधानैर् युक्त्या च २७.३० उक्तैर् विधानैर् युक्त्या वा अ-संधि-भग्ने रूढे तु विषमोल्बण-साधिते ।
आपोथ्य भङ्गं यमयेत् ततो भग्न-वआचरेत् ॥३१॥

२७.३१ अ-संधि-भग्ने रूढे च २७.३१ विषमोल्बण-साधनैः भग्नं नैति यथा पाकं प्रयतेत तथा भिषक् ।
पक्व-मांस-सिरा-स्नायुः संधिः श्लेषं न गच्छति ॥३२॥

२७.३२ भङ्गो नैति यथा पाकं वात-व्याधि-विनिर्दिष्टान् स्नेहान् भग्नस्य योजयेत् ।
चतुष्-प्रयोगान् बल्यांश् च वस्ति-कर्म च शीलयेत् ॥३३॥

शाल्य्-आज्य-रस-दुग्धाद्यैः पौष्टिकैर् अ-विदाहिभिः ।
मात्रयोपचरेभग्नं संधि-संश्लेष-कारिभिः ॥३४॥

ग्लानिर् न शस्यते तस्य संधि-विश्लेष-कृधि सा ॥३५अ॥
लवणं कटुकं क्षारम् अम्लं मैथुनम् आतपम् ॥३५च्॥
व्यायामं च न सेवेत भग्नो रूक्षं च भोजनम् ॥३५एf ॥
कृष्णांस् तिलान् वि-रजसो दृढ-वस्त्र-बद्धान् सप्त क्षपा वहति वारिणि वासयेत् ।
संशोषयेअनु-दिनं प्रविसार्य चैतान् क्षीरे तथैव मधुक-क्वथिते च तोये ॥३६॥

२७.३६ संशोषयेअनु-दिनं प्रतिसार्य चैतान् २७.३६ संशोषयेअनु-दिनं प्रविभाव्य चैतान् पुनर् अपि पीत-पयस्कांस् तान् पूर्व-वएव शोषितान् बाढम् ।
विगत-तुषान् अ-रजस्कान् संचूर्ण्य सु-चूर्णितैर् युञ्ज्यात् ॥३७॥

२७.३७ संचूर्ण्य विचूर्णितैर् युञ्ज्यात् नलद-वालक-लोहितयष्टिका-नख-मिशि-प्लव-कुष्ठ-बला-त्रयैः ।
अगुरु-कुङ्कुम-चन्दन-शारिवा-सरल-सर्ज-रसामरदारुभिः ॥३८॥

पद्मकादि-गणोपेतैस् तिल-पिष्टं ततश् च तत् ।
समस्त-गन्ध-भैषज्य-सिद्ध-दुग्धेन पीडयेत् ॥३९॥

२७.३९ तिल-पिष्टं ततश् च तम् शैलेय-रास्नांशुमती-कसेरु-कालानुसारी-नत-पत्त्र-लोध्रैः ।
स-क्षीरशुक्लैः स-पयः स-दूर्वैस् तैलं पचेत् तन् नलदादिभिश् च ॥४०॥

२७.४० त्वक्-क्षीर-युक्तैः पयसा स-दूर्वैस् २७.४० स-क्षीर-युक्तैस् पयसा स-दूर्वैस् २७.४० स-क्षीर-युक्तैस् स-पयः स-दूर्वैस् गन्ध-तैलम् इदम् उत्तमम् अस्थि-स्थैर्य-कृज् जयति चाशु विकारान् ।
वात-पित्त-जनितान् अति-वीर्यान् व्यापिनो ऽपि विविधैर् उपयोगैः ॥४१॥

२७.४१ वात-पित्त-जनितान् अति-वीर्यं २७.४१ वात-पित्त-जनितान् अति-वीर्य- २७.४१ -व्यापिनो ऽपि विविधैर् उपयोगैः

N/A

References : N/A
Last Updated : June 24, 2015

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP