अर्थशास्त्रम् अध्याय १२ - भाग १

अर्थशास्त्र या ग्रंथात राज्यव्यवस्था, कृषि, न्याय आणि राजनीति वगैरे विभिन्न विषयांवर विचार केला गेला आहे.


(दूत.कर्म)

१.०१
"बलीयसा_अभियुक्तो दुर्बलः सर्वत्र_अनुप्रणतो वेतस.धर्मा तिष्ठेत् ॥

१.०२
इन्द्रस्य हि स प्रणमति यो बलीयसो नमति" इति भारद्वाजः ॥

१.०३
"सर्व.संदोहेन बलानां युध्येत ॥

१.०४
पराक्रमो हि व्यसनम् अपहन्ति ॥

१.०५
स्व.धर्मश् च_एष क्षत्रियस्य, युद्धे जयः पराजयो वा" इति विशाल.अक्षः ॥

१.०६
न_इति कौटिल्यः ॥

१.०७
सर्वत्र_अनुप्रणतः कुलैडक इव निराशो जीविते वसति ॥

१.०८
युध्यमानश् च_अल्प.सैन्यः समुद्रम् इव_अप्लवो_अवगाहमानः सीदति ॥

१.०९
तद्.विशिष्टं तु राजानम् आश्रितो दुर्गम् अविषह्यं वा चेष्टेत ॥

१.१०
त्रयो_अभियोक्तारो धर्म.लोभ.असुर.विजयिन इति ॥

१.११
तेषाम् अभ्यवपत्त्या धर्म.विजयी तुष्यति ॥

१.१२
तम् अभ्यवपद्येत, परेषाम् अपि भयात् ॥

१.१३
भूमि.द्रव्य.हरणेन लोभ.विजयी तुष्यति ॥

१.१४
तम् अर्थेन_अभ्यवपद्येत ॥

१.१५
भूमि.द्रव्य.पुत्र.दार.प्राण.हरणेन_असुर.विजयी ॥

१.१६
तं भूमि.द्रव्याभ्याम् उपगृह्य_अग्राह्यः प्रतिकुर्वीत ॥

१.१७
तेषाम् अन्यतमम् उत्तिष्ठमानं संधिना मन्त्र.युद्धेन कूट.युद्धेन वा प्रतिव्यूहेत ॥

१.१८
शत्रु.पक्षम् अस्य साम.दानाभ्याम्, स्व.पक्षं भेद.दण्डाभ्याम् ॥

१.१९
दुर्गं राष्ट्रं स्कन्ध.आवारं वा_अस्य गूढाः शस्त्र.रस.अग्निभिः साधयेयुः ॥

१.२०
सर्वतः पार्ष्णिम् अस्य ग्राहयेत् ॥

१.२१
अटवीभिर् वा राज्यं घातयेत्, तत्.कुलीन.अपरुद्धाभ्यां वा हारयेत् ॥

१.२२
अपकार.अन्तेषु च_अस्य दूटं प्रेषयेत् ॥

१.२३
अनपकृत्य वा संधानम् ॥

१.२४
तथा_अप्य् अभिप्रयान्तं कोश.दण्डयोः पाद.उत्तरम् अहो.रात्र.उत्तरं वा संधिं याचेत ॥

१.२५
स चेद् दण्ड.संधिं याचेत, कुण्ठम् अस्मै हस्त्य्.अश्वं दद्याद्, उत्साहितं वा गर.युक्तम् ॥

१.२६
पुरुष.संधिं याचेत, दूष्य.अमित्र.अटवी.बलम् अस्मै दद्याद् योग.पुरुष.अधिष्ठितम् ॥

१.२७
तथा कुर्याद् यथा_उभय.विनाशः स्यात् ॥

१.२८
तीक्ष्ण.बलं वा_अस्मै दद्याद् यद् अवमानितं विकुर्वीत, मौलम् अनुरक्तं वा यद् अस्य व्यसने_अपकुर्यात् ॥

१.२९
कोश.संधिं याचेत, सारम् अस्मै दद्याद् यस्य क्रेतारं न_अधिगच्छेत्, कुप्यम् अयुद्ध.योग्यं वा ॥

१.३०
भूमि.संधिं याचेत, प्रत्यादेयां नित्य.अमित्राम् अनपाश्रयां महा.क्षय.व्यय.निवेशां वा_अस्मै भूमिं दद्यात् ॥

१.३१
सर्व.स्वेन वा राज.धानी.वर्जेन संधिं याचेत बलीयसः ॥

१.३२
यत् प्रसह्य हरेद् अन्यस् तत् प्रयच्चेद् उपायतः ।

१.३२
रक्षेत् स्व.देहं न धनं का ह्य् अनित्ये धने दया ॥

(मन्त्र.युद्ध)

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP