अर्थशास्त्रम् अध्या ११ - भाग १

अर्थशास्त्र या ग्रंथात राज्यव्यवस्था, कृषि, न्याय आणि राजनीति वगैरे विभिन्न विषयांवर विचार केला गेला आहे.


१.०१
संघ.लाभो दण्ड.मित्र.लाभानाम् उत्तमः ॥

१.०२
संघा हि संहतत्वाद् अधृष्याः परेषाम् ॥

१.०३
तान् अनुगुणान् भुञ्जीत साम.दानाभ्याम्, विगुणान् भेद.दण्डाभ्याम् ॥

१.०४
काम्बोज.सुराष्ट्र.क्षत्रिय.श्रेण्य्.आदयो वार्त्त.शस्त्र.उपजीविनः ॥

१.०५
लिच्छिविक.वृजिक.मल्लक.मद्रक.कुकुर.कुरु.पाञ्चाल.आदयो राज.शब्द.उपजीविनः ॥

१.०६
सर्वेषाम् आसन्नाः सत्त्रिणः संघानां परस्पर.न्यङ्ग.द्वेष.वैर.कलह.स्थानान्य् उपलभ्य क्रम.अभिनीतं भेदम् उपचारयेयुः "असौ त्वा विजल्पति" इति ॥

१.०७
एवम् उभयतो.बद्ध.रोषाणां विद्या.शिल्प.द्यूत.वैहारिकेष्व् आचार्य.व्यञ्जना बाल.कलहान् उत्पादयेयुः ॥

१.०८
वेश.शौण्डिकेषु वा प्रतिलोम.प्रशंसाभिः संघ.मुख्य.मनुष्याणां तीक्ष्णाः कलहान् उत्पादयेयुः, कृत्य.पक्ष.उपग्रहेण वा ॥

१.०९
कुमारकान् विशिष्टच्.छिन्दिकया हीनच्.छिन्दिकान् उत्साहयेयुः ॥

१.१०
विशिष्टानां च_एक.पात्रं विवाहं वा हीनेभ्यो वारयेयुः ॥

१.११
हीनान् वा विशिष्टैर् एक.पात्रे विवाहे वा योजयेयुः ॥

१.१२
अवहीनान् वा तुल्य.भाव.उपगमने कुलतः पौरुषतः स्थान.विपर्यासतो वा ॥

१.१३
व्यवहारम् अवस्थितं वा प्रतिलोम.स्थापनेन निशामयेयुः ॥

१.१४
विवाद.पदेषु वा द्रव्य.पशु.मनुष्य.अभिघातेन रात्रौ तीक्ष्णाः कलहान् उत्पादयेयुः ॥

१.१५
सर्वेषु च कलह.स्थानेषु हीन.पक्षं राजा कोश.दण्डाभ्याम् उपगृह्य प्रतिपक्ष.वधे योजयेत् ॥

१.१६
भिन्नान् अपवाहयेद् वा ॥

१.१७
भूमौ च_एषां पञ्च.कुलीं दश.कुलीं वा कृष्यायां निवेशयेत् ॥

१.१८
एकस्था हि शस्त्र.ग्रहण.समर्थाः स्युः ॥

१.१९
समवाये च_एषाम् अत्ययं स्थापयेत् ॥

१.२०
राज.शब्दिभिर् अवरुद्धम् अवक्षिप्तं वा कुल्यम् अभिजातं राज.पुत्रत्वे स्थापयेत् ॥

१.२१
कार्तान्तिक.आदिश् च_अस्य वर्गो राज.लक्षण्यतां संघेषु प्रकाशयेत् ॥

१.२२
संघ.मुख्यांश् च धर्मिष्ठान् उपजपेत् "स्व.धर्मम् अमुष्य राज्ञः पुत्रे भ्रातरि वा प्रतिपद्यध्वम्" इति ॥

१.२३
प्रतिपन्नेषु कृत्य.पक्ष.उपग्रह.अर्थम् अर्थं दण्डं च प्रेषयेत् ॥

१.२४
विक्रम.काले शौण्डिक.व्यञ्जनाः पुत्र.दार.प्रेत.अपदेशेन "नैषेचनिकम्" इति मदन.रस.युक्तान् मद्य.कुम्भान्_शतशः प्रयच्छेयुः ॥

१.२५
चैत्य.दैवत.द्वार.रक्षा.स्थानेषु च सत्त्रिणः समय.कर्म.निक्षेपं सहिरण्य.अभिज्ञान.मुद्राणि हिरण्य.भाजनानि च प्ररूपयेयुः ॥

१.२६
दृश्यमानेषु च संघेषु "राजकीयाः" इत्य् आवेदयेयुः ॥

१.२७
अथ_अवस्कन्दं दद्यात् ॥

१.२८
संघानां वा वाहन.हिरण्ये कालिके गृहीत्वा संघ.मुख्याय प्रख्यातं द्रव्यं प्रयच्छेत् ॥

१.२९
तद् एषां याचिते "दत्तम् अमुष्मै मुख्याय" इति ब्रूयात् ॥

१.३०
एतेन स्कन्ध.आवार.अटवी.भेदो व्याख्यातः ॥

१.३१
संघ.मुख्य.पुत्रम् आत्म.सम्भावितं वा सत्त्री ग्राहयेत् "अमुष्य राज्ञः पुत्रस् त्वम्, शत्रु.भयाद् इह न्यस्तो_असि" इति ॥

१.३२
प्रतिपन्नं राजा कोश.दण्डाभ्याम् उपगृह्य संघेषु विक्रमयेत् ॥

१.३३
अवाप्त.अर्थस् तम् अपि प्रवासयेत् ॥

१.३४
बन्धकी.पोषकाः प्लवक.नट.नर्तक.सौभिका वा प्रणिहिताः स्त्रीभिः परम.रूप.यौवनाभिः संघ.मुख्यान् उन्मादयेयुः ॥

१.३५
जात.कामानाम् अन्यतमस्य प्रत्ययं कृत्वा_अन्यत्र गमनेन प्रसभ.हरणेन वा कलहान् उत्पादयेयुः ॥

१.३६
कलहे तीक्ष्णाः कर्म कुर्युः "हतो_अयम् इत्थं कामुकः" इति ॥

१.३७
विसंवादितं वा मर्षयमाणम् अभिसृत्य स्त्री ब्रूयात् "असौ मां मुख्यस् त्वयि जात.कामां बाधते, तस्मिन्_जीवति न_इह स्थास्यामि" इति घातम् अस्य प्रयोजयेत् ॥

१.३८
प्रसह्य.अपहृता वा वन.अन्ते क्रिडा.गृहे वा_अपहर्तारं रात्रौ तीक्ष्णेन घातयेत्, स्वयं वा रसेन ॥

१.३९
ततः प्रकाशयेत् "अमुना मे प्रियो हतः" इति ॥

१.४०
जात.कामं वा सिद्ध.व्यञ्जनः सांवदनिकीभिर् औषधीभिः संवास्य रसेन_अतिसंधाय_अपगच्छेत् ॥

१.४१
तस्मिन्न् अपक्रान्ते सत्त्रिणः पर.प्रयोगम् अभिशंसेयुः ॥

१.४२
आढ्य.विधवा गूढ.आजीवा योग.स्त्रियो वा दाय.निक्षेप.अर्थं विवदमानाः संघ.मुख्यान् उन्मादयेयुः, अदिति.कौशिक.स्त्रियो नर्तकी.गायना वा ॥

१.४३
प्रतिपन्नान् गूढ.वेश्मसु रात्रि.समागम.प्रविष्टांस् तीक्ष्णा हन्युर् बद्ध्वा हरेयुर् वा ॥

१.४४
सत्त्री वा स्त्री.लोलुपं संघ.मुख्यं प्ररूपयेत् "अमुष्मिन् ग्रामे दरिद्र.कुल्लम् अपसृतम्, तस्य स्त्री राज.अर्हा, गृहाण_एनाम्" इति ॥

१.४५
गृहीतायाम् अर्ध.मास.अनन्तरं सिद्ध.व्यञ्जनो दूष्य.संघ.मुख्य.मध्ये प्रक्रोशेत् "असौ मे मुख्यो भार्यां स्नुषां भगिनीं दुहितरं वा_अधिचरति" इति ॥

१.४६
तं चेत् संघो निगृह्णीयात्, राजा_एनम् उपगृह्य विगुणेषु विक्रमयेत् ॥

१.४७
अनिगृहीते सिद्ध.व्यञ्जनं रात्रौ तीक्ष्णाः प्रवासयेयुः ॥

१.४८
ततस् तद्.व्यञ्जनाः प्रक्रोशेयुः "असौ ब्रह्महा ब्राह्मणी.जारश् च" इति ॥

१.४९
कार्तान्तिक.व्यञ्जनो वा कन्याम् अन्येन वृताम् अन्यस्य प्ररूपयेत् "अमुष्य कन्या राज.पत्नी राज.प्रसविनी च भविष्यति, सर्व.स्वेन प्रसह्य वा_एनां लभस्व" इति ॥

१.५०
अलभ्यमानायां पर.पक्षम् उद्धर्षयेत् ॥

१.५१
लब्धायां सिद्धः कलहः ॥

१.५२
भिक्षुकी वा प्रिय.भार्यं मुख्यं ब्रूयात् "असौ ते मुख्यो यौवन.उत्सिक्तो भार्यायां मां प्राहिणोत्, तस्य_अहं भयाल् लेख्यम् आभरणं गृहीत्वा_आगता_अस्मि, निर्दोषा ते भार्या, गूढम् अस्मिन् प्रतिकर्तव्यम्, अहम् अपि तावत् प्रतिपत्स्यामि" इति ॥

१.५३
एवं.आदिषु कलह.स्थानेषु स्वयम् उत्पन्ने वा कलहे तीक्ष्णैर् उत्पादिते वा हीन.पक्षं राजा कोश.दण्डाभ्याम् उपगृह्य विगुणेषु विक्रमयेद् अपवाहयेद् वा ॥

१.५४
संघेष्व् एवम् एक.राजो वर्तेत ॥

१.५५
संघाश् च_अप्य् एवम् एक.राजाद् एतेभ्यो_अतिसंघान् एभ्यो रक्षयेयुः ॥

१.५६
संघ.मुख्यश् च संघेषु न्याय.वृत्तिर् हितः प्रियः ।

१.५६
दान्तो युक्त.जनस् तिष्ठेत् सर्व.चित्त.अनुवर्तकः ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP