अर्थशास्त्रम् अध्याय १० - भाग २

अर्थशास्त्र या ग्रंथात राज्यव्यवस्था, कृषि, न्याय आणि राजनीति वगैरे विभिन्न विषयांवर विचार केला गेला आहे.


२.०१
ग्राम.अरण्यानाम् अध्वनि निवेशान् यवस.इन्धन.उदक.वशेन परिसंख्याय स्थान.आसन.गमन.कालं च यात्रां यायात् ॥

२.०२
तत्.प्रतीकार.द्वि.गुणं भक्त.उपकरणं वाहयेत् ॥

२.०३
अशक्तो वा सैन्येष्व् आयोजयेत्, अन्तरेषु वा निचिनुयात् ॥

२.०४
पुरस्तान् नायकः, मध्ये कलत्रं स्वामी च, पार्श्वयोर् अश्वा बाहु.उत्सारः, चक्र.अन्तेषु हस्तिनः प्रसार.वृद्धिर् वा, पश्चात् सेना.पतिर् यायात् निविशेत ॥

२.०५
सर्वतो वन.आजीवः प्रसारः ॥

२.०६
स्व.देशाद् अन्वायतिर् वीवधः ॥

२.०७
मित्र.बलम् आसारः ॥

२.०८
कलत्र.स्थानम् अपसारः ॥

२.०९
पुरस्ताद् अध्याघाते मकरेण यायात्, पश्चात्_शकटेन, पार्श्वयोर् वज्रेण, समन्ततः सर्वतो.भद्रेण, एक.अयने सूच्या ॥

२.१०
पथि.द्वैधी.भावे स्वभूमितो यायात् ॥

२.११
अभूमिष्ठानां हि स्व.भूमिष्ठा युद्धे प्रतिलोमा भवन्ति ॥

२.१२
योजनम् अधमा, अध्यर्धं मध्यमा, द्वि.योजनम् उत्तमा, सम्भाव्या वा गतिः ॥

२.१३
आश्रय.कारी सम्पन्न.घाती पार्ष्णिर् आसारो मध्यम उदासीनो वा प्रतिकर्तव्यः, संकटो मार्गः शोधयितव्यः, कोशो दण्डो मित्र.अमित्र.अटवी.बलं विष्टि.ऋतुर् वा प्रतीक्ष्याः, कृत.दुर्ग.कर्म.निचय.रक्षा.क्षयः क्रीत.बल.निर्वेदो मित्र.बल.निर्वेदश् च_आगमिष्यति, उपजपितारो वा न_अतित्वरयन्ति, शत्रुर् अभिप्रायं वा पूरयिष्यति, इति शनैर् यायात्, विपर्यये शीघ्रम् ॥

२.१४
हस्ति.स्तम्भ.संक्रम.सेतु.बन्ध.नौ.काष्ठ.वेणु.संघातैर् अलाबु.चर्म.करण्ड.दृति.प्लव.गण्डिका.वेणिकाभिश् च_उदकानि तारयेत् ॥

२.१५
तीर्थ.अभिग्रहे हस्त्य्.अश्वैर् अन्यतो रात्राव् उत्तार्य सत्त्रं गृह्णीयात् ॥

२.१६
अनुदके चक्रि.चतुष्पदं च_अध्व.प्रमाणेन शक्त्या_उदकं वाहयेत् ॥

२.१७
दीर्घ.कान्तारम् अनुदकं यवस.इन्धन.उदक.हीनं वा कृच्छ्र.अध्वानम् अभियोग.प्रस्कन्नं क्षुत्.पिपासा.अध्व.क्लान्तं पङ्क.तोय.गम्भीराणां वा नदी.दरी.शैलानाम् उद्यान.अपयाने व्यासक्तम् एक.अयन.मार्गे शैल.विषमे संकटे वा बहुली.भूतं निवेशे प्रस्थिते विसम्नाहं भोजन.व्यासक्तम् आयत.गत.परिश्रान्तम् अवसुप्तं व्याधि.मरक.दुर्भिक्ष.पीडितं व्याधित.पत्त्य्.अश्व.द्विपम् अभूमिष्ठं वा बल.व्यसनेषु वा स्व.सैन्यं रक्षेत्, पर.सैन्यं च_अभिहन्यात् ॥

२.१८
एक.अयन.मार्ग.प्रयातस्य सेना.निश्चार.ग्रास.आहार.शय्या.प्रस्तार.अग्नि.निधान.ध्वज.आयुध.संख्यानेन पर.बल.ज्ञानम् ॥

२.१९
तदा_आत्मानो गूहयेत् ॥

२.२०
पार्वतं वन.दुर्गं वा सापसार.प्रतिग्रहम् ।

२.२०
स्व.भुमौ पृष्ठतः कृत्वा युध्येत निविशेत च ॥

(कूट.युद्ध.विकल्पाह् - स्व.सैन्य.उत्साहनम् - स्व.बलान्य् अबल.व्यायोगह्)

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP