अर्थशास्त्रम् अध्याय ०८ - भाग ५

अर्थशास्त्र या ग्रंथात राज्यव्यवस्था, कृषि, न्याय आणि राजनीति वगैरे विभिन्न विषयांवर विचार केला गेला आहे.


५.०१
बल.व्यसनानि - अमानितम्, विमानितम्, अभृतम्, व्याधितम्, नव.आगतम्, दूर.आयातम्, परिश्रान्तम्, परिक्षीणम्, प्रतिहतम्, हत.अग्र.वेगम्, अनृतु.प्राप्तम्, अभूमि.प्राप्तम्, आशा.निर्वेदि, परिसृप्तम्, कलत्र.गर्भि, अन्तः.शल्यम्, कुपित.मूलम्, भिन्न.गर्भम्, अपसृतम्, अतिक्षिप्तम्, उपनिविष्टम्, समाप्तम्, उपरुद्धम्, परिक्षिप्तम्, छिन्न.धान्य.पुरुष.वीवधम्, स्व.विक्षिप्तम्, मित्र.विक्षिप्तम्, दूष्य.युक्तम्, दुष्ट.पार्ष्णि.ग्राहम्, शून्य.मूलम्, अस्वामि.संहतम्, भिन्न.कूटम्, अन्धम् इति ॥

५.०२
तेषाम् अमानित.विमानित.अनियतयोर् अमानितं कृत.अर्थ.मानं युध्येत, न विमानितम् अन्तः.कोपम् ॥

५.०३
अभृत.व्याधितयोर् अभृतं तदात्व.कृत.वेतनं युध्येत, न व्याधितम् अकर्मण्यम् ॥

५.०४
नव.आगत.दूर.आयातयोर् नव.आगतम् अन्यत उपलब्ध.देशम् अनव.मिश्रं युध्येत, न दूर.आयतम् आयत.गत.परिक्लेशम् ॥

५.०५
परिश्रान्त.परिक्षीणयोः परिश्रान्तं स्नान.भोजन.स्वप्न.लब्ध.विश्रामं युध्येत, न परिक्षीणम् अन्यत्र_आहवे क्षीणयुग्य.पुरुषम् ॥

५.०६
प्रतिहत.हत.अग्र.वेगयोः प्रतिहतम् अग्र.पात.भग्नं प्रवीर.पुरुष.संहतं युध्येत, न हत.अग्र.वेगम् अग्र.पात.हत.वीरम् ॥

५.०७
अनृत्व्.अभूमि.प्राप्तयोर् अनृतु.प्राप्तं यथ.ऋतु.युग्य.शस्त्र.आवरणं युध्येत, न_अभूमि.प्राप्तम् अवरुद्ध.प्रसार.व्यायामम् ॥

५.०८
आशा.निर्वेदि.परिसृप्तयोर् आशा.निर्वेदि लब्ध.अभिप्रायं युध्येत, न परिसृप्तम् अपसृत.मुख्यम् ॥

५.०९
कलत्र.गर्भ्य्.अन्तः.शल्ययोः कलत्र.गर्भि उन्मुच्य कलत्रं युध्येत, न_अन्तः.शल्यम् अन्तर.मित्रम् ॥

५.१०
कुपित.मूल.भिन्न.गर्भयोः कुपित.मूलं प्रशमित.कोपं साम.आदिभिर् युध्येत, न भिन्न.गर्भम् अन्योन्यस्माद् भिन्नम् ॥

५.११
अपसृत.अतिक्षिप्तयोर् अपसृतम् एक.राज्य.अतिक्रान्तं मन्त्र.व्यायामाभ्यां सत्त्र.मित्र.अपाश्रयं युध्येत, न_अतिक्षिप्तम् अनेक.राज्य.अतिक्रान्तं बह्व्.आबाधत्वात् ॥

५.१२
उपनिविष्ट.समाप्तयोर् उपनिविष्टं पृथग्.यान.स्थानम् अतिसंधाय_अरिं युध्येत, न समाप्तम् अरिणा_एक.स्थान.यानम् ॥

५.१३
उपरुद्ध.परिक्षिप्तयोर् उपरुद्धम् अन्यतो निष्क्रम्य_उपरोद्धारं प्रतियुध्येत, न परिक्षिप्तं सर्वतः प्रतिरुद्धम् ॥

५.१४
छिन्न.धान्य.पुरुष.वीवधयोः छिन्न.धान्यम् अन्यतो धान्यम् आनीय जङ्गम.स्थावर.आहारं वा युध्येत, न छिन्न.पुरुष.वीवधम् अनभिसारम् ॥

५.१५
स्व.विक्षिप्त.मित्र.विक्षिप्तयोः स्व.विक्षिप्तं स्व.भूमौ विक्षिप्तं सैन्यम् आपदि शक्यम् आवाहयितुम्, न मित्र.विक्षिप्तं विप्रकृष्ट.देश.कालत्वात् ॥

५.१६
दूष्य.युक्त.दुष्ट.पार्ष्णि.ग्राहयोर् दूष्य.युक्तम् आप्त.पुरुष.अधिष्ठितम् असंहतं युध्येत, न दुष्ट.पार्ष्णि.ग्राहं पृष्ठ.अभिघात.त्रस्तम् ॥

५.१७
शून्य.मूल.अस्वामि.संहतयोः शून्य.मूलं कृत.पौर.जानपद.आरक्षं सर्व.संदोहेन युध्येत, न_अस्वामि.संहतं राज.सेना.पति.हीनम् ॥

५.१८
भिन्न.कूट.अन्धयोर् भिन्न.कूटम् अन्य.अधिष्ठितं युध्येत, न_अन्धम् अदेशिकं - इति ॥

५.१९
दोष.शुद्धिर् बल.आवापः सत्त्र.स्थान.अतिसंहितम् ।

५.१९
संधिश् च_उत्तर.पक्षस्य बल.व्यसन.साधनम् ॥

५.२०
रक्षेत् स्व.दण्डं व्यसने शत्रुभ्यो नित्यम् उत्थितः ।

५.२०
प्रहरेद् दण्ड.रन्ध्रेषु शत्रूणां नित्यम् उत्थितः ॥

५.२१
यतो निमित्तं व्यसनं प्रकृतीनाम् अवाप्नुयात् ।

५.२१
प्राग् एव प्रतिकुर्वीत तन् निमित्तम् अतन्द्रितः ।

५.२२
अभियातं स्वयं मित्रं सम्भूय_अन्य.वशेन वा ॥

५.२२
परित्यक्तम् अशक्त्या वा लोभेन प्रणयेन वा ।

५.२३
विक्रीतम् अभियुञ्जाने संग्रामे वा_अपवर्तिना ॥

५.२३
द्वैधी.भावेन वा_अमित्रं यास्यता वा_अन्यम् अन्यतः ।

५.२४
पृथग् वा सह.याने वा विश्वासेन_अतिसंहितम् ॥

५.२४
भय.अवमान.आलस्यैर् वा व्यसनान् न प्रमोक्षितम् ।

५.२५
अवरुद्धं स्व.भूमिभ्यः समीपाद् वा भयाद् गतम् ॥

५.२५
आच्छेदनाद् अदानाद् वा दत्त्वा वा_अप्य् अवमानितम् ।

५.२६
अत्याहारितम् अर्थं वा स्वयं पर.मुखेन वा ॥

५.२६
अतिभारे नियुक्तं वा भङ्क्त्वा परम् उपस्थितम् ।

५.२७
उपेक्षितम् अशक्त्या वा प्रार्थयित्वा विरोधितम् ॥

५.२७
कृच्छ्रेण साध्यते मित्रं सिद्धं च_आशु विरज्यति ।

५.२८
कृत.प्रयासं मान्यं वा मोहान् मित्रम् अमानितम् ।

५.२८
मानितं वा न सदृशं शक्तितो वा निवारितम् ॥

५.२९
मित्र.उपघात.त्रस्तं वा शङ्कितं वा_अरि.संहितात् ।

५.२९
दूष्यैर् वा भेदितुं मित्रं साध्यं सिद्धं च तिष्ठति ॥

५.३०
तस्मान् न_उत्पादयेद् एनान् दोषान् मित्र.उपघातकान् ।

५.३०
उत्पन्नान् वा प्रशमयेद् गुणैर् दोष.उपघातिभिः ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP