अर्थशास्त्रम् अध्याय ०६ - भाग २

अर्थशास्त्र या ग्रंथात राज्यव्यवस्था, कृषि, न्याय आणि राजनीति वगैरे विभिन्न विषयांवर विचार केला गेला आहे.


२.०१
शम.व्यायामौ योग.क्षेमयोर् योनिः ॥

२.०२
कर्म.आरम्भाणां योग.आराधनो व्यायामः ॥

२.०३
कर्म.फल.उपभोगानां क्षेम.आराधनः शमः ॥

२.०४
शम.व्यायामयोर् योनिः षाड्गुण्यम् ॥

२.०५
क्षयः स्थानं वृद्धिर् इत्य् उदयास् तस्य ॥

२.०६
मानुषं नय.अपनयौ, दैवम् अय.अनयौ ॥

२.०७
दैव.मानुषं हि कर्म लोकं यापयति ॥

२.०८
अदृष्ट.कारितं दैवम् ॥

२.०९
तस्मिन्न् इष्टेन फलेन योगो_अयः, अनिष्टेन_अनयः ॥

२.१०
दृष्ट.कारितं मानुषम् ॥

२.११
तस्मिन् योग.क्षेम.निष्पत्तिर् नयः, विपत्तिर् अपनयः ॥

२.१२
तच् चिन्त्यम्, अचिन्त्यं दैवम् ॥

२.१३
राजा आत्म.द्रव्य.प्रकृति.सम्पन्नो नयस्य_अधिष्ठानं विजिगीषुः ॥

२.१४
तस्य समन्ततो मण्डली.भूता भूम्य्.अनन्तरा अरि.प्रकृतिः ॥

२.१५
तथा_एव भूम्य्.एक.अन्तरा मित्र.प्रकृतिः ॥

२.१६
अरि.सम्पद्.युक्तः सामन्तः शत्रुः, व्यसनी यातव्यः, अनपाश्रयो दुर्बल.आश्रयो वा_उच्छेदनीयः, विपर्यये पीडनीयः कर्शनीयो वा ॥

२.१७
इत्य् अरि.विशेषाः ॥

२.१८
तस्मान् मित्रम् अरि.मित्रं मित्र.मित्रम् अरि.मित्र.मित्रं च_आनन्तर्येण भूमीनां प्रसज्यन्ते पुरस्तात्, पश्चात् पार्ष्णि.ग्राह आक्रन्दः पार्ष्णि.ग्राह.आसार आक्रन्द.आसारः ॥

२.१९
भूम्य्.अनन्तरः प्रकृति.मित्रः, तुल्य.अभिजनः सहजः, विरुद्धो विरोधयिता वा कृत्रिमः ॥

२.२०
भूम्य्.एक.अन्तरं प्रकृति.मित्रम्, माता.पितृ.सम्बद्धं सहजम्, धन.जीवित.हेतोर् आश्रितं कृत्रिमम् ॥

२.२१
अरि.विजिगीष्वोर् भूम्य्.अनन्तरः संहत.असंहतयोर् अनुग्रह.समर्थो निग्रहे च_असंहतयोर् मध्यमः ॥

२.२२
अरि.विजिगीषु.मध्यानां बहिः प्रकृतिभ्यो बलवत्तरः संहत.असंहतानाम् अरि.विजिगीषु.मध्यमानाम् अनुग्रह.समर्थो निग्रहे च_असंहतानाम् उदासीनः ॥

२.२३
इति प्रकृतयः ॥

२.२४
विजिगीषुर् मित्रं मित्र.मित्रं वा_अस्य प्रकृतयस् तिस्रः ॥

२.२५
ताः पञ्चभिर् अमात्य.जन.पद.दुर्ग.कोश.दण्ड.प्रकृतिभिर् एक.एकशः सम्युक्ता मण्डलम् अष्टादशकं भवति ॥

२.२६
अनेन मण्डल.पृथक्त्वं व्याख्यातम् अरि.मध्यम.उदासीनानाम् ॥

२.२७
एवं चतुर्.मण्डल.संक्षेपः ॥

२.२८
द्वादश राज.प्रकृतयः षष्टिर् द्रव्य.प्रकृतयः, संक्षेपेण द्वि.सप्ततिः ॥

२.२९
तासां यथा.स्वं सम्पदः ॥

२.३०
शक्तिः सिद्धिश् च ॥

२.३१
बलं शक्तिः ॥

२.३२
सुखं सिद्धिः ॥

२.३३
शक्तिस् त्रिविधा - ज्ञान.बलं मन्त्र.शक्तिः, कोश.दण्ड.बलं प्रभु.शक्तिः, विक्रम.बलम् उत्साह.शक्तिः ॥

२.३४
एवं सिद्धिस् त्रिविधा_एव - मन्त्र.शक्ति.साध्या मन्त्र.सिद्धिः, प्रभु.शक्ति.साध्या प्रभु.सिद्धिः, उत्साह.शक्ति.साध्या उत्साह.सिद्धिः ॥

२.३५
ताभिर् अभ्युच्चितो ज्यायान् भवति, अपचितो हीनः, तुल्य.शक्तिः समः ॥

२.३६
तस्मात्_शक्तिं सिद्धिं च घटेत_आत्मन्य् आवेशयितुम्, साधारणो वा द्रव्य.प्रकृतिष्व् आनन्तर्येण शौच.वशेन वा ॥

२.३७
दूष्य.अमित्राभ्यां वा_अपक्रष्टुं यतेत ॥

२.३८
यदि वा पश्येत् "अमित्रो मे शक्ति.युक्तो वाग्.दण्ड.पारुष्य.अर्थ.दूषणैः प्रकृतीर् उपहनिष्यति, सिद्धि.युक्तो वा मृगया.द्यूत.मद्य.स्त्रीभिः प्रमादं गमिष्यति, स विरक्त.प्रकृतिर् उपक्षीणः प्रमत्तो वा साध्यो मे भविष्यति, विग्रह.अभियुक्तो वा सर्व.संदोहेन_एकस्थो_अदुर्गस्थो वा स्थास्यति, स संहत.सैन्यो मित्र.दुर्ग.वियुक्तः साध्यो मे भविष्यति, "बलवान् वा राजा परतः शत्रुम् उच्छेत्तु.कामः तम् उच्छिद्य माम् उच्छिन्द्याद्" इति बलवता प्रार्थितस्य मे विपन्न.कर्म.आरम्भस्य वा साहाय्यं दास्यति", मध्यम.लिप्सायां च, इत्य् एवं.आदिषु कारणेष्व् अमित्रस्य_अपि शक्तिं सिद्धिं च_इच्छेत् ॥

२.३९
नेमिम् एक.अन्तरान् राज्ञः कृत्वा च_अनन्तरान् अरान् ।

२.३९
नाभिम् आत्मानम् आयच्छेन् नेता प्रकृति.मण्डले ॥

२.४०
मध्ये ह्य् उपहितः शत्रुर् नेतुर् मित्रस्य च_उभयोः ।

२.४०
उच्छेद्यः पीडनीयो वा बलवान् अपि जायते ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP