अर्थशास्त्रम् अध्याय ०६ - भाग १

अर्थशास्त्र या ग्रंथात राज्यव्यवस्था, कृषि, न्याय आणि राजनीति वगैरे विभिन्न विषयांवर विचार केला गेला आहे.


१.०१
स्वाम्य्.अमात्य.जन.पद.दुर्ग.कोश.दण्ड.मित्राणि प्रकृतयः ॥

१.०२
तत्र स्वामि.सम्पत् ॥

१.०३
महा.कुलीनो दैव.बुद्धि.सत्त्व.सम्पन्नो वृद्ध.दर्शी धार्मिकः सत्य.वाग् अविसंवादकः कृतज्ञः स्थूल.लक्षो महा.उत्साहो_अदीर्घ.सूत्रः शक्य.सामन्तो दृढ.बुद्धिर् अक्षुद्र.परिषत्को विनय.काम इत्य् आभिगामिका गुणाः ॥

१.०४
शुश्रूषा.श्रवण.ग्रहण.धारण.विज्ञान.ऊह.अपोह.तत्त्व.अभिनिवेशाः प्रज्ञा.गुणाः ॥

१.०५
शौर्यम् अमर्षः शीघ्रता दाक्ष्यं च_उत्साह.गुणाः ॥

१.०६
वाग्मी प्रगल्भः स्मृति.मति.बलवान् उदग्रः स्व्.अवग्रहः कृत.शिल्पो_अव्यसनो दण्ड.नाय्य् उपकार.अपकारयोर् दृष्ट.प्रतीकारी ह्रीमान् आपत्.प्रकृत्योर् विनियोक्ता दीर्घ.दूर.दर्शी देश.काल.पुरुष.कार.कार्य.प्रधानः संधि.विक्रम.त्याग.सम्यम.पण.परच्.छिद्र.विभागी संवृतो_अदीन.अभिहास्य.जिह्म.भ्रुकुटी.क्षणः काम.क्रोध.लोभ.स्तम्भ.चापल.उपताप.पैशुन्य.हीनः शक्लः स्मित.उदग्र.अभिभाषी वृद्ध.उपदेश.आचार इत्य् आत्म.सम्पत् ॥

१.०७
अमात्य.सम्पद् उक्ता पुरस्तात् ॥

१.०८
मध्ये च_अन्ते च स्थानवान् आत्म.धारणः पर.धारणश् च_आपदि स्व.आरक्षः स्व.आजीवः शत्रु.द्वेषी शक्य.सामन्तः पङ्क.पाषाण.उषर.विषम.कण्टक.श्रेणी.व्याल.मृग.अटवी.हीनः कान्तः सीता.खनि.द्रव्य.हस्ति.वनवान् गव्यः पौरुषेयो गुप्त.गोचरः पशुमान् अदेव.मातृको वारि.स्थल.पथाभ्याम् उपेतः सार.चित्र.बहु.पण्यो दण्ड.कर.सहः कर्म.शील.कर्षको_अबालिश.स्वाम्य्.अवर.वर्ण.प्रायो भक्त.शुचि.मनुष्य इति जन.पद.सम्पत् ॥

१.०९
दुर्ग.सम्पद् उक्ता पुरस्तात् ॥

१.१०
धर्म.अधिगतः पूर्वैः स्वयं वा हेम.रूप्य.प्रायश् चित्र.स्थूल.रत्न.हिरण्यो दीर्घाम् अप्य् आपदम् अनायतिं सहेत_इति कोश.सम्पत् ॥

१.११
पितृ.पैतामहो नित्यो वश्यस् तुष्ट.भृत.पुत्र.दारः प्रवासेष्व् अविसंवादितः सर्वत्र_अप्रतिहतो दुःख.सहो बहु.युद्धः सर्व.युद्ध.प्रहरण.विद्या.विशारदः सह.वृद्धि.क्षयिकत्वाद् अद्वैध्यः क्षत्र.प्राय इति दण्ड.सम्पत् ॥

१.१२
पितृ.पैतामहं नित्यं वश्यम् अद्वैध्यं महल्.लघु.समुत्थम् इति मित्र.सम्पत् ॥

१.१३
अराज.बीजी लुब्धः क्षुद्र.परिषत्को विरक्त.प्रकृतिर् अन्याय.वृत्तिर् अयुक्तो व्यसनी निरुत्साहो दैव.प्रमाणो यत्.किंचन.कार्य.गतिर् अननुबन्धः क्लीबो नित्य.अपकारी च_इत्य् अमित्र.सम्पत् ॥

१.१४
एवं.भूतो हि शत्रुः सुखः समुच्छेत्तुं भवति ॥

१.१५
अरि.वर्जाः प्रकृतयः सप्त_एताः स्व.गुण.उदयाः ।

१.१५
उक्ताः प्रत्यङ्ग.भूतास् ताः प्रकृता राज.सम्पदः ॥

१.१६
सम्पादयत्य् असम्पन्नाः प्रकृतीर् आत्मवान् नृपः ।

१.१६
विवृद्धाश् च_अनुरक्ताश् च प्रकृतीर् हन्त्य् अनात्मवान् ॥

१.१७
ततः स दुष्ट.प्रकृतिश् चातुरन्तो_अप्य् अनात्मवान् ।

१.१७
हन्यते वा प्रकृतिभिर् याति वा द्विषतां वशम् ॥

१.१८
आत्मवांस् त्व् अल्प.देशो_अपि युक्तः प्रकृति.सम्पदा ।

१.१८च्द्/नयज्ञः पृथिवीं कृत्स्नां जयत्य् एव न हीयते ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP