अर्थशास्त्रम् अध्याय ०४ - भाग ८

अर्थशास्त्र या ग्रंथात राज्यव्यवस्था, कृषि, न्याय आणि राजनीति वगैरे विभिन्न विषयांवर विचार केला गेला आहे.


८.०१
मुषित.संनिधौ बाह्यानाम् अभ्यन्तराणां च साक्षिणाम् अभिशस्तस्य देश.जाति.गोत्र.नाम.कर्म.सार.सहाय.निवासान् अनुयुञ्जीत ॥

८.०२
तांश् च_अपदेशैः प्रतिसमानयेत् ॥

८.०३
ततः पूर्वस्य_अह्नः प्रचारं रात्रौ निवासं च<चा> ग्रहणाद् इत्य् अनुयुञ्जीत ॥

८.०४
तस्य_अपसार.प्रतिसंधाने शुद्धः स्यात्, अन्यथा कर्म.प्राप्तः ॥

८.०५
त्रि.रात्राद् ऊर्ध्वम् अग्राह्यः शङ्कितकः पृच्छा.अभावाद् अन्यत्र_उपकरण.दर्शनात् ॥

८.०६
अचोरं चोर इत्य् अभिव्याहरतश् चोर.समो दण्डः, चोरं प्रच्छादयतश् च ॥

८.०७
चोरेण_अभिशस्तो वैर.द्वेषाभ्याम् अपदिष्टकः शुद्धः स्यात् ॥

८.०८
शुद्धं परिवासयतः पूर्वः साहस.दण्डः ॥

८.०९
शङ्का.निष्पन्नम् उपकरण.मन्त्रि.सहाय.रूप.वैयावृत्य.करान् निष्पादयेत् ॥

८.१०
कर्मणश् च प्रदेश.द्रव्य.आदान.अंश.विभागैः प्रतिसमानयेत् ॥

८.११
एतेषां कारणानाम् अनभिसंधाने विप्रलपन्तम् अचोरं विद्यात् ॥

८.१२
दृश्यते ह्य् अचोरो_अपि चोर.मार्गे यदृच्छया संनिपाते चोर.वेष.शस्त्र.भाण्ड.सामान्येन गृह्यमाणश् चोर.भाण्डस्य_उपवासेन वा, यथा_अणि.माण्डव्यः कर्म.क्लेश.भयाद् अचोरः "चोरो_अस्मि" इति ब्रुवाणः ॥

८.१३
तस्मात् समाप्त.करणं नियमयेत् ॥

८.१४
मन्द.अपराधं बालं वृद्धं व्याधितं मत्तम् उन्मत्तं क्षुत्.पिपासा.अध्व.क्लान्तम् अत्याशितम् आमक.अशितं दुर्बलं वा न कर्म कारयेत् ॥

८.१५
तुल्य शील.पुंश्चली.प्रापाविक.कथा.अवकाश.भोजन.दातृभिर् अपसर्पयेत् ॥

८.१६
एवम् अतिसंदध्यात्, यथा वा निक्षेप.अपहारे व्याख्यातम् ॥

८.१७
आप्त.दोषं कर्म कारयेत्, न त्व् एव स्त्रियं गर्भिणीं सूतिकां वा मास.अवर.प्रजाताम् ॥

८.१८
स्त्रियास् त्व् अर्ध.कर्म, वाक्य.अनुयोगो वा ॥

८.१९
ब्राह्मणस्य सत्त्रि.परिग्रहः श्रुतवतस् तपस्विनश् च ॥

८.२०
तस्य_अतिक्रम उत्तमो दण्डः कर्तुः कारयितुश् च, कर्मणा व्यापादनेन च ॥

८.२१
व्यावहारिकं कर्म.चतुष्कं - षड् दण्डाः, सप्त कशाः, द्वाव् उपरि.निबन्धौ, उदक.नालिका च ॥

८.२२
परं पाप.कर्मणां नव वेत्र.लताः, द्वादश कशाः, द्वाव् ऊरु.वेष्टौ, विंशतिर् नक्त.माल.लताः, द्वात्रिंशत्.तलाः, द्वौ वृश्चिक.बन्धौ, उल्लंबने च द्वे, सूची हस्तस्य, यवागू.पीतस्य एक.पर्व.दहनम् अङ्गुल्याः, स्नेह.पीतस्य प्रतापनम् एकम् अहः, शिशिर.रात्रौ बल्बज.अग्र.शय्या च ॥

८.२३
इत्य् अष्टादशकं कर्म ॥

८.२४
तस्य.उपकरणं प्रमाणं प्रहरणं प्रधरणम् अवधारणं च खर.पट्टाद् आगमयेत् ॥

८.२५
दिवस.अन्तरम् एक.एकं च कर्म कारयेत् ॥

८.२६
पूर्व.कृत.अपदानं प्रतिज्ञाय_अपहरन्तम् एक.देश.दृष्ट.द्रव्यं कर्मणा रूपेण वा गृहीतं राज.कोशम् अवस्तृणन्तं कर्म.वध्यं वा राज.वचनात् समस्तं व्यस्तम् अभ्यस्तं वा कर्म कारयेत् ॥

८.२७
सर्व.अपराधेष्व् अपीडनीयो ब्राह्मणः ॥

८.२८
तस्य_अभिशस्त.अङ्को ललाटे स्याद् व्यवहार.पतनाय, स्तेयो श्वा, मनुष्य.वधे कबन्धः, गुरु.तल्पे भगम्, सुरा.पाने मद्य.ध्वजः ॥

८.२९
ब्राह्मणं पाप.कर्माणम् उद्घुष्य_अङ्क.कृत.व्रणम् ।

८.२९
कुर्यान् निर्विषयं राजा वासयेद् आकरेषु वा ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP