अर्थशास्त्रम् अध्याय ०४ - भाग ३

अर्थशास्त्र या ग्रंथात राज्यव्यवस्था, कृषि, न्याय आणि राजनीति वगैरे विभिन्न विषयांवर विचार केला गेला आहे.


३.०१
दैवान्य् अष्टौ महा.भयानि - अग्निर् उदकं व्याधिर् दुर्भिक्षं मूषिका व्यालाः सर्पा रक्षांसि_इति ॥

३.०२
तेभ्यो जन.पदं रक्षेत् ॥

३.०३
ग्रीष्मे बहिर्.अधिश्रयणं ग्रामाः कुर्युः, दश.मूली.संग्रहेण_अधिष्ठिता वा ॥

३.०४
नागरिक.प्रणिधाव् अग्नि.प्रतिषेधो व्याख्यातः, निशान्त.प्रणिधौ राज.परिग्रहे च ॥

३.०५
बलि.होम.स्वस्ति.वाचनैः पर्वसु च_अग्नि.पूजाः कारयेत् ॥

३.०६
वर्षा.रात्रम् आनूप.ग्रामाः पूर.वेलाम् उत्सृज्य वसेयुः ॥

३.०७
काष्ठ.वेणु.नावश् च_उपगृह्णीयुः ॥

३.०८
उह्यमानम् अलाबु.दृति.प्लव.गण्डिका.वेणिकाभिस् तारयेयुः ॥

३.०९
अनभिसरतां द्वादश.पणो दण्डः, अन्यत्र प्लव.हीनेभ्यः ॥

३.१०
पर्वसु च नदी.पूजाः कारयेत् ॥

३.११
माया.योगविदो वेदविदो वा वर्षम् अभिचरेयुः ॥

३.१२
वर्ष.अवग्रहे शची.नाथ.गङ्गा.पर्वत.महा.कच्छ.पूजाः कारयेत् ॥

३.१३
व्याधि.भयम् औपनिषदिकैः प्रतीकारैः प्रतिकुर्युः, औषधैश् चिकित्सकाः शान्ति.प्रायश्चित्तैर् वा सिद्ध.तापसाः ॥

३.१४
तेन मरको व्याख्यातः ॥

३.१५
तीर्थ.अभिषेचनं महा.कच्छ.वर्धनं गवां श्मशान.अवदोहनं कबन्ध.दहनं देव.रात्रिं च कारयेत् ॥

३.१६
पशु.व्याधि.मरके स्थान.अर्थ.नीराजनं स्व.दैवत.पूजनं च कारयेत् ॥

३.१७
दुर्भिक्षे राजा बीज.भक्त.उपग्रहं कृत्वा_अनुग्रहं कुर्यात्, दुर्ग.सेतु.कर्म वा भक्त.अनुग्रहेण, भक्त.संविभागं वा, देश.निक्षेपं वा ॥

३.१८
मित्राणि वा व्यपाश्रयेत, कर्शनं वमनं वा कुर्यात् ॥

३.१९
निष्पन्न.सस्यम् अन्य.विषयं वा सजन.पदो यायात्, समुद्र.सरस्.तटाकानि वा संश्रयेत ॥

३.२०
धान्य.शाक.मूल.फल.आवापान् वा सेतुषु कुर्वीत, मृग.पशु.पक्षि.व्याल.मत्स्य.आरम्भान् वा ॥

३.२१
मूषिक.भये मार्जार.नकुल.उत्सर्गः ॥

३.२२
तेषां ग्रहण.हिंसायां द्वादश.पणो दण्डः, शुनाम् अनिग्रहे च_अन्यत्र_अरण्य.चरेभ्यः ॥

३.२३
स्नुहि.क्षीर.लिप्तानि धान्यानि विसृजेद्, उपनिषद्.योग.युक्तानि वा ॥

३.२४
मूषिक.करं वा प्रयुञ्जीत ॥

३.२५
शान्तिं वा सिद्ध.तापसाः कुर्युः ॥

३.२६
पर्वसु च मूषिक.पूजाः कारयेत् ॥

३.२७
तेन शलभ.पक्षि.क्रिमि.भय.प्रतीकारा व्याख्याताः ॥

३.२८
व्याल.भये मदन.रस.युक्तानि पशु.शवानि प्रसृजेत्, मदन.कोद्रव.पूर्णान्य् औदर्याणि वा ॥

३.२९
लुब्धकाः श्व.गणिनो वा कूट.पञ्जर.अवपातैश् चरेयुः ॥

३.३०
आवरणिनः शस्त्र.पाणयो व्यालान् अभिहन्युः ॥

३.३१
अनभिसर्तुर् द्वादश.पणो दण्डः ॥

३.३२
स एव लाभो व्याल.घातिनः ॥

३.३३
पर्वसु च पर्वत.पूजाः कारयेत् ॥

३.३४
तेन मृग.पशु.पक्षि.संघ.ग्राह.प्रतीकारा व्याख्याताः ॥

३.३५
सर्प.भये मन्त्रैर् ओषधिभिश् च जाङ्गुलीविदश् चरेयुः ॥

३.३६
सम्भूय वा_अपि सर्पान् हन्युः ॥

३.३७
अथर्व.वेदविदो वा_अभिचरेयुः ॥

३.३८
पर्वसु च नाग.पूजाः कारयेत् ॥

३.३९
तेन_उदक.प्राणि.भय.प्रतीकारा व्याख्याताः ॥

३.४०
रक्षो.भये रक्षो.घ्नान्य् अथर्व.वेदविदो माया.योगविदो वा कर्माणि कुर्युः ॥

३.४१
पर्वसु च वितर्दिच्.छत्र.उल्लोपिका.हस्त.पताकाच्.छाग.उपहारैश् चैत्य.पूजाः कारयेत् ॥

३.४२
"चरुं वश् चरामः" इत्य् एवं सर्व.भयेष्व् अहो.रात्रं चरेयुः ॥

३.४३
सर्वत्र च_उपहतान् पिता_इव_अनुगृह्णीयात् ॥

३.४४
माया.योगविदस् तस्माद् विषये सिद्ध.तापसाः ।

३.४४
वसेयुः पूजिता राज्ञा दैव.आपत्.प्रतिकारिणः ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP