अर्थशास्त्रम् अध्याय ०३ - भाग २

कौटिल्य अर्थात् चाणक्य द्वारा रचित अर्थशास्त्र हा प्राचीन ग्रंथ आहे.


२.०१
विवाह.पूर्वो व्यवहारः ॥

२.०२
कन्या.दानं कन्याम् अलंकृत्य ब्राह्मो विवाहः ॥

२.०३
सह.धर्म.चर्या प्राजापत्यः ॥

२.०४
गो.मिथुन.आदानाद् आर्षः ॥

२.०५
अन्तर्.वेद्याम् ऋत्विजे दानाद् दैवः ॥

२.०६
मिथः.समवायाद् गान्धर्वः ॥

२.०७
शुल्क.आदानाद् आसुरः ॥

२.०८
प्रसह्य.आदानाद् राक्षसः ॥

२.०९
सुप्त.मत्त.आदानात् पैशाचः ॥

२.१०
पितृ.प्रमाणाश् चत्वारः पूर्वे धर्म्याः, माता.पितृ.प्रमाणाः शेषाः ॥

२.११
तौ हि शुल्क.हरौ दुहितुः, अन्यतर.अभावे_अन्यतरो वा ॥

२.१२
द्वितीयं शुल्कं स्त्री हरेत ॥

२.१३
सर्वेषां प्रीत्य्.आरोपणम् अप्रतिषिद्धम् ॥ इति विवाह.धर्मः ।

२.१४
वृत्तिर् आबन्ध्यं वा स्त्री.धनम् ॥

२.१५
पर.द्वि.साहस्रा स्थाप्या वृत्तिः, आबन्ध्य.अनियमः ॥

२.१६
तद् आत्म.पुत्र.स्नुषा.भर्मणि प्रवास.अप्रतिविधाने च भार्याया भोक्तुम् अदोषः, प्रतिरोधक.व्याधि.दुर्भिक्ष.भय.प्रतीकारे धर्म.कार्ये च पत्युः, सम्भूय वा दम्पत्योर् मिथुनं प्रजातयोः ॥

२.१७
त्रि.वर्ष.उपभुक्तं च धर्मिष्ठेषु विवाहेषु न_अनुयुञ्जीत ॥

२.१८
गान्धर्व.आसुर.उपभुक्तं स-वृद्धिकम् उभयं दाप्येत, राक्षस.पैशाच.उपभुक्तं स्तेयं दद्यात् ॥

२.१९
मृते भर्तरि धर्म.कामा तदानीम् एव स्थाप्य_आभरणं शुल्क.शेषं च लभेत ॥

२.२०
लब्ध्वा वा विन्दमाना स-वृद्धिकम् उभयं दाप्येत ॥

२.२१
कुटुम्ब.कामा तु श्वशुर.पति.दत्तं निवेश.काले लभेत ॥

२.२२
निवेश.कालं हि दीर्घ.प्रवासे व्याख्यास्यामः ॥

२.२३
श्वशुर.प्रातिलोम्येन वा निविष्टा श्वशुर.पति.दत्तं जीयेत ॥

२.२४
ज्ञाति.हस्ताद्.अभिमृष्टाया ज्ञातयो यथा.गृहीतं दद्युः ॥

२.२५
न्याय.उपगतायाः प्रतिपत्ता स्त्री.धनं गोपयेत् ॥

२.२६
पति.दायं विन्दमाना जीयेत ॥

२.२७
धर्म.कामा भुञ्जीत ॥

२.२८
पुत्रवती विन्दमाना स्त्री.धनं जीयेत ॥

२.२९
तत् तु स्त्री.धनं पुत्रा हरेयुः ॥

२.३०
पुत्र.भरण.अर्थं वा विन्दमाना पुत्र.अर्थं स्फाती.कुर्यात् ॥

२.३१
बहु.पुरुष.प्रजानां पुत्राणां यथा.पितृ.दत्तं स्त्री.धनम् अवस्थापयेत् ॥

२.३२
काम.करणीयम् अपि स्त्री.धनं विन्दमाना पुत्र.संस्थं कुर्यात् ॥

२.३३
अपुत्रा पति.शयनं पालयन्ती गुरु.समीपे स्त्री.धनम् आयुः.क्षयाद् भुञ्जीत ॥

२.३४
आपद्.अर्थं हि स्त्री.धनम् ॥

२.३५
ऊर्ध्वं दायादं गच्छेत् ॥

२.३६
जीवति भर्तरि मृतायाः पुत्रा दुहितरश् च स्त्री.धनं विभजेरन्, अपुत्राया दुहितरः, तद्.अभावे भर्ता ॥

२.३७
शुल्कम् अन्वाधेयम् अन्यद् वा बन्धुभिर् दत्तं बान्धवा हरेयुः ॥ इति स्त्री.धन.कल्पः ।

२.३८
वर्षाण्य् अष्टाव् अप्रजायमानाम् अपुत्रां वन्ध्यां च_आकाङ्क्षेत, दश निन्दुम्, द्वादश कन्या.प्रसविनीम् ॥

२.३९
ततः पुत्र.अर्थी द्वितीयां विन्देत ॥

२.४०
तस्य_अतिक्रमे शुल्कं स्त्री.धनम् अर्धं च_आधिवेदनिकं दद्यात्, चतुर्.विंशति.पण.परं च दण्डम् ॥

२.४१
शुल्कं स्त्री.धनम् अशुल्क.स्त्री.धनायास् तत्.प्रमाणम् आधिवेदनिकम् अनुरूपां च वृत्तिं दत्त्वा बह्वीर् अपि विन्देत ॥

२.४२
पुत्र.अर्था हि स्त्रियः ॥

२.४३
तीर्थ.समवाये च_आसां यथा.विवाहं पूर्व.ऊढां जीवत्.पुत्रां वा पूर्वं गच्छेत् ॥

२.४४
तीर्थ.गूहन.आगमने षण्.णवतिर् दण्डः ॥

२.४५
पुत्रवतीं धर्म.कामां वन्ध्यां निन्दुं नीरजस्कां वा न_अकामाम् उपेयात् ॥

२.४६
न च_अकामः पुरुषः कुष्ठिनीम् उन्मत्तां वा गच्छेत् ॥

२.४७
स्त्री तु पुत्र.अर्थम् एवं.भूतं वा_उपगच्छेत् ॥

२.४८
नीचत्वं पर.देशं वा प्रस्थितो राज.किल्बिषी ।

२.४८
प्राण.अभिहन्ता पतितस् त्याज्यः क्लीबो_अपि वा पतिः ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP