संधिः - कथा ६

हितोपदेश भारतीय जन- मानस तथा परिवेश से प्रभावित उपदेशात्मक कथाएँ हैं। हितोपदेश की कथाएँ अत्यंत सरल व सुग्राह्य हैं।


अस्ति मालव-विषये पद्मगर्भाभिधानं सरः । तत्रैको वृढो बकः सामर्थ्य-हीन उद्विग्नम् इवात्मानं दर्शयित्वा स्थितः । स च केनचित् कुलीरणे दूराद् एव दृष्टः । पृष्टश् च-किम् इति भवान् अत्राहार-त्यागेन तिष्ठति ?
बकेनोक्तम्-मत्स्या मम जीवन-हेतवः । ते कैवर्तैर् आगत्य व्यापादयितव्या इति वार्ता नगरोपांते मया श्रुता । अतो वर्तनाभावाद् एवास्मन् मरणम् उपस्थितम् इति ज्ञात्वाहारेप्य् अनादरः कृतः । ततो मत्स्यैर् आलोचितम्-इह समये तावद् उपकारक एवायं लक्ष्यते । तद् अयम् एव यथा-कर्तव्यं पृच्छ्यताम् । तथा चोक्तम्-
उपकर्त्रारिणा संधिर् न मित्रेणापकारिणा । उपकारापकारो हि लक्ष्यं लक्षणम् एतयोः ॥१७॥
मत्स्या ऊचुः-भो बक ! को त्र अस्माकं रक्षनोपायः ?
बको ब्रूते-अस्ति रक्षणोपायो जलाशयांतराश्रयणम् । तत्राहम् एकैकशो युष्मान् नयामि ।
मत्स्या आहुः-एवम् अस्तु । ततो सौ दुष्ट-बकस् तान् मत्स्यान् एकैकशो नीत्वा खादति । अनंतरं कुलीरस् तम् उवाच-भो बक ! माम् अपि तत्र नय । ततो बको प्य् अपूर्व-कुलीर-मांसार्थी सादरं तं नीत्वा स्थले धृतवान् । कुलीरो पि मस्त्य-कंटकाकीर्णं तं स्थलम् आलोक्याचिंतयत्-हा हतो स्मि मंद-भाग्यः । भवतु इदानीं समयोचितं व्यवहरिष्यामि । यतः-
तावद् भयेन भेतव्यं यावद् भयम् अनागतम् । आगतं तु भयं दृष्ट्वा प्रहरत्वयम् अभीतिवत् ॥१८॥
किं च- अभियुक्तो यदा पश्येन् न किञ्चिद् गतिम् आत्मनः । युध्यमानस् तदा प्राज्ञो म्रियते रिपुणा सह ॥१९॥
इत्य् आलोच्य स कुलीरकस् तस्य बकस्य ग्रीवां चिच्छेद । अथ स बकः पञ्चत्वं गतः । अतो हं ब्रवीमि-भक्षयित्वा बहून् मत्स्यान् इत्य् आदि ।
ततश् चित्रवर्णो वदत्-शृणु तावन् मंत्रिन् ! मयैतद् आलोचितम् । अस्ति यद् अत्रावस्थितेनानेन मेघवर्णेन राज्ञा यावंति वस्तूनि कर्पूर-द्वीपस्योत्तमानि तावंत्य् अस्माकम् उपनेतव्यानि । तेनास्माभिर् महा-सुखेन विंध्याचले स्थातव्यम् । दूरदर्शी विहस्याह-देव !
अनागतवतीं चिंतां कृत्वा यस् तु प्रहृष्यति । स तिरस्कारम् आप्नोति भग्न-भांडो द्विजो यथा ॥२०॥
राजाह--कथम् एतत् ?
मंत्री कथयति-

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP