रसहृदयतंत्र - अध्याय ७

प्रसिद्ध रसायनशास्त्री श्री गोविन्द भगवतपाद जो शंकराचार्य के गुरु थे, द्वारा रचित ‘रसहृदयतन्त्र' ग्रंथ काफी लोकप्रिय है।


ग्रासं न मुञ्चति न वाञ्छति तं च भूयः कांश्चिद्गुणान्भजति भुक्तविभुक्तिमात्रात् ।
यज्जीर्यते प्रचुरकेवलवह्नियोगात्तस्माद्विडैः सुनिविडैः सह जारणा स्यात् ॥१॥
सौवर्चलकटुकत्रयकाक्षीकासीसगन्धकैश्च विडैः ।
शिग्रो रसशतभाव्यैस्ताम्रदलान्यपि जारयति ॥२॥
सर्वाङ्गदग्धमूलकभस्म प्रतिगालितं सुरभिमूत्रेण ।
शतभाव्यं बलिवसया तत्क्षणतो जार्यते हेम ॥३॥
 कदलीपलाशतिलनिचुलकनकसुरदालिवास्तुकैरण्डाः ।
वर्षाभूवृषमोक्षकसहिताः क्षारो यथालाभं ॥४॥
आनीय क्षारवृक्षान्कुसुमफलशिफात्वक्प्रवालैरुपेतान्कृत्वातः खण्डशस्तान्विपुलतरशिलापिष्टगात्रातिशुष्कान् ।
दग्ध्वा काण्डैस्तिलानां करिसुरभिहयाम्भोभिरास्राव्य वस्त्रैर्भस्म त्यक्त्वा जलं तन्मृदुशिखिनि पचेद्वंशपाकेन भूयः ॥५॥
तच्छुष्यमाणं हि सबाष्पबुद्बुदान्यदा विधत्ते क्षणभङ्गुरान्बहून् ।
तदा क्षिपेत्त्र्यूषणहिंगुगन्धकं क्षारत्रयं षड्लवणानि भूखगौ ॥६॥
द्रव्याणि संमिश्र्य निवृत्य भूतले व्यवस्थितं शस्त्रकटोरिकापुटे ।
संस्थापयेत्सप्तदिनानि धान्यगतं प्रयोज्यं रसजारणादिकं ॥७॥
जम्बीरबीजपूरकचाङ्गेरीवेतसाम्लसंयोगात् ।
क्षारा भवन्ति नितरां गर्भद्रुतिजारणे शस्ताः ॥८॥
विडमधरोत्तरमादौ दत्त्वा सूतस्य चाष्टमांशेन ।
कुर्याज्जारणमेवं क्रमक्रमाद्वर्धयेदग्निं ॥९॥

N/A

References : N/A
Last Updated : June 24, 2015

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP