काव्यमीमांसा - द्वितीयो ऽध्यायः

संस्कृत कवि राजशेखरद्वारा द्वारा रचित काव्यमीमांसा अलंकार शास्त्र पर लिखा गया एक विशालकाय ग्रंथ था, जिसमें मूलत: 18 अधिकरण थे। राजशेखर महाराष्ट्र देशवासी थे और यायावर वंश में उत्पन्न हुए थे।


शास्त्रनिर्देशः इह वाङ्मयमुभयथा शास्त्रं काव्यं च ।
शास्त्रपूर्वकत्वात् काव्यानां पूर्व शास्त्रेष्वभिनिविशेत ।
तच्च द्विधा अपौरुषेयं पौरुषेयं च ।
अफौरुषेय श्रुतिः ।
सा च मन्त्रब्राह्मणो ।
विवृतक्रियातन्त्रा मनन्त्राः ।
मन्त्राणां स्तुतिनिन्दाव्याख्यानविनियोगादिग्रन्थो ब्राह्मणम् ।
ऋग्यजुःसामवेदस्त्रयी ।
अथर्व तुरीयम् ।
तत्रार्थव्यवस्थितपादा ऋचः ।
ताः सगीकयः सामानि ।
अच्छन्दांस्यगीतानि यजूंषि ।
ऋचो यजूंषि सामानि चार्थर्वाणि त इमे चत्वारोबेदाः ।
इतिहासवेदधनुर्वेदौ गान्धर्वायुर्वेदावपि चोपवेदाः ।
ऽवेदोपवेदात्मा सार्ववर्णिकः पञ्चमो नाट्यवेदःऽ इति द्रौहिणिः ।
ऽशिक्षा, कल्पो, व्याकरणं, निरुक्तं, छन्दोविचितिः, ज्यौतिषं च षडङ्गानिऽ इत्याचार्याः ।
उपकारकत्वादलङ्कारः सत्पममङ्गम् ऽिति यायावरीयः ।
ऋते च तत्सरुपपरिज्ञानाद्वेदार्थानवगतिःऽ ।
यथा- ऽद्वा सुपर्णा सयुजा सखाया समानं वृक्षं परिषस्वजाते ।
तयोरन्यः पिप्पलं स्वाद्वत्ति अनश्नन्नन्यो अभिचाकशीतिऽ ॥

सेयं शास्त्रोक्तिः ।
प्रत्यधिकरणं च ऋचं यजुः सामाथर्वणां ब्राह्मणं चादाहृत्य भाषामुदाहरिष्यामः ।
तत्र वर्णानां स्थानकरणप्रयत्नादिभिः निष्पत्तिनिर्णयिनी शिक्षा आपिशलीयादिका ।
नानाशाखाधीतानां मन्त्राणां विनियोजकं सूत्रं कल्पः ।
सा च यजुर्विद्या ।
शब्दानामन्वाख्यानं व्याकरणम् ।
निर्वचनं निरुक्तम् ।
छन्दसां प्रतिपादियित्रीछन्दोविचितिः ।
ग्रहगणितं ज्यौतिषम्, अलङ्कारव्याख्यानं तु पुरस्तात् ।
पौरुषेयं तु पुराणम्, आन्वीक्षिकी, मीमांसा, स्मृतितन्त्रमिति चत्वारि शास्त्राणि ।
तत्र वेदाख्यानोपनिबन्धनप्रायं पुराणमष्टादशधा ।
यदाहुः- ऽसर्गः प्रतिसंहारः कल्पो मन्वन्तराणि वंशविधिः ।
जगतो यत्र निबद्धं तद्विज्ञेयं पुराणमिति ॥

"पुराणप्रविभेद एवेतिहासःऽ इत्येके ।
स च द्विधा परक्रियापुराकल्पाभ्याम् ।
यदाहुः- ऽपरक्रिया पुराकल्प इतिहासगतिद्विन्धा ।
स्यादेकनायका पूर्वा द्वितीया बहुनायकाऽ ॥

तत्र रामायणं भारतं चोदाहरणे ।
आन्वीक्षिकीं तु विद्यावसरे वक्ष्यामः ।
निगमवाक्यानां न्यायैः सहस्रेण विवेक्त्री मीमांसा ।
सा च द्विविधा विधिविवेचनी ब्रह्मनिदर्शनी च ।
अष्टादशैव श्रुत्यर्थस्मरणात्स्मृतयः ।
ऽतानीमानि चतुर्दश विद्यास्थानानि, यदुत वेदाश्रत्वारः, षडङ्गानि, चत्वारि शास्त्राणिऽ इत्याचार्याः ।
तान्येतानि कृत्स्नामपि भ्रूर्भुवःस्वस्त्रयीं व्यासज्य वर्त्तन्ते ।
तदाहुः- ऽविद्यास्थानानां गन्तुमन्तं न शक्तो जीवेद्वर्षणां यो ऽपि साग्रं सहस्रम् ।
तस्मात्सङ्क्षेपादर्थसन्दोह उक्तो व्यासः संत्यक्तो ग्रन्थभीरुप्रियार्थम् ॥

"सकलविद्यास्थानैकायतनं पञ्चदशं काव्यं विद्यास्थानम्ऽ इति यायावरीयः ।
गद्यपद्यमयत्वात् कविधर्मत्वात् हितोरदेशकत्वाच्च ।
तद्वि शास्त्रण्यनुधावति ।
ऽवार्त्ता कामसूत्रं शिल्पशास्त्रं दण्डनीतिरिति पूर्वैः सहाष्टादश विद्यास्थानानिऽित्यपरे ।
आन्वीक्षिकी त्रयी वार्त्ता दण्डनीतिश्चेति विद्याः ऽ ।
दण्डनीतिरेवैका विद्याऽित्यौशनसाः ।
दण्डभयाद्वि कृत्स्नो लोकः स्वेषु स्वेषु कर्मस्ववतिष्ठते ।
ऽवार्त्ता दण्डनीतिर्द्वे विद्येऽ इति बार्हस्पत्याः ।
वृत्तिर्विनयग्रहणं च स्थितिहेतुर्लोकयात्रायाः ।
ऽत्रयीवार्त्तादण्डनीतयस्तिस्रो विद्याःऽ इति मानवाः ।
त्रयी हि वार्त्तादण्डनीत्योरुपदेष्ट्री ।
ऽान्वीक्षिकीत्रयीवार्त्तादण्डनीतयश्चतस्रो विद्याःऽिति कौटल्यः ।
आन्वीक्षिक्या हि विवेचिता त्रयी वार्त्तादण्डनीत्योः प्रभवति ।
ऽपञ्चमी साहित्यविद्याऽ इति यायावरीयः ।
सा हि वचसृणामपि विद्यानां निस्यन्दः ।
आभिर्द्धर्मार्थौ यद्विद्यात्तद्विद्यानां विद्यात्वम् ।
तत्र त्रयी व्याख्याता ।
द्विधा चान्वीक्षिकी पूर्वोत्ररपक्षाभ्याम् ।
अर्हद्भदन्तदर्शने लोकायत्तं च पूर्वः पक्षः ।
सङ्खयं न्यायवैशेषिकौ चोत्तरः ।
त इमे षट् तर्काः ।
तत्र च तिस्रः कथा भवन्ति वादो, जल्पो, वितण्डा च ।
मध्यस्थयोस्तत्त्वावबोधाय वस्तुतत्त्वपरामर्शो वादः ।
विजिगीषोः स्वपक्षसिद्धये छलजातिनिग्रहादिपरिग्रहो जल्पः ।
स्वपक्षस्यापरिग्रहित्री परपक्षस्य दूषयित्री वितण्डा ।
कृषिपाशुपाल्ये वणिज्या च वार्त्ता ।
आन्वीक्षिकीत्रयीवार्त्तानां योगक्षेमसाधनो दण्डस्तस्य नीतिर्दण्डनीतिः ।
तस्यामायत्ता लोकयात्रेति शास्त्राणि ।
सामान्यलक्षणं चैषाम्- ऽसरितामिव प्रवाहास्तुच्छाः प्रथमं यथोत्तरं विपुलाः ।
ये शास्त्रसमारम्भा भवन्ति लोकस्य ते वन्द्याःऽ ॥

सूत्रादिभिश्चैषां प्रणयनम् ।
तत्र सूत्रणात् सूत्रम् ।
यदाहुः- ऽल्पाक्षरमसन्दिग्धं सारवद्विश्चतोमुखम् ।
अस्तोभमनवद्यञ्च सूत्रं सूत्रकृतो विदुःऽ ॥

सूत्राणां सकलसारविवरणं वृत्तिः ।
सूत्रवृत्तिविवेचनं पद्धतिः ।
आक्षिप्य भाषणाद्भाष्यम् ।
अन्तर्भाष्यं समीक्षा ।
अवान्तरार्थविच्छेदश्च सा ।
यथासम्भवमर्थस्य टीकनं टीका ।
विषमपदभञ्जिका पञ्जिका ।
अर्थप्रदर्शकारिका कारिका ।
उक्तानुक्तदुरुक्तचिन्ता वार्त्तिकमिति शास्त्रभेदाः ।
ऽभवति प्रथयन्नर्थं लीनं समभिप्लुतं स्फुटीकुर्वन् ।
अल्पमनल्पं रचयन्ननल्पमल्यं च शास्त्रकविःऽ ॥

शास्त्रैकदेशस्य प्रक्रिया प्रकरणम् ।
अध्यायादयस्त्ववान्तरविच्छेदाः क्वतिभिः स्वतन्त्रतया प्रणीता इत्यपरिसङ्ख्येया अनाख्येयाश्च ।
शाब्दार्थयोर्यथावत्सहभावेन विद्या साहित्यविद्या ।
उपविद्यास्तु चतुःषष्ठिः ।
ताश्च कला इति विदग्धवादः ।
स आजीवः काव्यस्य ।
तमौपनिषदिके वक्ष्यामः ।
इत्यनन्तो ऽभियुक्तानामत्र संसम्भविस्तरः ।
त्यक्तौ निपुणधीगम्यो ग्रन्थगौरवकारणात् ॥

इति राजशेखरकृतौ
काव्यमीमांसायां कविरहस्ये प्रथमे ऽधिकरणे द्वितीयो ऽध्यायः शास्त्रनिर्देशः ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP