मिमांसा - भाग २

जैमिनी कृत मिमांसात अतिशय उत्तम रितीने संसारातील तत्वज्ञान सांगितले आहे .


भावार्थाः कर्मशब्दास् तेभ्यः क्रिया प्रतीयेतैष ह्य् अर्थो विधीयते ॥१ -१॥

सर्वेषां भावो ऽर्थ इति चेत् ॥१ -२॥

येषाम् उत्पत्तौ स्वे प्रयोगे रूपोपलब्धिस् तानि नामानि तस्मात् तेभ्यः पराकाङ्क्षा भूतत्वात् स्वे प्रयोगै ॥१ -३॥

येषां तूत्पत्ताव् अर्थे स्वे प्रयोगो न विद्यते तान्य् आख्यातानि तस्मात् तेभ्यः प्रतीयेताश्रितत्वात् प्रयोगस्य ॥१ -४॥

चोदना पुनर् आरम्भः ॥१ -५॥

तानि द्वैधं गुणप्रधानभूतानि ॥१ -६॥

यैर् द्रव्यं न चिकीर्ष्यते तानि प्रधानभूतानि द्रव्यस्य गुणभूतत्वात् ॥१ -७॥

यैस् तु द्रव्यं चिकीर्ष्यते गुणस् तत्र प्रतीयेत तस्य द्रव्यप्रधानत्वात् ॥१ -८॥

धर्ममात्रे तु कर्म स्याद् अनिर्वृत्तेः प्रयाजवत् ॥१ -९॥

तुल्यश्रुतित्वाद् वेतरैः सधर्मः स्यात् ॥१ -१०॥

द्रव्योपदेश इति चेत् ॥१ -११॥

न तदर्थत्वाल् लोकवत् तस्य च शेषभूतत्वात् ॥१ -१२॥

स्तुतशस्त्रयोस् तु संस्कारो याज्यावद् देवताभिधानत्वात् ॥१ -१३॥

अर्थेन त्व् अपकृष्येत देवतानाम् अचोदनार्थस्य गुणभूतत्वात् ॥१ -१४॥

वशावद् वा गुणार्थं स्यात् ॥१ -१५॥

न श्रुतिसमवायित्वात् ॥१ -१६॥

व्यपदेशभेदाच् च ॥१ -१७॥

गुणश् चानर्थकः स्यात् ॥१ -१८॥

तथा याज्यापुरोरुचोः ॥१ -१९॥

वशायाम् अर्थसमवायात् ॥१ -२०॥

यच् चेति वार्थवत्त्वात् स्यात् ॥१ -२१॥

न त्वाम्नातेषु ॥१ -२२॥

दृश्यते ॥१ -२३॥

अपि वा श्रुतिसंयोगात् प्रकरणे स्तौतिशंसती क्रियोत्पात्तिं विदध्याताम् ॥१ -२४॥

शब्दपृथक्त्वाच् च ॥१ -२५॥

अनर्थकं च तद्वचनम् ॥१ -२६॥

अन्यश् चार्थः प्रतीयते ॥१ -२७॥

अभिधानं च कर्मवत् ॥१ -२८॥

फलनिर्वृत्तिश् च ॥१ -२९॥

विधिमन्त्रयोर् ऐकार्थ्यम् ऐकशब्द्यात् ॥१ -३०॥

अपि वा प्रयोगसामर्थ्यान् मन्त्रो ऽभिधानवाची स्यात् ॥१ -३१॥

तच्चोदकेषु मन्त्राख्या ॥१ -३२॥

शेषे ब्राह्मणशब्दः ॥१ -३३॥

अनाम्नातेष्व् अमन्त्रत्वमाम्नातेषु हि विभागः ॥१ -३४॥

तेषाम् ऋग्यत्रार्थवशेन पादव्यवस्था ॥१ -३५॥

गीतिषु स माख्या ॥१ -३६॥

शेषे यजुः शब्दाः ॥१ -३७॥

निगदो वा चतुर्थं स्याद् धर्मविशेषात् ॥१ -३८॥

व्यपदेशाच् च ॥१ -३९॥

यजूंषि वा तद्रूपत्वात् ॥१ -४०॥

वचनाद् धर्मविशेषः ॥१ -४१॥

अर्थाच् च ॥१ -४२॥

गुणार्थो व्यपदेशः ॥१ -४३॥

सर्वेषाम् इति चेत् ॥१ -४४॥

न , ऋग्व्यपदेशात् ॥१ -४५॥

अर्थैकत्वाद् एकं वाक्यं साकाङ्क्षं चेद् विभागे स्यात् ॥१ -४६॥

समेषु वाक्यभेदः स्यात् ॥१ -४७॥

अनुषङ्गो वाक्यसमाप्तिः सर्वेषु तुल्ययोगित्वात् ॥१ -४८॥

व्यवायान् नानुषज्येत ॥१ -४९॥


शब्दान्तरे कर्मभेदः कृतानुबन्धत्वात् ॥२-१॥

एकस्यैवं पुनः श्रुतिर् अविशेषाद् अनर्थकं हि स्यात् ॥२ -२॥

प्रकरणं तु पौर्णमास्यां रूपावचनात् ॥२ -३॥

विशेषदर्शनाच् च सर्वेषां समेषु ह्य् अप्रवृत्तिः स्यात् ॥२ -४॥

गुणस् तु श्रुतिसंयोगात् ॥२ -५॥

चोदना वा गुणानां युगपच्छास्त्राच् चोदिते हि तदर्थत्वात् तस्यतस्योपदिश्येत ॥२ -६॥

व्यपदेशश् च तद्वत् ॥२ -७॥

लिङ्गदर्शनाच् च ॥२ -८॥

पौर्णमासीवद् उपांशुयाजः स्यात् ॥२ -९॥

चोदना वाप्रकृतत्वात् ॥२ -१०॥

गुणोपबन्धात् ॥२ -११॥

प्राये वचनाच् च ॥२ -१२॥

आघाराग्निहोत्रम् अरूपत्वात् ॥२ -१३॥

संज्ञोपबन्धात् ॥२ -१४॥

अप्रकृतत्वाच् च ॥२ -१५॥

चोदना वा शब्दार्थस्य प्रयोगभूतत्वात् तत्सन्निधेर् गुणार्थेन पुनः श्रुतिः ॥२ -१६॥

द्रव्यसंयोगाच् चोदना पशुसोमयोः प्रकरणे ह्य् अनर्थको द्रव्यसंयोगो न हि तस्य गुणार्थेन ॥२ -१७॥

अचोदकाश् च संस्काराः ॥२ -१८॥

तद्भेदात् कर्मणो ऽभ्यासो द्रव्यपृथक्त्वाद् अनर्थकं हि स्याद् भेदो द्रव्यगुणीभावात् ॥२ -१९॥

संस्कारस् तु न भिद्येत परार्थत्वाद् द्रव्यस्य गुणभूतत्वात् ॥२ -२०॥

पृथक्त्त्वनिवेशात् संख्यया कर्मभेदः स्यात् ॥२ -२१॥

संज्ञा चोत्पत्तिसंयोगात् ॥२ -२२॥

गुणाश् चापूर्वसंयोगे वाक्योः समत्त्वात् ॥२ -२३॥

अगुणे तु कर्मशब्दे गुणस् तत्र प्रतीयेत ॥२ -२४॥

फलश्रुतेस् तु कर्म स्यात् फलस्य कर्मयोगित्वात् ॥२ -२५॥

अतुल्यत्वात् तु वाक्ययोर् गुणे तस्य प्रतीयेत ॥२ -२६॥

समेषु कर्मयुक्तं स्यात् ॥२ -२७॥

सौभरे पुरुषश्रुतेर् निधनं कामसंयोगः ॥२ -२८॥

सर्वस्य वोक्तकामत्वात् तस्मिन् कामश्रुतिः स्यान् निधनार्था पुनः श्रुतिः ॥२ -२९॥

गुणस् तु क्रतुसंयोगात् कर्मान्तरं प्रयोजयेत् संयोगस्याशेषभूत्वात् ॥३ -१॥

एकस्य तु लिङ्गभेदात् प्रयोजनार्थम् उच्येतैकत्वं गुणवाक्यत्वात् ॥३ -२॥

अवेष्टौ यज्ञसंयोगात्क्रतुप्रधानमुच्यते ॥३ -३॥

आधाने सर्वशेषत्वात् ॥३ -४॥

अयनेषु चोदनान्तरं संज्ञोपबन्धात् ॥३ -५॥

अगुणाच् च कर्मचोदना ॥३ -६॥

समाप्तं च फले वाक्यम् ॥३ -७॥

विकारो वा प्रकरणात् ॥३ -८॥

लिङ्गदर्शनाच् च ॥३ -९॥

गुणात् संज्ञोपबन्धः ॥३ -१०॥

समाप्तिर् अविशिष्टा ॥३ -११॥

संस्कारश् चाप्रकरणे ऽकर्मशब्दत्वात् ॥३ -१२॥

यावद् उक्तं वा कर्मणः श्रुतिमूलत्वात् ॥३ -१३॥

यजतिस् तु द्रव्यफलभोक्तृसंयोगाद् एतेषां कर्मसम्बन्धात् ॥३ -१४॥

लिङ्गदर्शनाच् च ॥३ -१५॥

विषये प्रायदर्शनात् ॥३ -१६॥

अर्थवादोपपत्तेश् च ॥३ -१७॥

संयुक्तस् त्व् अर्थशब्देन तदर्थः श्रुतिसंयोगात् ॥३ -१८॥

पात्नीवते तु पूर्वत्वाद् अवच्छेदः ॥३ -१९॥

अद्रव्यत्वात् कवेले कर्मशेषः स्यात् ॥३ -२०॥

अग्निस् तु लिङ्गदर्शनात् क्रतुशब्दः प्रतीयेत ॥३ -२१॥

द्रव्यं वा स्याच् चोदनायास् तदर्थत्वात् ॥३ -२२॥

तत्संयोगात् क्रतुस् तदाख्यः स्यात् तेन धर्मविधानानि ॥३ -२३॥

प्रकरणान्तरे प्रयोजनान्यत्वम् ॥३ -२४॥

फलं चाकर्मसंनिधौ ॥३ -२५॥

संनिधौ त्व् अविभागात् फलार्थेन पुनः श्रुतिः ॥३ -२६॥

आग्नेयसूक्तहेतुत्वाद् अभ्यासेन प्रतीयेत ॥३ -२७॥

अविभागात् तु कर्मणां द्विरुक्तेर् न विधीयते ॥३ -२८॥

अन्यार्था वा पुनः श्रुतिः ॥३ -२९॥


यावज्जीविको ऽभ्यासः कर्मधर्मः प्रकरणात् ॥४-१॥

कर्तुर् वा श्रुतिसंयोगात् ॥४ -२॥

लिङ्गदर्शनाच् च कर्मधर्मे हि प्रक्रमेण नियम्येत तत्रानर्थकम् अन्यत् स्यात् ॥४ -३॥

व्यपवर्गं च दर्शयति कालश् चेत् कर्मभेदः स्यात् ॥४ -४॥

अनित्यत्वात् तु नैवं स्यात् ॥४ -५॥

विरोधश् चापि पूर्ववत् ॥४ -६॥

कर्तुस् तु धर्मनियमात् कालशास्त्रं निमित्तं स्यात् ॥४ -७॥

नामरूपधर्मविशेषपुनरुक्तिनिन्दाशाक्तिसमाप्तिवचनप्रायश्चित्तान्यार्थदर्शनाच् छाखान्तरेषु कर्मभेदः स्यात् ॥४ -८॥

एकं वा संयोगरूपचोदनाख्याविशेषात् ॥४ -९॥

न नाम्ना स्याद् अचोदनाभिधानत्वात् ॥४ -१०॥

सर्वेषां चैककर्म्यं स्यात् ॥४ -११॥

कृतकं चाभिधानम् ॥४ -१२॥

एकत्वे ऽपि परम् ॥४ -१३॥

विद्यायां धर्मशास्त्रम् ॥४ -१४॥

अग्नेयवत्पुनर्वचनम् ॥४ -१५॥

अद्विर्वचनं वा श्रुतिसंयोगाविशेषात् ॥४ -१६॥

अर्थासन्निधेश् च ॥४ -१७॥

न चैकं प्रतिशिष्यते ॥४ -१८॥

समाप्तिवच् च संप्रेक्षा ॥४ -१९॥

एकत्वे ऽपि पराणि निन्दाशक्तिसमाप्तिवचनानि ॥४ -२०॥

प्रायश्चित्तं निमित्तेन ॥४ -२१॥

प्रक्रमाद् वा नियोगेन ॥४ -२२॥

समाप्तिः पूर्ववत्त्वाद्यथाज्ञाते प्रतीयेत ॥४ -२३॥

लिङ्गमविशिष्टं सर्वशेषत्वान् न हि तत्र कर्मचोदना तस्मात् द्वादशाहस्याहारव्यपदेशः स्यात् ॥४ -२४॥

द्रव्ये चाचोदितत्वाद् विधीनाम् अव्यवस्था स्यान् निर्देशाद् व्यतिष्ठेत तस्मान् नित्यानुवादः स्यात् ॥४ -२५॥

विहितप्रतिषेधात् पक्षे ऽतिरेकः स्यात् ॥४ -२६॥

सारस्वते विप्रतिषेधाद्यदेति स्यात् ॥४ -२७॥

उपहव्ये ऽप्रतिप्रसवः ॥४ -२८॥

गुणार्था वा पुनः श्रुतिः ॥४ -२९॥

प्रत्ययं चापि दर्शयति ॥४ -३०॥

अपि वा क्रमसंयोगाद् विधिपृथक्त्वम् एकस्यां व्यवतिष्ठेत ॥४ -३१॥

विरोधिना त्व् असंयोगाद् ऐककर्म्ये तत्संयोगाद् विधीनां सर्वकर्मप्रत्ययः स्यात् ॥४ -३२॥

N/A

References : N/A
Last Updated : August 15, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP