संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|बृहत्पाराशरहोराशास्त्रम्|
अध्याय ९३

बृहत्पाराशरहोराशास्त्रम् - अध्याय ९३

`बृहत्पाराशरहोराशास्त्रम्` हा ग्रंथ म्हणजे ज्योतिष शास्त्रातील मैलाचा दगड होय.


ज्येष्ठामूलमयोर्यस्मादधिपाविन्द्रराक्षसौ ।
महावैरात् तयोः सन्धिर्महादोषप्रदः स्मृतः ॥१॥
अभुक्तमूलजं पुत्रं पुत्रीं वाऽपि परित्यजेत् ।
अथवाऽब्दाष्टकं तातस्तन्मुखं न विलोकयेत् ॥२॥
तद्दोषपरिहारार्थमथ शान्तिविधिं ब्रुवे ।
तत्राऽदौ दोषबहुल्यान् मूलशान्तिर्निगद्यते ॥३॥
जन्मतो द्वादशाहे वा तदृक्षे वा शुभे दिने ।
जातस्य वाऽष्टमे वर्षे शान्तिं कुर्याद् विधानतः ॥४॥
सुसमे च शुभे स्थाने गोमयेनोपलेपिते ।
मण्डपं स्वगृहात् प्राच्यामुदीच्यां वा प्रकल्पयेत् ॥५॥
चतुर्द्वारसमायुक्तं तोरणाद्यैरलङ्कृतम् ।
कुण्डं ग्रहादियज्ञार्थं तद्बहिश्च प्रकल्पयेत् ॥६॥
सुवर्णेन तदर्धेन तदर्धार्धेन वा पुनः ।
नक्षत्रदेवतारूपं कुर्याद् वित्तानुसारतः ॥७॥
श्यामवर्णं महोग्रं च द्विशिरस्कं वृकाननम् ।
खड्गचर्मधरं तद्वद् ध्येयं कुणपवाहनम् ॥८॥
सुवर्णस्य च मूल्यं वा स्थापयित्वा प्रपूजयेत् ।
सुवर्णं सर्वदैवत्यं यतः शास्त्रेषु निश्चितम् ॥९॥
आचार्यं वरयेत् पश्चात् स्वस्तिवाचनुपूर्वकम् ।
कलशस्थापनं कुर्यात् स्वगृह्योक्तविधानतः ॥१०॥
पञ्चगव्यादिकं क्षेप्यं कलशे तीर्थवारि च ।
शतौषध्यादिकं तत्र शतच्छिद्रघटे क्षिपेत् ॥११॥
वंशपात्रं च संस्थाप्य तत्र वै पश्चिमामुखम् ।
अर्चेयेन्निरृतिं देवं शुक्लवस्त्राक्षतादिभिः ॥१२॥
इन्द्रं तदधिदेवं च जलं प्रत्यधिदैवतम् ।
स्वस्वशाखोक्तमन्त्रेण प्रधानादीन्प्रपूजयेत् ॥१३॥
देवाधिदेवप्रीत्यर्थं होमं कुर्याद्यथाविधि ।
अष्टोत्तरं सहस्रं वा शतं वा नियतेन्द्रियः ॥१४॥
मृत्युप्रशमनार्थं च मन्त्रं त्रयम्बकं जपेत् ।
प्रार्थयेच्च ततो देवमभिषेकार्थमादरात् ॥१५॥
भद्रासनोपविष्टस्य सस्त्रीपुत्रस्य मन्त्रवित् ।
आचार्यो यजमानस्य कुर्यात् प्रीत्याभिषेचनम् ॥१६॥
वस्त्रान्तरितकुम्भाभ्यां स्नापयेत्तदनन्तरम् ।
शुक्लाम्बरधरस्तद्वत् श्वेतगन्धानुलेपनः ॥१७॥
धेनुं पयस्विनीं दद्यादाचार्याय च शक्तितः ।
ऋत्विग्भ्यो दक्षिणां दद्याद् ब्राह्मणांश्चापि भोजयेत् ॥१८॥
यत्पापं यच्च मे दौःस्थ्यं सर्वगात्रेष्ववस्थितम् ।
तत्सर्वं भक्षयाज्य त्वं लक्ष्मीं पुष्टिं च वर्धय ॥१९॥
अनेनैव तु मन्त्रेण सम्यगाज्यं विलोकयेत् ।
मूलगण्डोद्भवस्तैवं सर्पपापं प्रणश्यति ॥२०॥

N/A

References : N/A
Last Updated : July 26, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP