संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|बृहत्पाराशरहोराशास्त्रम्|
अध्याय ७५

बृहत्पाराशरहोराशास्त्रम् - अध्याय ७५

`बृहत्पाराशरहोराशास्त्रम्` हा ग्रंथ म्हणजे ज्योतिष शास्त्रातील मैलाचा दगड होय.


अथ वक्ष्याम्यहं पञ्चमहापुरुषलक्षणम् ।
स्वभोच्चगतकेन्द्रस्थैर्बलिभिश्च कुजादिभिः ॥१॥
क्रमशो रुचको भद्रो हंसो मालव्य एव च ।
शशश्चैते बुधैः सर्वैर्महान्तः पुरुषाः स्मृताः ॥२॥
दीर्घाननो महोत्साहो स्वच्छकान्तिर्महाबलः ।
चारुभ्रूर्नीलकेशश्च सुरुचिश्च रणप्रियः ॥३॥
रक्तश्यामोऽरिहन्ता च मन्त्रविच्चोरनायकः ।
क्रूरोभर्ता मनुष्याणां क्षामाऽङ्घ्रिर्द्विजपूजकः ॥४॥
वीणावज्रधनुःपाशवृषचक्राङ्कितः करे ।
मन्त्राभिचारकुशली दैर्ध्ये चैव शतांगुलः ॥५॥
मुखदैर्घ्यसमं मध्यं तस्य विज्ञैः प्रकीर्तितम् ।
तुल्यस्तुलासहस्रेण रुचको द्विजपुङ्गव ॥६॥
भुनक्ति विन्ध्यसह्याद्रिप्रदेशं सप्ततिं समाः ।
शत्रेण वह्निना वापि स प्रयाति सुरालयम् ॥७॥
शार्दूलप्रतिभह् पीनवक्षा गजगतिः पुमान् ।
पीनाजानुभुजः प्राज्ञश्चतुरस्रश्च योगवित् ॥८॥
सात्त्विकः शोभनांघ्रश्च शोभनश्मश्रुसंयुतः ।
कामी शङ्खगदाचक्रशरकुञ्जरचिह्नकैः ॥९॥
ध्वजलाङ्गलचिह्नैश्च चिह्नितांघ्रिकराम्बुजः ।
सुनासश्शास्त्रविद् धीरः कृष्णाकुञ्चितकेशभृत् ॥१०॥
स्वतन्त्रः सर्वकार्येषु स्वजनप्रीणनक्षमः ।
ऐश्वर्यं भुज्यते चास्य नित्यं मित्रजनैः परैः ॥११॥
तुलया तुलितो भारप्रमितः स्त्रीसुतान्वितः ।
सक्षेमो भूपतिः पाति मध्यदेशं शतं समाः ॥१२॥
हंसो हंसस्वरो गौरः सुमुखोन्नतनासिकः ।
श्लेष्मलो मधुपिङ्गाक्षो रक्तवर्णनखः सुधीः ॥१३॥
पीनगण्डस्थलो वृत्तशिराः सुचरणो नृपः ।
मत्स्याऽङ्कुशधनुःशंखकञ्जखट्वाङ्गचिह्नकैः ॥१४॥
चिह्नतांघ्रिकरः स्त्रीषु कामार्तो नैति तुष्टताम् ।
षण्ण्वत्यंगुलो दैर्घ्ये जलक्रीडारतः सुखी ॥१५॥
गङ्गायमुनयोर्मध्यदेशं पाति शतं समाः ।
वनान्ते निधनं याति भुक्त्वा सर्वसुखं भुवि ॥१६॥
समौष्ठः कृशमध्यश्च चन्द्रकान्तिरुचिः पुमान् ।
सुगन्धो नातिरक्ताङ्गो न ह्रस्वो नातिदीर्घकः ॥१७॥
समस्वच्छरदो हस्तिनाद आजानुबाहुधृक् ।
मुखं विश्वांगुलं दैर्घ्ये विस्तारे च दशाङ्गुलम् ॥१८॥
मालव्यो मालवाख्यं च देशं पाति ससिन्धुकम् ।
सुखं सप्ततिवर्षान्तं भुक्त्वा याति सुलालयम् ॥१९॥
तनुद्विजमुखः शूरो नातिह्रस्वः कृशोदरः ।
मध्ये क्षामः सुजंघश्च मतिमान् पररन्ध्रवित् ॥२०॥
शक्तो वनाद्रिदुर्गेषु सेनानीर्दन्तुरः शशः ।
चंचलो धातुवादी च स्त्रीशक्तोऽन्यधानान्वितः ॥२१॥
मालावीणामृदङ्गाऽस्त्ररेखाङ्कितकरांघ्रिकः ।
भूपोऽयं वसुधा पाति जीवन् खाद्रिसमाः सुखी ॥२२॥

N/A

References : N/A
Last Updated : July 26, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP