संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|बृहत्पाराशरहोराशास्त्रम्|
अध्याय ३८

बृहत्पाराशरहोराशास्त्रम् - अध्याय ३८

`बृहत्पाराशरहोराशास्त्रम्` हा ग्रंथ म्हणजे ज्योतिष शास्त्रातील मैलाचा दगड होय.


सूर्यात् स्वन्त्योभयस्थैश्च विना चन्द्रं कुजादिभिः ।
वेशिवोशिसमाख्यौ च तथोभयचरः क्रमात् ॥१॥
समदृक् सत्यवाङ् मर्त्यो दीर्घकायोऽलसस्तथा ।
सुखभागल्पवित्तोऽपि वेशियोगसमुद्भवः ॥२॥
वोशौ च निपुणो दाता यशोविद्याबलावन्तिः ।
तथोभयचरे जातो भूपो वा तत्समः सुखी ॥३॥
शुभग्रहभवे योगे फलमेवं विचिन्तयेत् ।
पापग्रहसमुत्पन्ने योगे तु फलमन्यथा ॥४॥

N/A

References : N/A
Last Updated : July 20, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP