संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|बृहत्पाराशरहोराशास्त्रम्|
अध्याय ३४

बृहत्पाराशरहोराशास्त्रम् - अध्याय ३४

`बृहत्पाराशरहोराशास्त्रम्` हा ग्रंथ म्हणजे ज्योतिष शास्त्रातील मैलाचा दगड होय.


कारकांशवशादेवं फलं प्रोक्तं मया द्विज ।
अथ भावाधिपत्येन ग्रहयोगफलं स्रृणु ॥१॥
केन्द्राधिपतयः सौम्या ना दिशन्ति शुभं फलम् ।
क्रूरा नैवाऽशुभं कुर्युः शुभदाश्च त्रिकोणपाः ॥२॥
लग्नं केन्द्रत्रिकोणत्वाद् विशेषेण शुभप्रदम् ।
पञ्चमं नवमं चैव विशेषधनमुच्यते ॥३॥
सप्तमं दशमं चैव विशेषसुखमुच्यते ।
त्रिषडायाधिपाः सर्वे ग्रहाः पापफलाः स्मृताः ॥४॥
व्ययद्वितीयरन्ध्रेशाः साहचर्यात् फलप्रदाः ।
स्थानान्तरानुरोधात्ते प्रबलाश्चोत्तरोत्तरम् ॥५॥
तत्र भाग्यव्ययेशत्वाद्रन्ध्रेशो न शुभप्रदः ।
त्रिमदायाधिपत्वेऽथो कोणपत्वे तु सत्फलः ॥६॥
उक्तेष्वेषु बली योगो निर्बलस्य प्रबाधकः ।
न रन्ध्रेशत्वदोषोऽत्र सूर्याचन्द्रमसोर्भवेत् ॥७॥
गुरुशुक्रौ शुभौ प्रोक्तौ चन्द्रो मध्यम उच्यते ।
उदासीनो बुधः ख्यातः पापा रव्यार्किभूमिजाः ॥८॥
पूर्णेन्दुज्ञेज्यशुक्राश्च प्रबला उत्तरोत्तरम् ।
क्षीणेन्द्वर्कार्किभूपुत्राः प्रबलाश्च यथोत्तरम् ॥९॥
केन्द्राधिपत्यदोषोयः शुभानां कथितो हि सः ।
चन्द्रज्ञगुरुशुक्राणां प्रबलाश्चोत्तरोत्तरम् ॥१०॥
केन्द्रकोणपती स्यातां परस्परगृहोपगौ ।
एकभे द्वौ स्थितौ वापि ह्येकभेऽन्यतरः स्थितः ॥११॥
पूर्णदृष्ट्येक्षितौ वापि मिथो योगकारौ तदा ।
योगेऽस्मिन् जायते भूपो विख्यातो वा जनो भवेत् ॥१२॥
कोणेशत्वे यदैकस्य केन्द्रेशत्वं च जायते ।
केन्द्रे कोणे स्थितो वाऽसौ विशेषाद्योगकारकः ॥१३॥
केन्द्रेशत्वेन पापानां या प्रोक्ता शुभकारिता ।
सा त्रिकोणाधिपत्येऽपि न केन्द्रेशत्वमात्रतः ॥१४॥
केन्द्रकोणाधिपावेव पापस्थानाधिपौ यदा ।
तयोः सम्बन्धमात्रेण न योगं लभते नरः ॥१५॥
यद्भावेशयुतौ वापि यद्यद्भावसमागतौ ।
तत्तत्फलानि प्रबलौ प्रदिशेतां तमोप्रहौ ॥१६॥
यदि केन्द्रे त्रिकोणे वा निवसेतां तमोग्रहौ ।
नाथेनात्यतरेणाढ्यौ दृष्टौ वा योगकारकौ ॥१७॥
कस्मिल्लग्ने प्रजातस्य के ग्रहा योगकारकाः ।
के चाऽशुभप्रदाः खेटाः कृपया वदे मे मुने ॥१८॥
यथा पृष्टं त्वया विप्र तथोदाहरणं ब्रुवे ।
रन्ध्रेशत्वेऽपि भूपुत्रो भवेच्छूभसहायवान् ॥१९॥
मन्दसौम्यसिताः पापाः शुभौ गुरुदिवाकरौ ।
न शुभं योगमत्रेण प्रभवेच्छनिजीवयोः ॥२०॥
पारतन्त्र्येण जीवस्य पापकर्मापि निश्चितम् ।
शुक्रः साक्षान्निहन्ता स्यान्मारकत्वेन लक्षितः ॥२१॥
मन्दादयोऽपि हन्तारो भवेयुः पापिनो ग्रहाः ।
मेषलग्नोद्भवस्यैवं फलं ज्ञेयं द्विजोत्तम ॥२२॥
जीवशुक्रेन्दवः पापाः शुभौ शनिदिवाकरौ ।
राजयोगकरः सौरिर्बुधस्त्वल्पशुभप्रदः ॥२३॥
जीवादयो कुजश्चापि सन्ति मारकलक्षणाः ।
वृषलग्नोद्भवस्यैवं फलान्यूह्यानि सूरिभिः ॥२४॥
भौमजीवारुणाः पापाः एक एव कविः सुभः ।
शनैश्चरणे जीवस्य योगो मेषभवो यथा ॥२५॥
शशी मुखनिहन्ताऽसौ साहचर्याच्च पाकदः ।
द्वन्द्वलग्नोद्भवस्यैवं फलान्यूह्यानि पंडितैः ॥२६॥
भार्गवेन्दुसुतौ पापौ भूसुतेज्येन्दवः शुभाः ।
पूर्णयोगकरः साक्षान्मंगलो मंगलप्रदः ॥२७॥
निहन्ताऽर्कसुतोऽर्कस्तु साहचर्यात् फलप्रदः ।
कर्कलग्नोद्भवस्यैवं फलं प्रोक्तं मनीषिभिः ॥२८॥
सौम्यशुक्रार्कजाः पापाः कुजेज्यार्काः शुभावहाः ।
प्रभवेद्योगमात्रेण न शुभं गुरुशुक्रयोः ॥२९॥
मारकस्तु शनिश्चन्द्रः साहचर्यात् फलप्रदः ।
सिंहलग्ने प्रजातस्य फलं ज्ञेयं विपश्चिता ॥३०॥
कुजजीवेन्दवः पापाः बुधशुक्रौ शुभावहौ ।
भार्गवेन्दुसुतावेव भवेतां योगकारकौ ॥३१॥
मारकोऽपि कविः सूर्यः साहचर्यफलप्रदः ।
कन्यालग्नोद्भवस्यैवं फलान्यूह्यानि सूरिभिः ॥३२॥
जीवार्कभूसुताः पापाः शनैश्चरबुधौ शुभौ ।
भवेतां राजयोगस्य कारकौ चन्द्रतत्सुतौ ॥३३॥
कुजो निहन्ति जीवाद्याः पापा मारकलक्षणाः ।
शुक्रः समः फलान्येवं विज्ञेयानि तुलोद्भवे ॥३४॥
सितज्ञशनयः पापाः शुभौ गुरुनिशाकरौ ।
सूर्याचन्द्रमसावेव भवेतां योगकारकौ ॥३५॥
कुजः समः सिताद्याश्च पापा मारकलक्षणाः ।
एवं फलं च विज्ञेयं वृश्चिकोदयजन्मनः ॥३६॥
एक एव कविः पापः शुभौ भौमदिवाकरौ ।
योगो भास्करसौम्याभ्यां निहन्ता भास्करात्मजः ॥३७॥
गुरुः समफलः ख्यातः शुक्रो मारकलक्षणः ।
धनुर्लग्नोद्भवस्यैवं फलं ज्ञेयं विपश्चिता ॥३८॥
कुजजीवेन्दवः पापाः शुभौ भार्गवचन्द्रजौ ।
मन्दः स्वयं न हन्ता स्याद् हन्ति पापाः कुजादयः ॥३९॥
सूर्यः समफलः प्रोक्तः कविरेकः सुयोगकृत् ।
मृगलग्नोद्भवस्यैवं फलान्यूह्यानि सूरिभिः ॥४०॥
जीवचन्द्रकुजाः पापाः शुक्रसूर्यात्मजौ शुभौ ।
राजयोगकरो ज्ञेजः कविरेव बृहस्पतिः ॥४१॥
सूर्यो भौमश्च हन्तारो बुधो मध्यफलः स्मृतः ।
कुम्भलग्नोद् भवस्यैवं फलान्यूह्यानि सूरिभिः ॥४२॥
मन्दशुक्रांशुमत्सौम्याः पापा भौमविधू शुभौ ।
महीसुतगुरू योगकारकौ च महीसुतः ॥४३॥
मारकोऽपि न हन्ताऽसौ मन्दज्ञौ मारकौ स्मृतौ ।
मीनलग्नोद् भवस्यैवं फलानि परिचिन्तयेत् ॥४४॥
एवं भावाधिपत्येन जन्मलग्नवशादिह ।
शुभत्वमशुभत्व च ग्रहाणां प्रतिपादितम् ॥४५॥
अत्यानपि पुनर्योगान् नाभसादीन् विचिन्त्य वै ।
देहिना च फलं वाच्यं प्रवक्ष्यामि च तानहम् ॥४६॥

N/A

References : N/A
Last Updated : July 20, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP