संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|बृहत्पाराशरहोराशास्त्रम्|
अध्याय ३१

बृहत्पाराशरहोराशास्त्रम् - अध्याय ३१

`बृहत्पाराशरहोराशास्त्रम्` हा ग्रंथ म्हणजे ज्योतिष शास्त्रातील मैलाचा दगड होय.


भगवान् याऽर्गला प्रोक्ता शुभदा भवताऽधुना ।
तामहं स्रोतुमिच्छामि सलक्षणफलं मुने ॥१॥
मैत्रेय सार्गला नाम यया भावफलं दृढम् ।
स्थिरं खेटफलं च स्यात् साऽधुना कथ्यते मया ॥२॥
चतुर्थे च धने लाभे ग्रहे ज्ञेया तदर्गला ।
तद्बाधकाः क्रमात् खेटा व्योमरिष्फतृतीयगाः ॥३॥
निर्बला न्यूनसंख्या वा बाधका नैव सम्मताः ।
तृतीये व्याधिकाः पापा यत्र मैत्रेय बाधकाः ॥४॥
तत्रापि चार्गला ज्ञेया विपरीता द्विजोत्तम ।
तथापि खेटभावानां फलमर्गलितं विदुः ॥५॥
पञ्चमं चार्गलास्थानं नवमं तद्विरोधकृत् ।
तमोग्रहभवा सा च व्यत्ययाज् ज्ञायते द्विज ॥६॥
एकग्रहा कनिष्ठा सा द्विग्रहा मध्यमा स्मृता ।
अर्गला द्व्यधिकोत्पन्ना मुनिभिः कथितोत्तमा ॥७॥
राशितो ग्रहतश्चापि विज्ञेया द्विविधाऽर्गला ।
निर्बाधका सुफलदा विफला च सबाधका ॥८॥
यत्र राशौ स्थितः खेटस्तस्य पाकान्तरं यदा ।
तस्मिन् काले फलं ज्ञेयं निर्विशंकं द्विजोत्तम ॥९॥
अर्गलां प्रतिबन्धञ्च कथमांघ्रिचतुर्थयोः ।
द्वित्र्यङ्घ्रयोश्च मिथो विप्र चिन्तयेदिति मे मतम् ॥१०॥
पदे लग्ने मदे वापि निराभासार्गला यदा ।
तदा जातोऽतिविख्यातो बहुभाग्ययुतो भवेत् ॥११॥
यस्य पापः शुभो वापि ग्रहस्तिष्ठेत् शुभार्गले ।
तेन द्रष्ट्रेक्षितं लग्नं प्राबल्यायोपकल्प्यते ॥१२॥
सार्गले च धने विप्र धनधान्यसमन्वितः ।
तृतीये सोदरादीनां सुखमुक्तं मनीषिभिः ॥१३॥
चतुर्थे सार्गले गेहपशुबन्धुकुलैर्युतः ।
पञ्चमे पुत्रपौत्रादिसंयुतो बुद्धिमान्नरः ॥१४॥
षष्ठे रिपुभयं कामे धनदारसुखं बहु ।
अष्टमे जायते कष्टं धर्मे भाग्योदयो भवेत् ॥१५॥
दशमे राजसम्मानं लाभे लाभसमन्वितः ।
सार्गले च व्यये विप्र व्ययाधिक्यं प्रजायते ॥१६॥
शुभग्रहार्गलायां तु सौख्यं बहुविधं भवेत् ।
मध्यं पापार्गलायां च मिश्रायामपि चोत्तमम् ॥१७॥
लग्नपञ्चमभाग्येषु सार्गलेषु द्विजोत्तम ।
जातश्च जायते राजा भाग्यवान् नात्र संशयः ॥१८॥

N/A

References : N/A
Last Updated : July 20, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP