संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|बृहत्पाराशरहोराशास्त्रम्|
अध्याय १८

बृहत्पाराशरहोराशास्त्रम् - अध्याय १८

`बृहत्पाराशरहोराशास्त्रम्` हा ग्रंथ म्हणजे ज्योतिष शास्त्रातील मैलाचा दगड होय.


जायाभावफलं वक्ष्ये स्रृणु त्वं द्विजसत्तम ।
जायाधिपे स्वभे स्वोच्चे स्त्रीसुखं पूर्णमादिशेत् ॥१॥
कलत्रपो विना स्वर्क्षं व्ययषष्ठाष्टमस्थितः ।
रोगिणीं कुरुते नारीं तथा तुङ्गादिकं विना ॥२॥
सप्तमे तु स्थिते शुक्रेऽतीवकामी भवेन्नरः ।
यत्रकुत्रस्थिते पापयुते स्त्रीमरणं भवेत् ॥३॥
जायाधीशः शुभैर्युक्तो दृष्टो वा बलसंयुतः ।
तदा जातो धनी मानी सुखसौभाग्यसंयुतः ॥४॥
नीचे शत्रुगृहेऽस्ते वा निर्बले च कलत्रपे ।
तस्यापि रोगिणी भार्या बहुभार्यो नरो भवेत् ॥५॥
मन्दभे शुक्रगेहे वा जायाधीशे शुभेक्षिते ।
स्वोच्चगे तु विशेषेण बहुभार्यो नरो भवेत् ॥६॥
वन्ध्यासङ्गो मदे भानौ चन्द्रे राशिसमस्त्रियः ।
कुजे रजस्वलासङ्गो वन्ध्यासङ्गश्च कीर्तितः ॥७॥
बुधे वेश्या च हीना च वणिक् स्त्री वा प्रकीर्तिता ।
गुरौ ब्राह्मणभार्या स्याद्गर्भिणीसङ्ग एव च ॥८॥
हीना च पुष्पिणी वाच्या मन्दराहुफणीश्वरैः ।
कुजेऽथ सुस्तनी मन्दे व्याधिदौर्बल्यसंयुता ॥९॥
कठिनोर्ध्वकुचार्ये च शुक्रे स्थूलोत्तमस्तनी ।
पापे द्वादशकामस्थे क्षीणचन्द्रस्तु पञ्चमे ॥१०॥
जातश्च भार्यावश्यः स्यादिति जातिविरोधकृत् ।
जामित्रे मन्दभौमे च तदीशे मन्दभूमिजे ॥११॥
वेश्या वा जारिणी वाऽपि तस्य भार्या न संशयः ।
भौमांशकगते शुक्रे भौमक्षेत्रगतेऽथवा ॥१२॥
भौमयुक्ते च दृष्टे वा भगचुम्बनभाग् भवेत् ।
मन्दांशकगते शुक्रे मन्दक्षेत्रगतेऽपि च ॥१३॥
मन्दयुक्ते च दृष्टे च शिश्नचुम्बनतत्परः ।
दारेशे स्वोच्चराशिस्थे मदे शुभसमन्विते ॥१४॥
लग्नेशो बलसंयुक्तः कलत्रस्थानसंयुतः ।
तद्भार्या सद्गुणोपेता पुत्रपौत्रप्रवर्धिनी ॥१५॥
कलत्रे तत्पतौ वापि पापग्रहसमन्विते ।
भार्याहानिं वदेत् तस्य निर्बले च विशेषतः ॥१६॥
षष्ठाष्टमव्ययस्थाने मन्देशो दुर्बलो यदि ।
नीचराशिगतो वापि दारनाशं विनिर्दिशेत् ॥१७॥
कलत्रस्थानगे चन्द्रे तदीशे व्ययराशिगे ।
कारको बलहीनश्च दारसौख्यं न विद्यते ॥१८॥
सप्तमेशे स्वनीचस्थे पापर्क्षे पापसंयुते ।
सप्तमे क्लीवराश्यंशे द्विभार्यो जातको भवेत् ॥१९॥
कलत्र्स्थानगे भौमे शुक्रे जातमित्रगे शनौ ।
लग्नेशे रन्ध्रराशिस्थे कलत्रत्रयवान् भवेत् ॥२०॥
द्विस्वभावगते शुक्रे स्वोच्चे तद्राशिनायके ।
दारेशे बलसंयुक्ते बहुदारसमन्वितः ॥२१॥
दारेशे शुभराशिस्थे स्वोच्चस्वर्क्षगतो भृगुः ।
पञ्चमे नवमेऽब्दे तु विवाहः प्रायशो भवेत् ॥२२॥
दारस्तानं गते सूर्ये तदीशे भृगुसंयुते ।
सप्तमैकादशे वर्षे विवाहः प्रायशो भवेत् ॥२३॥
कुटुम्बस्थानगे शुक्रे दारेशे लाभराशिगे ।
दशमे षोडशाऽब्दे च विवाहः प्रायशो भवेत् ॥२४॥
लग्नकेन्द्रगते शुक्रे लग्नेशे मन्दराशिगे ।
वत्सरैकादशे प्राप्ते विवाहं लभते नरः ॥२५॥
लग्नात् केन्द्रगते शुक्रे तस्मात् कामगते शनौ ।
द्वादशैकोनविंशे च विवाहः प्रायशो भवेत् ॥२६॥
चन्द्राज्जामित्रगे शुक्रे शुक्राज्जामित्रगे शनौ ।
वत्सरेऽष्टादशे प्राप्ते विवाहं लभते नरः ॥२७॥
धनेशे लाभराशिस्थे लग्नेशे कर्मराशिगे ।
अब्दे पञ्चदशे प्राप्ते विवाहं लभते नरः ॥२८॥
धनेशे लाभराशिश्ते लाभेशे धनराशिगे ।
अब्दे त्रयोदशे प्राप्ते विवाहं लभते नरः ॥२९॥
रन्ध्राज्जामित्रगे शुक्रे तदीशे भौमसंयुते ।
द्वाविंशे सप्तविंशेऽब्दे विवाहं लभते नरः ॥३०॥
दारांशकगते लग्ननाथे दारेश्वरे व्यये ।
त्रयोविंशे च षड्विंशे विवाहं लभते नरः ॥३१॥
रन्ध्रेशे दारराशिस्थे लग्नांशे भृगुसंयुते ।
पञ्चविंशे त्रयस्त्रिंशे विवाहं लभते नरः ॥३२॥
भाग्याद्भाग्यगते शुक्रे तद्द्वये राहुसंयुते ।
एकत्रिंशास्त्रयस्त्रिंशे दारलाभं विनिर्दिशेत् ॥३३॥
भाग्याज्जामित्रगे शुक्रे तद्द्वूने दारनायके ।
त्रिंशे वा सप्तविंशाब्दे विवाहं लभते नरः ॥३४॥
दारेशे नीचराशिस्थे शुक्रे रन्ध्रारिसंयुते ।
अष्टादशे त्रयस्त्रिंशे वत्सरे दारनाशनम् ॥३५॥
मदेशे नाशराशिस्थे व्ययेशे मदराशिगे ।
तस्य चैकोनविंशाब्दे दारनाशं विनिर्दिशेत् ॥३६॥
कुटुम्बस्थानगो राहुः कलत्रे भौमसंयुते ।
पाणिग्रहे च त्रिदिने सर्पदष्टे वधूमृतिः ॥३७॥
रन्ध्रस्थानगते शुक्रे तदीशे सौरिराशिगे ।
द्वादशैकोनविंशाब्दे दारनाशं विनिर्दिशेत् ॥३८॥
लग्नेशे नीचराशिस्थे धनेशे निधनं गते ।
त्रयोदशे तु सम्प्राप्ते कलत्रस्य मृतिर्भवेत् ॥३९॥
शुक्राज्जामित्रगे चन्द्रे चन्द्राज्जामित्रगे बुधे ।
रन्ध्रेशे सुतभावस्थे प्रथमं दशमाब्दिकम् ॥४०॥
द्वाविंशे च द्वितीयं च त्रयस्त्रिंशे तृतीयकम् ।
विवाहं लभते मर्त्यो नाऽत्र कार्या विचारणा ॥४१॥
षष्ठे च भवने भौमः सप्तमे राहुसंस्थितिः ।
अष्टमे च यदा सौरिस्तस्य भार्या न जीवति ॥४२॥

N/A

References : N/A
Last Updated : July 20, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP