संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|बृहत्पाराशरहोराशास्त्रम्|
अध्याय ११

बृहत्पाराशरहोराशास्त्रम् - अध्याय ११

` बृहत्पाराशरहोराशास्त्रम्` हा ग्रंथ म्हणजे ज्योतिष शास्त्रातील मैलाचा दगड होय.


अरिष्टं तत्प्रभङ्गं च श्रुतं त्वत्तो मया मुने ।

कस्माद् भावात् फलं किं किं विचार्यमिति मे वद ॥१॥

देहं रूपं च ज्ञानं च वर्णं चैव बलाबलम् ।

सुखं दुःखं स्वभावञ्च लग्नभावान्निरीक्षयेत् ॥२॥

धनधान्यं कुटुम्बांश्च मृत्युजालममित्रकम् ।

धातुरत्नादिकं सर्वं धनस्थानान्निरीक्षयेत् ॥३॥

विक्रमं भृत्यभ्रात्रादि चोपदेशप्रयाणकम् ।

पित्रोर्वै मरणं विज्ञो दुश्चिक्याच्च निरीक्षयेत् ॥४॥

वाहनान्यथ बन्धूंश्च मातृसौख्यादिकान्यपि ।

निधि क्षेत्रं गृहं चापि चतुर्थात् परिचिन्तयेत् ॥५॥

यन्त्रमन्त्रौ तथा विद्यां बुद्धेश्चैव प्रबन्धकम् ।

पुत्रराज्यापभ्रांशादीन् पश्येत् पुत्रालयाद् बुधः ॥६॥

मातुलान्तकशंकानां शत्रूंश्चैव व्रणादिकान् ।

सपत्नीमातरं चापि षष्ठभावान्निरीक्षयेत् ॥७॥

जायामध्वप्रयाणं च वाणिज्यं नष्टवीक्षणम् ।

मरणं च स्वदेहस्य जायाभावान्निरीक्षयेत् ॥८॥

आयु रणं रिपुं चापि दुर्गं मृतधनं तथा ।

गत्यनुकादिकं सर्वं पश्येद्रन्ध्राद्विचक्षणः ॥९॥

भाग्यं श्यालं च धर्मं च भ्रातृपत्न्यादिकांस्तथा ।

तीर्थयात्रादिकं सर्वं धर्मस्थानान्निरीक्षयेत् ॥१०॥

राज्यं चाकाशंवृत्तिं च मानं चैव पितुस्तथा ।

प्रवासस्य ऋणस्यापि व्योमस्थानान्निरीक्षणम् ॥११॥

नानावस्तुभवस्यापि पुत्रजायादिकस्य च ।

आयं वृद्धिं पशूनां च भवस्थानान्निरीक्षणम् ॥१२॥

व्ययं च वैरिवृत्तान्तरिःफमन्त्यादिकं तथा ।

व्ययाच्चैष हि ज्ञातव्यमिनि सर्वत्र धीमता ॥१३॥

यो यो शुभैर्युतो दृष्टो भावो वा पतिदृष्टयुक् ।

युवा प्रवृद्धो राज्यस्थः कुमारो वाऽपि यत्पतिः ॥१४॥

तदीक्षणवशात् तत्तद्भाबसौख्यं वदेद् बुधः ।

यद्यद् भावपतिर्नष्टस्त्रिकेशाद्यैश्च संयुतः ॥१५॥

भावं न वीक्षते सम्यक् सुप्तो वृद्धोमृतोऽथवा ।

पीडितो वाऽस्य भावस्य फलं नष्टं वदेद् ध्रुवम् ॥१६॥

N/A

References : N/A
Last Updated : July 20, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP