संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|बृहत्पाराशरहोराशास्त्रम्|
अध्याय ६

बृहत्पाराशरहोराशास्त्रम् - अध्याय ६

` बृहत्पाराशरहोराशास्त्रम्` हा ग्रंथ म्हणजे ज्योतिष शास्त्रातील मैलाचा दगड होय.


श्रुता ग्रहगुणास्त्वत्तस्तथा राशिगुण मुने ।

श्रोतमिच्छामि भावानां भेदांस्तान् कृपया वद ॥१॥

वर्गान् षोडश यानाह ब्रह्मा लोकपितामहः ।

तानहं सम्प्रवक्ष्यामि मैत्रेय स्रूयतामिति ॥२॥

क्षेत्रं होरा च द्रेष्काणस्तुर्यांशः सप्तमांशकः ।

नवांशो दशमांशश्च सूर्याम्शः षोडशांशकः ॥३॥

विंशांशो वेदवाह्वंशो भांशस्त्रिंशांशकस्ततः ।

खवेदांशोऽक्षवेदांशः षष्ठ्यंशश्च ततः परम् ॥४॥

तत्क्षेत्रं तस्य खेटस्य राशेर्यो यस्य नायकः ।

सूर्येन्द्वोर्विषमे राशौ समे तद्विपरीतकम् ॥५॥

पितरश्चन्द्रहोरेशा देवाः सूर्यस्य कीर्तिताः ।

राशेरर्द्धं भवेद्धोरा ताश्चतुर्विंशतिः स्मृता ।

मेषादि तासां होराणां परिवृत्तिद्वयं भवेत् ॥६॥

राशित्रिभागाद्रेष्काणास्ते च षट्त्रिंशदीरिताः ।

परिवृत्तित्रयं तेषां मेषादेः क्रमशो भवेत् ॥७॥

स्वपंचनवमानां च राशीनां क्रमशश्च ते ।

नारदाऽगस्तिदुर्वासा द्रेष्काणेशाश्चरादिषु ॥८॥

स्वर्क्षादिकेन्द्रपतयस्तुर्यांशेशाः क्रियादिषु ।

सनकश्च सनन्दश्च कुमारश्च सनातनः ॥९॥

सप्तांशपास्त्वोजगृहे गणनीया निजेशतः ।

युग्मराशौ तु विज्ञेयाः सप्तमर्क्षादिनायकात् ॥१०॥

क्षारक्षीरौ च दध्याज्यौ तथेक्षुरससम्भवः ।

मध्यशुद्धजलावोजे समे शुद्धजलादिकाः ॥११॥

नवांशेशाश्चरे तस्मात्स्थिरे तन्नवमादितः ।

उभये तत्पंचमादेरिति चिन्त्यं विचक्षणौः ।

देवा नृराक्षसाश्चैव चरादिषु गृहेषु च ॥१२॥

दशमांशाः स्वतश्चैजे युग्म तन्नवमात् स्मृताः ।

दश पूर्वादिदिक्पाला इन्द्राऽग्नियमराक्षसाः ॥१३॥

वरुणो मारुतश्चैव कुबेरेशानपद्मजाः ।

अनन्तश्च क्रमादीये समे वा व्युत्क्रमेण तु ॥१४॥

द्वादशांशस्य गणना तत्तत्क्षेत्राद्विनिर्दिशेत् ।

तेषामघीशाः क्रमशो गणेशाऽश्वियमाहयाः ॥१५॥

अजसिंहाऽश्वितो ज्ञेया षोडशांशाश्चरादिषु ।

अजविष्णू हरः सूर्ये ह्योजे युग्मे प्रतीपकम् ॥१६॥

अथ विंशतिभागानामधिपा ब्रह्मणोदिताः ।

क्रियाच्चरे स्थिरे चापान् मृगुन्द्राद् द्विस्वभावके ॥१७॥

काली गौरी लक्ष्मीविजया विमला सती ।

तारा ज्वालामुखी श्वेता ललिता बगलामुखी ॥१८॥

प्रत्यङ्गिरा शची रौद्री भवानी वरदा जया ।

त्रिपुरा सुमुखी चेति विषमे परिचिन्तयेत् ॥१९॥

समराशौ दया मेधा छिन्नशीर्षा पिशाचिनी ।

धूमावती च मातङ्गी बाला भद्रऽरुणानला ॥२०॥

पिङ्गला छुच्छुका घोरा वाराही वैष्णवी सिता ।

भुवनेशी भैरवी च मङ्गला ह्यपराजिता ॥२१॥

सिद्धांशकानामधिपाः सिंहादोजभगे ग्रहे ।

कर्कद्युग्मभगे खेटे स्कन्दः पर्शुधरोऽनलः ॥२२॥

विश्वकर्मा भगो मित्रो मयोऽन्तकवृषध्वजाः ।

गोविन्दो मदनो भीमः सिंहादौ विषमे क्रमात् ।

कर्कादौ समभे भीमाद्विलोमेन विचिन्तयेत् ॥२३॥

भांशाधिपाः क्रमाद्दस्रयमवह्निपितामहाः ।

चन्द्रेशादितिजीवाहिपितरो भगसंज्ञिताः ॥२४॥

अर्यमार्कत्वष्ट्टमरुच्छक्राग्निमित्रवासवाः ।

निरृत्युदकविश्वेऽजगोविन्दो वसवोऽम्बुपः ॥२५॥

ततोऽजपादहिर्बुध्न्यः पूषा चैव प्रकीर्तिताः ।

नक्षत्रेशास्तु भांशेशा मेषादिचरभक्रमात् ॥२६॥

त्रिंशांशेशाश्च विषमे कुजर्कीज्यज्ञभार्गवाः ।

पंचपंचाष्टसप्ताक्षभागानां व्यत्ययात् समे ॥२७॥

वह्निः समीरशक्रौ च धनदो जलदस्तथा ।

विषमेषु क्रमाज्ज्ञेयाः समराशौ विपर्ययात् ॥२८॥

चत्वारिंशद्विभागानामधिपा विषमे क्रियात् ।

समभे तुलतो ज्ञेयाः स्वस्वाधिपसमन्विताः ॥२९॥

विष्णुश्चन्द्रो मरीचिश्च त्वष्टा धाता शिवो रविः ।

यमो यक्षश्च गन्धर्वः कालो वरुण एव च ॥३०॥

तथाक्षवेदभागानामधिपाश्चरभे क्रियात् ।

स्थिरे सिंहाद् द्विभेचापात् विधीशविष्णवश्चरे ॥३१॥

ईशाच्युतसुरज्येष्ठा विष्णुकेशाः स्थिरे द्विभे ।

देवाः पंचदशावृत्त्या विज्ञेया द्विजसत्तम ॥३२॥

राशीन् विहाय खेटस्य द्विघ्नमंशाद्यमर्कहृत् ।

शेषं सैकं तद्राशेर्भपाः षष्ट्यंशापाः स्मृताः ॥३३॥

घोरश्च राक्षशो देवः कुबेरो यक्षकिन्नरौ ।

भ्रष्टः कुलघ्नो गरलो वह्निर्माया पुरीषकः ॥३४॥

अपाम्पतिर्मरुत्वांश्च कालः सर्पामृतेन्दुकाः ।

मृदुः कोमलहेरम्बब्रह्मविष्णुमहेश्वराः ॥३५॥

देवार्द्रौ कलिनाशश्च क्षितीशकमलाकरौ ।

गुलिको मृत्युकालश्च दावाग्निर्घोरसंज्ञकः ॥३६॥

यमश्च कण्टकसुधाऽमृतौ पूर्णनिशाकरः ।

विषदग्धकुलान्तश्च मुख्यो वंशक्षयस्तथा ॥३७॥

उत्पातकालसौम्याख्याः कोमलः शीतलाभिधः ।

करालदंष्ट्रचन्द्रास्यौ प्रवीणः कालपावकः ॥३८॥

दण्डभृन्निर्मलः सौम्यः क्रूरोऽतिशीतलोऽमृतः ।

पयोधिभ्रमणाख्यौ च चन्द्ररेखा त्वयुग्मपाः ॥३९॥

समे भे व्यत्ययाज्ज्ञेयाः षष्ट्यंशेशाः प्रकीर्तिताः ।

षष्ट्यांशस्वामिनस्त्वोजे तदीशादव्यत्पयः समे ॥४०॥

शुभषष्टयंशसंयुक्ता ग्रहाः शुभफलप्रदाः ।

क्रूरषष्ट्यंशासंयुक्ता नाशयन्ति खचारिणः ॥४१॥

वर्गभेदानहं वक्ष्ये मैत्रेय त्वं विधारय ।

षड्वर्गाः सप्तवर्गाश्च दिग्वर्गा नृपवर्गकाः ॥४२॥

भवन्ति वर्गसंयोगे षडवर्गे किंशुकादयः ।

द्वाभ्यां किंशुकनामा च त्रिभिर्व्यञ्जनमुच्यते ॥४३॥

चतुर्भिश्चामराख्यं च छत्रं पञ्चभिरेव च ।

षड्भिः कुण्डलयोगः स्यान्मुकुटाख्यं च सप्तभिः ॥४४॥

सप्तवर्गेऽथ दिग्वर्गे पारिजातादिसंज्ञकाः ।

पारिजातं भवेद्द्वाभ्यामुत्तमं त्रिभिरुच्यते ॥४५॥

चतुर्भिर्गोपुराख्यं स्याच्छरौः सिंहासनं तथा ।

पारावतं भवेत् षड्भिर्देवलोकं च सप्तभिः ॥४६॥

वसुभिर्ब्रह्मलोकाख्यं नवभिः शक्रवाहनम् ।

दिग्भिः श्रीधामयोगः स्यादथ षोडशवर्गके ॥४७॥

भेदकं च भवेद्द्वाभ्यां त्रिभिः स्यात् कुमुमाख्यकम् ।

चतुर्भिर्नागपुष्पं स्यात् पंचभिः कन्दुकाह्वयम् ॥४८॥

केरलाख्यं भवेत् षड्भिः सप्तभिः कल्पवृक्षकम् ।

अष्टभिश्चन्दनवं नवभिः पूर्णचन्द्रकम् ॥४९॥

दिग्भिरुच्चैःश्रवा नाम रुद्रैर्धन्वन्तरिर्भवेत् ।

सूर्यकान्तं भवेद् सूर्यैर्विश्वैः स्याद्विद्रुमाख्यकम् ॥५०॥

शक्रसिंहासनं शक्रैर्गोलोकं तिथिभिर्भवेत् ।

भूपैः स्रीवल्लभाख्यं स्याद्वर्गा भेदैरुदाहृताः ॥५१॥

स्वोच्चमूलत्रिकोणस्वभवनाधिपतेः शुभाः ।

स्वारुढात् केन्द्रनाथानां वर्गा ग्राह्याः सुधीमता ॥५२॥

अस्तंगता ग्रहजिता नीचगा दुर्बलाश्च ये ।

शयनादिगतास्तेभ्य उत्पन्ना योगनाशकाः ॥५३॥

N/A

References : N/A
Last Updated : July 20, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP