संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|बृहत्पाराशरहोराशास्त्रम्|
अध्याय ५

बृहत्पाराशरहोराशास्त्रम् - अध्याय ५

` बृहत्पाराशरहोराशास्त्रम्` हा ग्रंथ म्हणजे ज्योतिष शास्त्रातील मैलाचा दगड होय.


अथाहं सम्प्रवक्ष्यामि तवाग्रे द्विजसत्तम ।

भावहोराघटीसंज्ञलग्नानीति पृथक् पृथक् ॥१॥

सूर्योदयं समारभ्य घटिकानां तु पंचकम् ।

प्रयाति जन्मपर्यन्तं भावलग्नं तदेव हि ॥२॥

इष्टं घट्यादिकं भक्त्वा पंचभिर्भादिजं फलम् ।

योज्यमौदयिके सूर्ये भावलग्नं स्फुटं च तत् ॥३॥

तथा सार्धद्विघटिकामितादर्कोदयाद् द्विज ।

प्रयाति लग्नं तन्नाम होरालग्नं प्रचक्षते ॥४॥

इष्टघट्यादिकं द्विघ्नं पञ्चाप्तं भादिकं च यत् ।

योज्यमौदयिके भानौ होरालग्नं स्फुटं हि तत् ॥५॥

कथयामि घटीलग्नं सृनु त्वं द्विजसत्तम ।

सूर्योदयत् समारभ्य जन्मकालावधि क्रमात् ॥६॥

एकैकघटिकामानात् लग्नं यद्याति भादिकम् ।

तदेव घटिकालग्नं कथितं नारदादिभिः ॥७॥

राशयस्तु घटीतुल्याः पलार्धप्रमितांशकाः ।

योज्यमौदयिके भनौ घटीलग्नं स्फुटं हि तत् ॥८॥

क्रमादेषां च लग्नानां भावकोष्ठं पृथक् लिखेत् ।

ये ग्रहा यत्र भे तत्र ते स्थाप्या राशिलग्नवत् ॥९॥

वर्णदाख्यदशां भानां कथयाम्यथ तेऽग्रतः ।

यस्य विज्ञानमात्रेण वदेदायुर्भवं फलम् ॥१०॥

ओजलग्नप्रसूतानां मेषादेर्गणयेत् क्रमात् ।

समलग्नप्रसूतानाम् मीनादेरपसव्यतः ॥११॥

मेषमीनादितो जन्मलग्नान्तं गणयेत् सुधीः ।

तथैव होरालग्नान्तं गणयित्वा ततः परम् ॥१२॥

ओजत्वेन समत्वेन सयातीये उभे यदि ।

तर्हि संख्ये योजयीत वैजात्ये तु वियोजयेत् ॥१३॥

मेषमीनादितः पश्चाद्यो राशिः स तु वर्णदः ।

एतत्प्रयोजनं वक्ष्ये सृणु त्वं द्विजपुंगवः ।

होरालग्नभयोर्नेया सबलाद्वर्णदा दशा ॥१४॥

यत्संख्ये वर्णदो लग्नात् तत्तत्संख्याक्रमेण तु ।

क्रमयुत्क्रमभेदेन दशा स्यादोजयुग्मयो ॥१५॥

पापदृष्टिः पापयोगो वर्ण्दस्य त्रिकोणके ।

यदि स्यात् तर्हि तद्राशिपर्यन्तं तस्य जीवनं ॥१६॥

रुद्रशूले यथैवायुर्मरणादि निरूप्यते ।

तथैव वर्णदस्यपि त्रिकोणे पापसंगमे ॥१७॥

वर्णदादपि भो विप्र लग्नवच्चिन्तयेत् फलम् ।

वर्णदात् सप्तमाद् भावत् कलत्रायुर्विचिन्तयेत् ॥१८॥

एकादशादग्रजस्य तृतीयात्तु यवीयसः ।

सुतस्य पंचमे विद्यान्मातुश्चतुर्थभावत् ॥१९॥

पितुश्च नवमाद् भावादयुरेएवं विचिन्तयेत् ।

शूलराशिदशायां वै प्रवलायामरिष्टकम् ॥२०॥

एवं तन्वादिभावानां कर्तव्या वर्णा दशा ।

पूर्ववच्च फलं ज्ञेयं देहिनां च शुभाशुभम् ॥२१॥

ग्रहनां वर्णदा नैव राशीनां वर्ण्दा दशा ।

कृत्वार्कधा राशिदशां क्रमादन्तर्दशां वदेत् ॥२२॥

एवमन्तर्दशादिं च कृत्वा तेन फलं वदेत् ।

क्रमव्युत्क्रमभेदेन लिखेदन्तर्दशामपि ॥२३॥

स्वस्वदेशोद्भवं लग्नं जन्मलग्नमिमिहोच्यते ।

भावहोरादिलग्नानां सर्वत्रैव समक्रिया ॥२४॥

N/A

References : N/A
Last Updated : July 20, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP