दत्तगीता - पंचमोध्यायः

‘ श्रीदत्तात्रेयकल्प :’ अतिशय दुर्मिळ ग्रंथ असून याप्रमाणे श्रीदत्ताची पूजा केल्याने मानवाच्या सर्व विकृत बाधा नष्ट होतात .


श्रीगणेशाय नमः ॥ बहुधा श्रुतयः कथयंति यतो वियदादिमिदं मृगतोयसमम् ‍ ॥

यदि चैकनिरंतरसर्वशिवम् ‍ हुपमा च कथं ह्युपमेयहीनम ‍ ॥१॥

अविभक्त - विभक्तविहीनपरं ननु कार्य विकार्यविहीनपरम् ‍ ॥

यदिचैकनिरंतरसर्वशिवं यजनं कथमध्ययनादिकम् ‍ ॥२॥

मनएव निरंतरसर्वगतं मनएव निरंतरहीनपरम् ‍ ॥

मनएव निरंतरसर्वशिवं मनएव कथं हि विचारयति ॥३॥

दिनरात्रिविभेदनिराकरणं उदितानुदितस्य निराकरणम् ‍ ॥

यदिचैकनिरंतरसर्वशिवं रविचंद्रमसौ ज्वलनश्व कथम ‍ ॥४॥

गतकाम्य - विकाम्यविभेद इति गतवेष्टत - चेष्टतभाव इति ॥

यदि चैकनिरंतरसर्वशिवं बहिरंतरसंधि - विसंधिविहीनम् ‍ ॥५॥

नहि यत्रहि सार - विसार इति इह शून्य - विशून्यविहीन इति ॥

यदिचैकनिरंतरसर्वगतं प्रथमं च कथं द्वितीयं च कथम् ‍ ॥६॥

यदिभेदक - भेद्यनिराकरणं यदि वेदक - वेद्यनिराकरणम् ‍ ॥

यदि चैकनिरंतरसर्वशिवं तृतीयचतुर्थं कथं च तुरीयम् ‍ ॥७॥

गदितागदितं नहि सत्यमिति विहिताविहितं नहि सत्यमिति ॥

यदि चैकनिरंतरसर्वशिवं विषयेंद्रियबुद्धिमनश्व कथम् ‍ ॥८॥

यदि कल्पितभेदनिराकरणं यदिकल्पिपतवेदनिराकरणम् ‍ ॥

यदि चैकनिरंतरसर्वशिवं श्रुतयश्व कथं हि पुराणतमम् ‍ ॥९॥

गगनं पवनो नहि सत्यमिति धरणी दहनो नहि सत्यमिति ॥

यदि चैकनिरंतरसर्वशिवं जलदं च कथं सलिलं च कथम् ‍ ॥१०॥

मरणामरणस्य निराकरणं करणाकरणस्य निराकरणम् ‍ ॥

यदि चैकनिरंतरसर्वशिवं गगनागगनं च कथं हि वद ॥११॥

प्रकृती पुरुषो नहि भेद इति नहि कारणस्यन विरक्तिरिति ॥

यदि चैकनिरंतरसर्वशिवं पुरतोपुर्तस्य कथं हि वद ॥१२॥

तव आश्रमवर्णविहीनपरं कारणकतृकविहीनपरम् ‍ ॥

यदि चैकनिरंतारसर्वशिंव गुण - दोष - विचारवचांसि कथम् ‍ ॥१३॥

ग्रसिताग्रसितं च वितथ्यमिति जनिताजनितं च वितथ्यमिति ॥

यदि चैकनिरंतरसर्वशिवं इह नेति न नेति कथं च पुनः ॥१४॥

तनुधर्म - विधर्मविहीन इति ननु कार्यविकार्यविनाश इति ॥

यदि चैकनिरंतरसर्वशिवं अविनोद - विनोदरतिश्व कथम् ‍ ॥१५॥

पुरुषोपुरुषस्य विनष्टिरिति वनितावनितस्य विनष्ठिरिति ॥

यदि चैकनिरंतरसर्वशिवं अविनष्टि ननष्टि कथं च भवेत ‍ ॥१६॥

यदि मोह - विमोहविहीनपरं यदि संशय - शोकविहीनपरम् ‍ ॥

यदि चैकनिरंतरसर्वशिवं इह दुःख - विदुःखमनश्व कथम् ‍ ॥१७॥

नसितासितवर्णविचार इति न परापरभेदविभाग इति ॥

यदि चैकनिरंतरसर्वशिवं ननु सार - विसारविभिन्नपरम् ‍ ॥१८॥

नहि याज्ञिक - यज्ञविधानमिति नहुताशनवस्तुविधानमिति ॥

यदि चैकनिरंतरसर्वशिवं भवकर्मफलं विभवंच कथम् ‍ ॥१९॥

यदि पूर्ण - विपूर्णविहीन इति यदि सर्वविवर्जितसर्वमिति ॥

यदि चैकनिरतरसर्वशिवं इह तर्क - वितर्कपरंच कथम् ‍ ॥२०॥

उपसंत्द्दतभेदविभेद इति उपसंत्द्दति - बुद्धिविबुद्धि इति ॥

यदि चैकनिरंतरसर्वशिंव अविवेक - विवेकमतिश्व कथम् ‍ ॥२१॥

ननु शोक - विशोकविमुक्त इति ननु दर्प - विदर्पविमुक्त इति ॥

यदि चैकनिरंतरसर्वशिवं ननु - विरागमनश्व कथम् ‍ ॥२२॥

नहि मोह - विमोहविकार इति नहि लोभ - विलोभविकार इति ॥

यदि चैकनिरंतरसर्वशिवं इहतेति कथम् ‍ ममतेति कथम् ‍ ॥२३॥

त्वमहं नहि यत्र कदाचिदपि कुलजातिविचारमसत्यमिति ॥

अहमेव शिवं परमार्थमिति अभिवंदनमत्र करोषि कथम् ‍ ॥२४॥

गुरु - शिष्यविचारविशीर्ण इति उपदेशविचारविशीणं इति ॥

अहमेव शिवं परमार्थमिति अभिवंदनमत्र करोषि कथम् ‍ ॥२५॥

नहि कल्पितवेदविभाग इति नहि कल्पिततत्त्वविभाग इति ॥

अहमेव शिवं परमार्थमिति अभिवंदनमत्र करोषि कथम् ‍ ॥२६॥

सरजाविरजा नकदाचिदपि ननु निर्मल - निश्वलबुद्धिरिति ॥

अहमेव शिवं परमार्थमिति अभिवंदनमत्र करोषि कथम ‍ ॥२७॥

विंदति नहि नहि यत्र छंदोलक्षणं नहि नहितत्र ॥

समरसमज्ञो भावितपूतः प्रभवित तत्त्वं परमवधूतः ॥२८॥

ॐ तत्सदिति श्रीदत्तगीतासूपनिषत्सारमथितार्थेषु निरंजनविद्यायां

श्रीदत्त - गोरक्षकसंवादे निर्वाणमोहद्वैतनिरूपणम् ‍ नाम पंचमोध्यायः ॥५॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP