श्रीदत्तात्रेयकल्पः - श्रीदत्ताष्टकम्

‘ श्रीदत्तात्रेयकल्प :’ अतिशय दुर्मिळ ग्रंथ असून याप्रमाणे श्रीदत्ताची पूजा केल्याने मानवाच्या सर्व विकृत बाधा नष्ट होतात .


अथ श्रीदत्ताष्टकम् ‍.

श्रीदत्तात्रेयाय नमः ॥ आदौ ब्रह्ममुनीश्वरं हरिहरं सत्वं - रजस्तामसम् ‍ ब्रह्मांडं च त्रिलोकपावनकरं त्रैमूर्तिरक्षाकरम् ‍ ॥

भक्तानामभयार्थरूपसहितं सोहं स्वयं भावयसोहं दत्तदिगंबरं वस्तु मे चित्ते महात्सुंदरम् ‍ ॥१॥

विश्वं विष्णुमयं स्वयं शिवमयं ब्रह्मामुनींद्रामयं ब्रह्मेंद्रादिसुरोगणार्चितमयं सत्यं समुद्रामयम् ‍ ॥

सप्त लोकमयं स्वयं जनमयम् ‍ मध्यादिवृक्षामयं सोहं दत्तदिगंबरं - वसतु मे चित्ते महात्सुंदारम् ‍ ॥२॥

आदित्यादिग्रहा स्वधाऋषिगणं वेदोक्तमार्गे स्वयं वेदं शास्त्र - पुराणपुण्यकथितं ज्योतिस्वरूषं शिवम् ‍ ॥

एवं शास्त्रस्वरूपया त्रयगुणैस्त्रैलोक्यरक्षाकरं सोहं दत्तदिगंबरंव० ॥३॥

उत्पत्ति - स्थिति - नाशकारणकरं कैवल्यमोक्षाकरं कैलासादिनिवासिनं शशिधरं रुद्राक्षमालागळम् ‍ ॥

हस्ते चाप - धनुःशराश्व मुसलं खट्‍वांगचर्माधरं सोहं दत्तदिगंबरव० ॥४॥

शुद्धं चित्तमयं सुवर्णमयदं बुद्धिं प्रकाशंमयं भोग्यं भोगमयं निराहतमयं मुक्तिप्रसन्नामयम् ‍ ॥

द्त्त दत्तमयं दिगंबरमयं ब्रह्मांडसाक्षात्करं सोहं दत्तदिगंबरंब० ॥५॥

सोहंरूपमयं परात्परमयं निःसंगनिर्लिप्तकं नित्यं शुद्धनिरंजनं निजगुरुं नित्योत्सवं मंगलम् ‍ ॥

सत्यं ज्ञानमनंतब्रह्महृदयं व्याप्तं परोदैवतं सोहं दत्तदिगंबरं वसतु मे० ॥६॥

काषाय करदडधारंपुरुषं रुद्राक्षमालागलं भस्मोत्धूलितलोचनं कमलजं कोल्हापुरीभिक्षणम् ‍ ॥

काशीस्त्रानजपादिकं यतिगुरुं तन्माहुरीवासितं सोहं दत्तदिगंबरं वसतु मे० ॥७॥

कृष्णातीरनिवासिनं निजपदं भक्तार्थसिद्धिप्रदं मुक्तिं दत्तदिगंबरं यतिगुरुं नास्तीति लोकांजनम् ‍ ॥

सत्यं सत्यमसत्यलोकमहिमाप्रप्तव्यभाग्योदयंसोहं दत्तदिगंबर वसतु मे चित्ते महात्सुंदरम ‍ ॥८॥

इति श्रीशंकराचार्यकृतं दत्ताष्टकं संपूर्णम् ‍ ॥ ॥१३॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP