श्रीदत्तात्रेयकल्पः - दत्तव्याहृतिः

‘ श्रीदत्तात्रेयकल्प :’ अतिशय दुर्मिळ ग्रंथ असून याप्रमाणे श्रीदत्ताची पूजा केल्याने मानवाच्या सर्व विकृत बाधा नष्ट होतात .


अथ दत्तव्याहृतिः प्रारभ्य़ते .

श्रीगणेशाय नमः ॥ ॐ मिति व्याहरेत् ‍ ॥ ॐ नमो भगवते दत्तात्रेयाय , स्मरणमात्रसंतुष्टायेति ,

महाभयनिवारणायेति , महाज्ञानप्रसादायेति ॥ चिदानंदात्मने बालोन्मत्तपिशाचवेषायोति , महायोगिने अवधूतायेति ,

अनसूयानंदवर्धनायात्रिपुत्रायोंते ॐ मिति व्याहरेत् ‍, भवबंधविव्याहरेत् ‍ मोचनायेति

आमिति व्याहरेत् ‍. साध्यबंधनायेति र्‍ही मिति , सर्वभूतिदायेति क्रोमिति व्याहरेत् ‍,

साध्याकर्षणायेति ऐमिति व्याहरेत् ‍, वाक्प्रदायेति क्लीमिति व्याहरेत् ‍, जगत्रयवशीकरणायेति

सौमिति व्याहरेत् ‍, सर्वमनःसंक्षोभनायेति श्रीमिति व्याहरेत् ‍, महासंपत्प्रदायेति ग्लौमिति व्याहरेत् ‍,

भूमंडलाधिपत्यप्रदायेति द्रामिति व्याहरेत् ‍, चिरजीविनेति वषडिति व्याहरेत् ‍. वशीकुरु वशीकुरु वौषडिति व्याहरेत् ‍.

आकर्षयाकर्षय हुमिति व्याहरेत् ‍, विद्वेषय विद्वेषय फडिति व्याहरेत् ‍, मारय मारय नम इति व्याहरेत् ‍,

उच्चाटयोचाटय ठठ इति व्याहरेत् ‍ स्तंभय स्तंभय खेमिति व्याहरेत् ‍ संपन्नय संपन्न्य स्वाहेति व्याहरेत् ‍,

पोषय पोषय , परमंत्र - परयंत्र - परतंत्राणि छिंधि छिंधि , ग्रहान्निवारय निवारय , व्याधीन्विनाशय विनाशय , दुःखान् ‍

शमय शमय , दुष्टन्मारय मारय , दारिर्‍द्यं विद्रावय , देहं पोषय पोषय , चित्तं तोषय तोषय ,

सर्वमंत्रस्वरूपाय , सर्वयंत्रस्वरूपाय , सर्वतंत्रस्वरूपाय , सर्वोपप्लवरूपायेति ॐ नमः शिवायेति

शिद्धाय स्वाहेत्युपनिषत् ‍ ॥ अनुष्टुप‍छंदः , सदाशिवो ऋषिः , द्त्तात्रेया देवता , ॐ बीजं , स्वाहा शक्तिः , द्रां कीलकम् ‍,

अष्टमूर्तिमंत्रव्याख्याताभवति , योनित्यमभिधीयते वाय्वग्नि - सोमादित्य - ब्रह्म विष्णु - रुद्राः पूता भवंति ,

चतुर्वेद - षट्‍शास्त्रेतिहास - पुराणानां पारगो भवति , सर्वैर्देवैर्ज्ञातो भवति , गायत्र्याः शतसहस्त्रजपो भवति ,

महारुद्रशतसहस्त्रजापी भवति , प्रणवानां अयुतकोटिजप्त्वा फलानिभवंति , शतपूर्वाच्छतोत्तरात्पंक्तिपावनात्पूतो भवति ,

ब्रह्महत्यादिपातकैर्मुक्तो भवति , अभक्ष्यभक्षणात्पूतो भवति , तुलापुरुषादिदानप्रतिग्रहपापैर्विमुक्तो भवति ,

सर्वमंत्रयोगपारगो भवति , ब्रह्मणा समो भवति तस्मात् ‍ सच्छिष्यं भक्तं प्रतिग्राह्योनंतफलमश्नुते जीवन्मुक्तोभवति

इत्याह भगवान्नारायणब्रह्मेत्युपनिषत् ‍

॥ ॐ शांतिः शांतिः शांतिः इत्युत्तरतापिनी ॥

श्रीदत्तात्रेयाय श्रीमदादिगुरुवे नमः ॥ ॐ सहनाववत्विति शांतिः शांतिः शांतिः ॥

इति श्रीदत्तव्यात्द्दतिः समाप्ता ॥११॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP