श्रीदत्तात्रेयकल्पः - कामधेनुकल्पः

‘ श्रीदत्तात्रेयकल्प :’ अतिशय दुर्मिळ ग्रंथ असून याप्रमाणे श्रीदत्ताची पूजा केल्याने मानवाच्या सर्व विकृत बाधा नष्ट होतात .


अथ कामधेनुकल्पः प्रारभ्यते .

श्रीगणेशाय नमः ॥ आचम्य प्राणानायम्य देश - कालौ स्मृत्वा एवंगुणविशेषणविशिष्टायां शुभतिथौ ,

गोत्रः नामधेयः , श्रीमान्गोत्रस्य नामधेयस्य मम इहजन्मनि गुरोरुपदेशितस्य दशाक्षरकामधेनुमंत्रसिद्धये इत

आरभ्य विंशतिदिनपर्यंतं दिनेदिने नित्यकर्मानंतरं तद्देवताउद्दिश्य पंचोपचारपूजापूर्वकम् ‍ पंचसहस्त्रसंख्याकक्रमेण

विंशतिदिने लक्षसमसंख्याकजपानंतरं जपदशांशतः , एतत्संकल्पानंतरं दिनद्वयेन बिल्वफलशकलै र्बिल्वपत्रैर्वा

दशसहस्त्रसंख्याकघृतपायससहितहोमानंतरं , पुनः दिनैकेन शुद्धजलेन सहस्त्रसंख्याकतर्पणं , ततःपरदिने एतन्मंत्रोच्चारणपूर्वकं

स्वशिरसि शतसंख्याकमार्जनम् ‍ ततः परदिने दशसंख्याकब्राह्मणभोजनरूपपुरश्वरणकर्माहं करिष्य ॥

ॐ अस्य श्रीकामधेनुदशाक्षरमहामंत्रस्य वसिष्ठऋषिः , गायत्रीच्छंदः , श्रीकामधेनुर्देवता , क्लींबीजं , र्‍हींश्रींशक्तिः ,

धेंकीलकम् ‍, श्रीकामधेनुप्रीत्यर्थे जापे विनियोगः ॥ ॐ क्लीं अंत्द्ददयायनमः ॐ र्‍हींतंशिरसे स्वाहा ॐ श्रीं मंशिखायैवौषट् ‍

॥ ॐ धें अंकवचाय हुं ॥ ॐ धेनवे नेत्रत्रयायवौषट् ‍ ॥ ॐ नमः अस्त्राय फट् ‍ ॥ लोकत्रयेण दिग्बंधः ॥ पंचस्तनीं चतुःश्रृंगीं चतुष्पादां

चतुर्भुजाम् ‍ ॥ चतुर्वर्गफलांदायीं भावितां सुरभिं भजे ॥ ॐ लंपृथ्वीतत्त्वात्मिकायै श्रीकामधेन्वेनमः गंधं परिकल्पयामि नमः ॥

इति पंचोपचारैः पूजा ॥ अथ मनु ;- ॐ क्लींर्‍हींश्रींधें धेनवे नमः ॥ लक्षजपेन सिद्धिर्भवति ॥ इति श्रीकामधेनुकल्पः समाप्तः ॥१०॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP