श्रीदत्तात्रेयकल्पः - श्रीदत्तहृदय

‘ श्रीदत्तात्रेयकल्प :’ अतिशय दुर्मिळ ग्रंथ असून याप्रमाणे श्रीदत्ताची पूजा केल्याने मानवाच्या सर्व विकृत बाधा नष्ट होतात .


अथ श्रीदत्तहृदय प्रारंभः

श्रीगणेशाय नमः ॥ श्रीपार्वत्युवाच - देव शंकर सर्वेश भक्तानामभयप्रद ॥

विज्ञप्तिं श्रृणु मे शंभो नराणां हितकारणम् ‍ ॥१॥

ईश्वर उवाच - वद प्रिये महाभागे भक्तानुग्रहकारिणि ॥२॥

पार्वत्युवाच - देवदेवस्य द्त्तस्य त्द्ददयं ब्रूहि मे प्रभो ॥ सर्वारिष्टहरं पुण्यं जनानां मुक्तिमार्गदम ‍ ॥३॥

ईश्वर उवाच - श्रृणु देवि महाभागे हृदयं परमाद्भुतम ‍ ॥४॥

अस्य श्रीदत्तात्रेयत्द्ददयस्तोत्रमंत्रस्य श्रीभगवान् ‍ ईश्वरो ऋषिः , अनुष्टुप् ‍ छंदः , श्रीचित्स्वरूपी दत्तात्रेयो देवता ,

ॐ बीजं , र्‍हींशक्तिः , क्रौंकीलकम् ‍ ममाभीष्टसिध्यर्थे जपे विनियोगः ॥ द्रामिति दीर्घषडंगन्यासः ॥ ध्यानम् ‍ ॥

बालचंद्रसुशुभे च किरीटे पुष्पहारमणियुक्तवक्षकम् ‍ पीतवस्त्रपरिशोभितमध्यं प्रणमाम्यनुसुयोद्भवदत्तम् ‍ ॥१॥

दत्तं सनातनं नित्यं निर्विकल्पम् ‍ निरामयम् ‍ ॥ हरिं शिवं महादेवं सर्वभूतोपकारकम् ‍ ॥२॥

नारायणं महाविष्णुं सर्ग - स्थित्यंतकारिणम् ‍ ॥ निराकारं च सर्वेशं कार्तवीर्य वरप्रदं ॥३॥

अत्रिपुत्रं महातेजं मुनिवंद्यं जनार्दनं ॥ द्रांबीजं वरदं शुद्धं र्‍हींबीजेन समन्वितम् ‍ ॥४॥

शरण्यं शाश्वतं युक्तं मायया च गुणान्वितम् ‍ ॥ त्रिगुणं त्रिगुणातीतं त्रियामापतिमौलिकम् ‍ ॥५॥

रामं रमापतिं कृष्णं गोविंदं पीतवाससम् ‍ ॥ दिगंबरं नागहारं व्याघ्रचर्मोत्तरीयकम् ‍ ॥६॥

भस्मगंधादिलिप्तांगं मायामुक्तं जगत्पतिम् ‍ ॥ निर्गुणं च गुणोपेतं विश्वव्यापिनमीश्वरम् ‍ ॥७॥

ध्यात्वा देवं महात्मानं विश्ववंद्यं प्रभुं गुरुम् ‍ ॥ किरीटकुंडलाभ्यां च युक्तं राजीवलोचनम् ‍ ॥८॥

चंद्रानुजं चंद्रवक्त्रं रुद्रं इंद्रादिवंदितम् ‍ ॥ अनुसूयाकलत्रं च दिनेशममराधिपम् ‍ ॥९॥

योगीश देवदेवेश अव्जजन्मादिवंदित ॥ नारायण विरूपाक्ष दत्तात्रेया नमोस्तु ते ॥१०॥

अनंत कमलाकांत औदुंबरस्थित प्रभो ॥ निरंजन महायोगिन् ‍ दत्तायेत्र नमोस्तु ते ॥११॥

महाबाहो मुनिमणे सर्वविद्याविशारद ॥ स्थावरं जंगमानां च दत्तात्रेय नमोस्तु ते ॥१२॥

ऐंर्‍द्यां त्रातु महावीर्यो वन्ह्यां प्रणवपूर्वकम् ‍ ॥ याम्यां दत्तात्रयो रक्षेन्नैऋत्यां भक्तवत्सलः ॥१३॥

प्रतीच्यां पातु योगीशो योगिनां हृदये स्थितः ॥ आनिल्यां वरदः शंभुः कौबेर्यां जगतः प्रभुः ॥१४॥

एकाक्षरो महामंत्रः सर्वमंत्रेषु विश्रुतः ॥ अष्टाक्षरः सर्वसिद्धिः सर्वतंत्रेषु गोपितः ॥१५॥

ईशान्यां पातु मे रामो ऊर्ध्वं पातु महामुनिः ॥ षडक्षरो महामंत्रः पात्वधस्ताज्जगत्पिता ॥१६॥

एवं पंक्तिदशो रक्षेद्यदुराजवरप्रदः ॥ अकारादिक्षकारांतं सदा रक्षेद्विभुः स्वयम् ‍ ॥१७॥

आदिनाथस्य दत्तस्य त्द्ददयं सर्वकामदं ॥ दत्तं दत्त पुनर्दत्तं योवदेद्भक्तिसंयुतः ॥१८॥

तस्य पापानि सर्वाणि क्षयं यांति न संशयः ॥ या इदं पठते नित्यं त्द्ददयं सर्वकामदम् ‍ ॥१९॥

पिशाच - शाकिनी - भूता - डाकिनी शाकिनी तथा ॥ ब्रह्मराक्षस - वेताला झोटिंगा बालभूतकाः ॥२०॥

गच्छंति पठनाद्देवि नात्र कार्या विचारणा ॥ अपवर्ग प्रदं साक्षात् ‍ मनोरथप्रपूरकम् ‍ ॥२१॥

एकवारं द्विवारं च त्रिवारं च पठेन्नरः ॥ जन्म - मृत्युं च दुःखं च सुखं प्राप्नोति भक्तिमान् ‍ ॥२२॥

गोपनीयं प्रयत्नेन जननीजारवत्प्रिये ॥ नदेयं दुर्त्द्ददे स्तोत्रं त्द्ददयाख्यं च भामिनि ॥२३॥

गुरुभक्ताय दातव्यं अन्यथा नप्रकाशयेत् ‍ ॥ तव स्त्रेहाच्च कथित भक्तिं ज्ञात्वा मया शुभे ॥२४॥

दत्तात्रेयस्य कृपया सभवेद्दीर्घमायुकः ॥२५॥

इति श्रीरुद्रयामले शिवपार्वतीसंवादे द्त्तत्द्ददयस्तोत्रं संपूर्णं ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP