संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|कर्मविपाकसंहिता|

कर्मविपाकसंहिता - शतभिषा नक्षत्र

कर्मविपाकसंहितासे बडी सुगमतासे लोग अपना पूर्वजन्म का वृत्तांत जान सकते है और विधिपूर्वक प्रायश्चित्त करने से अपने मनोरथों को सिद्ध कर सकते है।


अथ षण्णवतितमोऽध्यायः ९६

शिव उवाच ॥

मथुरायां विशालाक्षि आभीरस्तत्र तिष्ठति । गोपालेति समाख्यातः सदा गोधनजीवितः ॥

तस्य भार्या विशालाक्षि सतीनामातिसुन्दरी ॥१॥

गोधनं बहुसाह्स्त्रं गोपालस्य सुरेश्वरि । वत्सानां वृषभाणां च पालनं क्रियते सदा ॥२॥

शीतकाले महादेवि वृष्टिर्जाता वरानने । गौः सवत्सा महादेवि पीडिता भोजनं विना ॥३॥

गृहाभावे मृता बाह्ये वृषवत्ससमन्विता । ततो बहुगते काले गोपालस्य मृतिस्तदा ॥४॥

यमदूतैर्महाघोरे नरके कर्दमाऽभिघे । क्षिप्तो यमाज्ञया देवि षष्टिवर्षसहस्त्रकम ‌ ॥५॥

नरकान्निःसृतो देवि भेकयोनिं ततोऽलभत् ‌ । सरटस्य ततो देवि मानुषत्वं ततोऽलभत् ‌ ॥६॥

धनधान्यसमायुक्तो व्याधिभिः पीडितः सदा । अपुत्रत्वं ततो लेभे कन्यका जायते खलु ॥७॥

निर्बीजो वृषभस्तेन कृतो योगेन वै शिवे । तेन पापेन भो देवि गर्भपातः पुनः पुनः ॥८॥

तस्य शान्तिमहं वक्ष्ये श्रृणु देवि सुशोभने । वसन्ते मासि वै कुर्याद्धटदानं सहस्त्रशः ॥९॥

एकादशीव्रतं नित्यं वेण्यां स्त्रानं समाचरेत् ‌ । दशवर्णागोप्रदानं शय्यादानं तथैव च ॥१०॥

आकृष्णेति जपं कुर्याल्लक्षसंख्यं वरानने । द्शांशं हवनं तद्वन्मार्जनं तर्पणं तथा ॥११॥

भोजयेच्चैव देवेशि ब्राह्मणाञ्छ्रोत्रियाञ्छतम ‌ । पायसान्नेन खण्डेन तथा दध्‌ना घृतेन च ॥१२॥

एवं कृते न संदेहो ज्वरमोक्षः प्रजायते ॥१३॥

वंशवृद्धिर्भवेत्तस्य मृतवत्सा च पुत्रिणी । काकवन्ध्या पुनः पुत्रं लभते नात्र संशयः ॥१४॥

इति कर्मविपाकसंहितायां षण्णवतितमोऽध्यायः ॥९६॥

अथ सप्तनवतितमोऽध्यायः ९७

श्री शिव उवाच ॥

मध्यदेशे महेशानि लुब्धको वसति प्रिये । मृगारिर्नाम विख्यातो मृगमांसेन जीवति ॥१॥

प्रत्यहं मृगयां याति पक्षिणां मारणे रतः । मांसविक्रयतो नित्यं कुटुम्बभरणो ह्यभूत् ‌ ॥२॥

एवं वयो गतं सर्वं वार्धंके तु वरानने । मरणं तस्य वै जातं यमदूतैर्यमाज्ञया ॥३॥

रौरवे नरके क्षिप्तस्तत्र कष्टं मुहुर्मुहः । सप्ततिं वै सहस्त्राणि नरके परिभुक्तवान् ‌ ॥४॥

नरकान्निःसृतो देवि श्येनयोनौ स्म जायते । उष्ट्र्स्य च पुनर्योनिं शृगालत्वं स लब्धवान् ‌ ॥५॥

मानुषत्वं ततो जातं धनधान्यादिसंयुतम् ‌ ॥६॥

पूर्वजन्मनि देवेशि पक्षिणो बहवो हताः । तेन पापेन भो देवि व्याधिसंछादिता तनुः ॥७॥

मृगं हत्वा वरारोहे हताश्च मृगशावकाः । एतद्दोषेण भो देवि पुत्राणां मरणं खलु ॥८॥

काकवंध्या भवेन्नारी कन्यका जायते सदा । वन्ध्या भवति वै नारी शान्तिं श्रृणु वरानने ॥९॥

गृहवित्तषडंशेन पुण्यकार्यं च कारयेत् ‌ ॥१०॥

गायत्रीजातवेदोम्यां लक्षजाप्यं वरानने । द्शांशं हवनं तद्वन्मार्जनं तर्पणं तथा ॥११॥

द्श धेनूस्ततो द्द्यात्स्वर्णदानं विशेषतः । हरिवंशश्रवणं देवि व्रतं च हरिवासरम् ‌ ॥१२॥

ब्राह्मणान्भोजयेच्चैव यथाशक्त्या तु दक्षिणाम् ‌ । एवं कृते वरारोहे वंशस्तस्य भविष्यति ॥१३॥

वन्ध्यात्वं प्रशमं याति काकवन्ध्या पुनः सुतम् ‌ । मृतवत्सा लभेत् ‌ पुत्रं चिरंजीविनमुत्तमम ‌ ॥१४॥

व्याधयः संक्षयं यान्ति ज्ञानं च लभते महत ‌ ॥१५

इति कर्मविपाकसंहितायां सप्तनवतितमोऽध्यायः ॥९७॥

अथाष्टनवतितमोऽध्यायः ९८

शिव उवाच ॥

गोमतीनिकटे देवि पुरं ख्यातं धुरंधरम् ‌ । वसन्ति बहवो देवि जना धर्मविचक्षणाः ॥१॥

तन्मध्ये ब्राह्मणो ह्येको ब्रह्मकर्मविवर्जितः । द्यूतकर्मरतः सोऽपि वेश्यासुरततत्परः ॥२॥

मद्यपानरतो नित्यं वेदशास्त्रविनिन्दकः । ततो बहुदिने देवि तस्य मृत्युरभूत्पुरा ॥३॥

यमदूतैर्महाघोरनरकेषु निपातितः । पतितो नरके घोरे लक्षवर्ष महेश्वरि ॥४॥

नरकान्निःसृतो देवि वृकयोनिरभूतपुरा । वराहस्य पुनर्योनिं गर्दभत्वं ततोऽलभत् ‌ ॥५॥

मानुषत्वं ततो देशे पुण्यतमे शुभे ॥६॥

पूर्वजन्मनि देवेशि मद्यपानरतः सदा । तेन पापेन भो देवि शरीरे रोगसंभवः ॥७॥

द्यूतवेश्यारतो नित्यं यस्माद्वै पूर्वजन्मनिअ । तेन पापेन भो देवि वंशच्छेदश्च जायते ॥८॥

शान्तिं श्रृणु वरारोहे पूर्वपापप्रणाशिनीम् ‌ । गृहवित्तषडंशेन पुण्यकार्यं च कारयेत् ‌ ॥९॥

विष्णोरराटमन्त्रेण लक्षजाप्यं वरानने । दशांशं हवनं तद्वन्मार्जनं जर्पणं तथा ।

ब्राह्मणानभोजयेत्पश्चात्पंचाशच्च वरानने ॥१०॥

ततो गां कृष्णवर्णां च स्वर्णश्रृङ्रीं विभूषिताम् ‌ । पट्टवस्त्रां सवत्सां च दद्यादि‌द्वजवराय च ॥११॥

प्रतिमां तु ततः कुर्याद्विष्णोः सांबस्या वा शिवे । पलदशसुवर्णस्य विष्णोर्मुक्ताविभूषिताम् ‌ ॥१२॥

तद्वदेव शिवस्यैव रजतस्य वरानने । नानावस्त्रैरलंकारैः पूजयित्वा यथाविधि ॥१३॥

मन्त्रेणानेन देवेशि तद्वदेव गणं नमेत् ‌ । गरुडध्वज देवेश भूतनाथ दयानिधे ॥

मम पूर्वकृतं पापं ततक्षमस्व दयानिधे ॥१४॥

ॐ सुदर्शनाय नमः ॥ ॐ त्रिशूलाय नमः ॥ ॐ गरुडाय नमः ॥ ॐ भैरवाय नमः ॥

ॐ जयाय नमः ॥ ॐ विजयाय नमः ॥ ॐ बटुकाय नमः ॥ ॐ कालभैरवाय नमः ॥

गन्धधूपादिभिर्देवि पूजयित्वा पृथक ‌ पृथक ‌ ॥१५॥

प्रतिमां पूजितां तां तु दद्याद्विप्राय वै स्वयम् ‌ । ततो विष्णुं नमस्कृत्य शिवं सर्वसुखप्रदम् ॥१६॥

एवं कृते न सन्देहः सर्वपापक्षयो भवेत् ‌ । वंशवृद्धिर्भवेत्तस्य व्याधिनाशो भवेद ‌ ध्रुवम् ॥१७॥

इति कर्मविपाकसंहितायां अष्टनवतितमोऽध्यायः ॥९८॥

अथैकोनशततमोऽध्यायः ९९

श्री शिव उवाच ॥

पंचक्रोशमिते देवि मथुरायास्तथोत्तरे । हेमन्तनामकपुरे वसन्ति बहवो जनाः ॥१॥

तन्मध्ये वैश्य एको हि क्रयविक्रयतत्परः । स सुकर्मेति विख्यातो धनं च बहु शश्वितम् ‌ ।

तस्य स्त्री पार्वतीनाम्री रूपयौवनसंयुता ॥२॥

वैश्यश्चैव महादेवि प्रौढिं यातः सुरेश्वरि । दरिद्रस्त्वभद्देवि दरिद्रत्वासुपीडितः ॥३॥

शतं पश्च ऋणं नीतं ब्राह्मणस्य सुरेश्वरि । व्यापारार्थं विशालाक्षि न दत्तं ब्राह्मणाय वै ॥४॥

सर्वं भुक्तं महादेवि बहुकाले गते सति । वैश्यस्याथाभवन्मृत्युः सभार्यस्य वरानने ॥५॥

मथुरायां विशालाक्षि लब्धः स्वर्गो वरः शुभः । दशलक्षमितं स्वर्गफलं भुक्तं वरानने ॥६॥

भुक्त्वा सह कलत्रेण ततः पुण्यक्षये सति ॥७॥

मानुषत्वं पुनः सुम्रूंर्लेभे देशे मनोहरे । धनधान्यसमायुक्तो जायते स्म सुरेश्वरि ॥८॥

पूर्वे जन्मनि देवेशि ब्राह्मणस्य धनं ह्रतम् ‌ । न द्त्तं तेन वै देवि ततः पुत्रो न जायते ॥९॥

अस्य शान्तिं प्रवक्ष्यामि यतः पापस्य संक्षयः । गृहवित्तषडंशेन पुण्यकार्यं च कारयेत् ‌ ॥१०॥

आकृष्णेति ततो मन्त्रं लक्षं भक्त्या जपेत्तथा । दशांशं हवनं कुर्याद्दशांशं तर्पणं तथा ॥११॥

हरिवंशश्रवणं देवि चण्डीपाठं शिवार्चनम् ‌ । विधिवत्कारयेच्चैव ब्राह्मणानभोजयेत्ततः ॥१२॥

दशवर्णां ततो दद्याच्छय्यादानं विशेषतः ॥१३॥

एवं कृते वरारोहे वंशो भवति नान्यथा । व्याधिर्नाशं समायाति मम वाक्यं न चान्यथा ॥१४॥

इति कर्मविपाकसंहितायां एकोनशततमोऽध्यायः ॥९९॥

N/A

References : N/A
Last Updated : May 05, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP