संस्कृत सूची|शास्त्रः|ज्योतिष शास्त्रः|कर्मविपाकसंहिता|

कर्मविपाकसंहिता - श्रवण नक्षत्र

कर्मविपाकसंहितासे बडी सुगमतासे लोग अपना पूर्वजन्म का वृत्तांत जान सकते है और विधिपूर्वक प्रायश्चित्त करने से अपने मनोरथों को सिद्ध कर सकते है।


अथाष्टाशीतितमोऽध्यायः ८८

श्री शिव उवाच ॥ यवनस्य महादेशे मारुते नगरे शुभे । गौतमो नाम विख्यातो ब्राह्मणो वेदापारगः ॥१॥

तस्य भार्या विशालाक्षि मालिनी मातृपालिनी । धनं च बहु संगृह्य म्लेच्छसेवारतो हि सः ॥२॥

तस्य मित्रं द्विजः कश्चित्तपस्वी सत्यवाक्छुचिः । आगतस्तस्य निकटे प्रेमणा तत्राकरोत्तपः ॥३॥

वर्षमेकं ततो यातं पुनः काश्यां गतो हि सः । स्वर्णरत्नं महादेवि गौतमाय समर्पितम ‌ ॥४॥

रक्षार्यं तेन द्रव्यं च गृहीतं गौतमेन च । वाराणस्यां ततो गत्वा तपस्दी प्राणमत्यजत् ‌ ॥५॥

गौतमेन स्वद्रव्यं तु स्थापितं भूमिमध्यतः । तद्‌द्रव्यं ब्राह्मणस्यैव पुत्रदारेण संयुतम् ‌ ॥६॥

विक्रीय भक्षितं रत्नं बहुवर्षं गतं शिवे । गौतमस्य ततो मृत्युर्वृद्धे जाते वरानने ॥७॥

गन्धर्वस्य ततो लोकं विंशतिं वै सहस्त्रकम् ‌ । वर्षं भुक्तं विशालाक्षि गन्धर्वैः सह किन्नरैः ॥८॥

ततः पुण्यक्षये जाते हंसयोनिस्ततोऽभवत् ‌ । मृगयोनिं ततो भुक्त्वा मानुषत्वं ततोऽलभत् ‌ ॥९॥

स भाग्यवान्महावीरः पुण्याचारे सदा मतिः ॥१०॥

पूर्वजन्मनि देवेशि मित्रद्रव्यं च भक्षितम ‌ । न दत्तं यद्विशालाक्षि तद्दोषेण मृतार्भकः ॥११॥

वंध्या भवति वै नारी काकवन्ध्या च जायते । रोगयुक्तो भवेद्देहो ज्वराश्च विविधास्तथा ॥१२॥

अस्य शांतिं प्रवक्ष्यामि शृणु देवि सुशोभने । वापीकूपतडागानां जीर्णोद्धारं च कारयेत् ‌ ॥१३॥

गृहवित्तषडंशेन पुण्यकार्यं च कारयेत् ‌ । गायत्रीमूलमंत्रेण दशायुतजपं ततः ।

हवनं तद्दशांशेन तर्पणं मार्जनं तथा ॥१४॥

गामेकां तरूणीं शुभां कांस्यदोहां सवत्सकाम् ‌ । सतीं सवस्त्रां विप्राय दद्याद्वेदविदे ततः ॥१५॥

ब्राह्मणान्भोजयेच्चैव यथाशक्त्या तु दक्षिणाम् ‌ । ज्ञातिभिः सह भुंजीत ततो दानं तु कारयेत् ‌ ॥१६॥

पुराणश्रवणं देवि चण्डिकाचरितानि तु । अन्नदानं च भो देवि घटदानं विशेषतः ॥१७॥

एवं कृते न सन्देहो वंशवृद्धिर्भविष्यति । रोगाः सर्वे क्षयं यान्ति सुखानि विविधानि च ॥१८॥

इति कर्मविपाकसंहितायां अष्टाशीतितमोऽध्यायः ॥८८॥

अथैकोननवतितमोऽध्यायः ८९

श्री शिव उवाच ॥

गान्धारदेशे वै सुभ्रूर्गान्धारस्य पुरे शुभे । वसन्ति तत्र बहवो जनाःपण्योपजीविनः ॥१॥

तन्मध्ये ब्राह्मणोऽप्येको लक्ष्मीवान ‌ गुणवर्जितः । यवनानां महाप्रीतिः सार्धं म्लेच्छेन तिष्ठति ॥२॥

ऊर्णादेस्तु वरारोहे विक्रयं कुरुते सदा । म्लेच्छान्नं भुज्यते तेन म्लेच्छभार्यासुसेवितः ॥३॥

एवं बहु वयो यातं ततो वै मरणं खलु । यमदूतैर्महाघोरे नरके नाम्रि दारुणे ॥४॥

निक्षिप्तः स तुवै देवि षष्टिवर्षसहस्त्रकम् ‌ । भुक्तं सुदुःसहं कर्म विविधं नारकं फलम ‌ ॥५॥

नरकान्निःसृतो देवि वृकयोनिरभूत्पुरा । रासभस्य ततो योनिमृक्षत्वं जायते पुनः ॥६॥

मानुषत्वं पुनर्लेभे मध्यदेशे सुरेश्वरि ॥७॥

पूर्वजन्मनि म्लेच्छान्नं भुक्तं पुत्रेण वै सह । अतो वंशस्य विच्छेदो व्याधीनां चोद्भवस्तथा ॥८॥

अस्य दोषस्य वै शान्तिं श्रृणु मे परमेश्वरि । गायत्रीमूलमन्त्रेण लक्षजाप्यं वरानने ।

हवनं तद्दशांशेन तर्पणं मार्जनं तथा ॥९॥

सवृषं पश्वगोदानं वस्त्रदानं विशेषतः । सहस्त्रघटदानं च गोदानं च सुरेश्वरि ॥१०॥

एवं कृते न सन्देहो वंशवृद्धिर्भविष्यति । रोगा विनाशमायान्ति नात्र कार्या विचारणा ॥११॥

इति कर्मविपाकसंहितायां एकोननवतितमोऽध्यायः ॥८९॥

अथ नवतितमोऽध्यायः ९०

शिव उवाच ॥

काश्मीरनगरे देवि ब्राह्मणो वसति प्रिये । खण्डशर्मेति विख्यातो गङ्रा भार्याऽतिकर्कशा ॥१॥

पतिवाक्यं न सा कुर्याद्विक्रयं कुरुते सदा । घृतं तैलं च देवेशि दधि तक्रं पुनर्गुडम् ‌ ॥२॥

अश्चं च वृषभं चैव चामरं धातुसंयुत्तम् ‌ । प्रत्यहं विक्रयं कृत्वा व्ययं कुर्याद्दिनेदिने ॥३॥

एवं सर्वं वयो यातं वृद्धे सति वरानने । मरणं तस्य वै जातं ब्राह्मणस्य तदा शिवे ॥४॥

यमाज्ञया याम्यदूतैर्नरके कर्दमे तथा । निक्षिप्तः षष्टिसाहस्त्रं भुकत्वा वैअ यातनां तथा ॥५॥

नरकान्निःसृतो देवि वृकयोनिस्ततोऽभवत् ‌ । रासभस्य पुनर्येनिर्मेषयोनिस्ततोऽभवत् ‌ ॥६॥

मानुषत्वं पुनर्लेभे मध्यदेशे वरानने । धनधान्यसमायुक्तः पुत्रकन्याविवर्जितः ॥७॥

पुनर्विवाहिता सा तु पूर्वजन्मफलाच्छुभे । शरीरे सततं रोगो वायोः सञ्जायते शिवे ॥८॥

ब्राह्मणस्य स्वयं धर्मो यतस्त्यक्तः पुरा शुभे । अतः पुत्रविहीनोऽयं मृतवत्यत्वमाप्तवान् ‌ ॥९॥

अस्य शान्तिमहं वक्ष्ये श्रृणु देवि शुशोभने । गृहवित्तषडंशं च ब्राह्मणाय समर्पयेत् ‌ ॥१०॥

गायत्रीं चायुतं जप्त्वा मूलमंन्त्रं शिवस्य तु । षडक्षरं सप्रणवं लक्षकं च वरानने ॥११॥

हवनं तद्दशांशेन मार्जनं तर्पणं तथा । ब्राह्माणान् ‌ भोजयेत्सम्यग्घविषा पायसेन तु ॥१२॥

पंचाशत्संख्यया देवि यथाशक्त्या तु दक्षिणाम् ‌ । प्रयागे माघमासे तु स्त्रायाद्भार्यासमन्वितः ॥१३॥

कूष्माण्डं नारिकेलं च पश्चरत्नसमन्वितम ‌ । गंगामध्ये प्रदातव्यं विधिपूर्वं वरानने ॥१४॥

एवं कृते न सन्देहो वंशवृद्धिर्भवेदनु । रोगाः सर्वे क्षयं यान्ति वन्ध्या भवति पुत्रिणी ॥१५॥

इति कर्मविपाकसंहितायां नवतितमोऽध्यायः ॥९०॥

अथैकनवतितमोऽध्यायः ९१

श्री शिव उवाच ॥

अटकस्य प्रतीच्यां तु यादवं नाम वै पुरम् ‌ । वसन्ति बहवो देवि जनाः कर्मविचक्षणाः ॥१॥

तन्मध्ये ब्राह्मणोऽप्येकः सिद्धलाल इति श्रुतः । तस्य भार्या विशालाक्षि देवी नाम सदाशिवे ॥२॥

पतिव्रता गुणोपेता मिष्टवाक्यप्रवादिनी । सिद्धलालो महाचोरश्चौर्यवृत्तिरतः सदा ॥३॥

दारपुत्रादिभृत्यांश्च चौर्यं कृत्वा प्रपोषयन् ‌ । एवं सर्वं वयो यातं ततो वै मरणं भवेत् ‌ ॥४॥

तस्य भार्या सती जाता सत्यलोकोऽभवत्तदा । सत्यलोके वरारोहे सततं विविधं सुखम् ‌ ॥५॥

भुक्तं पूर्वकृतं पुण्यं ततः पुण्यक्षये सति । मानुषत्वं पुनर्जन्म दुर्लभं सर्वदेहिनाम ‌ ॥६॥

धनधान्येन संयुक्तः कन्यापुत्रविवर्जितः । ब्राह्मण्यं च यतस्त्यक्त्वा शूद्रकर्म समाचरत् ‌ ॥७॥

परद्रव्यं ह्रतं देवि तस्माद्वयाधिश्च जायते । अस्य शान्तिं प्रवक्ष्यामि यत्कृतं पूर्वजन्मनि ॥८॥

गृहवित्ताष्टमं भागं पुण्यकार्यं च कारयेत् ‌ । दशवर्णां च गां दद्यात् ‌ पूर्वपापविशुद्धये ॥९॥

शय्यादानं ततः कुर्याद्‌व्रतमेकादशीं शुभाम ‌ ॥१०॥

गायत्रीमूलमंत्रेण विष्णुमंत्रं तथैव च । लक्षजाप्यं प्रयत्नेन मूले अश्चत्थबिल्वके ॥११॥

दशांशं हवनं कुर्यात्तर्पणं मार्जनं तथा । विप्राणां भोजनं देवि घटदानं विशेषतः ॥१२॥

एवं कृते न सन्देहो वंशो भवति नान्यथा । व्याधयः संक्षयं यान्ति मम वाक्यं न चान्यथा ॥१३॥

इति कर्मविपाकसंहितायां एकनवतितमोऽध्यायः ॥९१॥

N/A

References : N/A
Last Updated : May 05, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP