पञ्चशीतितमः पटलः - हाकिनीसहस्त्रनामविन्यासः २

हाकिन्याःअष्टोत्तरसहस्त्रनामस्तोत्रम्


प्रहलादस्था प्रफुल्लाब्जमुखी परमसुन्दरी ।
पररामा परारामा पार्वणी पार्वणप्रिया ॥४१॥

प्रियङ्करी पूर्वमाता पालनाख्या परासरा ।
पराशनसुभाग्यस्था परकान्तिनितम्बिनी ॥४२॥

परश्मशानगम्या च प्रियचन्द्रमुखीपला ।
पलसानकरी प्लक्षा प्लवङुगनपूजिता ॥४३॥

प्लक्षस्था पल्लवस्था च पङ्केरुहमुखी पटा ।
पटाकास्थिता पाठ्या पवित्रलोकदायिनी ॥४४॥

पवित्रमन्त्रजाप्यस्था पवित्रस्थानवासिनी ।
पवित्रालङ्‌कृताङी च पवित्रदेहधारिणी ॥४५॥

त्रिपुरा परमैश्वर्यपूजिता सर्वपूजिता ।
पललप्रियह्रद्या च पलालचर्वणप्रिया ॥४६॥

परगोगणगोप्या च प्रभुस्त्रीरौद्रतैजसी ।
प्रफुल्लाम्भोजवदना प्रफुल्लपद्ममालिनी ॥४७॥

पुष्पप्रिया पुष्पकुला कुलपुष्पप्रियाकुला ।
पुष्पस्था पुष्पसङ्काशा पुष्पकोमलविग्रहा ॥४८॥

पौष्पी पानरता पुष्पमधुपानरता प्रचा ।
प्रतीची प्रचयाहलादी प्राचानाख्या च प्राञ्चिका ॥४९॥

परोदरे गुणानन्दा परौदार्यगुणप्रिया ।
पारा कोटिध्वनिरता पद्मसूत्रपभोधिनी ॥५०॥

प्रियबोधनिरता प्रचण्डनादमोहिनी ।
पीवरा पीवरग्रन्थिभेदा प्रलयापहा ॥५१॥

प्रलया प्रलयानन्दा प्रलयस्था प्रयोगिनी ।
प्रयोगकुशला पक्षा पक्षभेदप्रकाशिनी ॥५२॥

एकपक्षा द्विपक्षा च पञ्चपक्षप्रसिद्धिदा ।
पलाशकुसुमानन्दा पलाशपुष्पमालिनी ॥५३॥

पलाशपुष्पहोमस्था पलाशच्छदसंस्थिता।
पात्रपक्षा पीतवस्त्रा पीतवर्णाप्रकाशिनी ॥५४॥

नीपितकालकूटी च पीतसंसारसागरा ।
पद्मपत्रजलस्था च पद्मपत्रनिवासिनी ॥५५॥

पद्ममाला पापहरा पट्टाम्बरधरा परा ।
परनिर्वाणदात्री च पराशा परशासना ॥५६॥

अप्रियविनिहन्त्री च परसंस्कारपालिनी ।
प्रतिष्ठा पूजिता सिद्धा प्रसिद्धप्रभुवादिनी ॥५७॥

प्रयासिद्धिदा क्षुब्धा प्रपञ्चगुणनाशिनी ।
प्रणिपत्या प्राणिशिष्या प्रतिष्ठिततनूप्रिया ॥५८॥

अप्रतिष्ठा निहन्त्री च पादपद्मद्वयान्विता ।
पादाम्बुजप्रेमभक्तिपूज्यप्राणप्रदायिनी ॥५९॥

पैशाची च प्रक्षपिता पितृश्रद्धा पितामही ।
प्रपितामहपूज्या च पितृलोकस्वधापरा ॥६०॥

पुनर्भवा पुनर्जीवा पौनःपुन्यगतिस्थिता ।
प्रधानबलिभक्षासुप्रिया प्रियसाक्षिणी ॥६१॥

पतङुकोटिजीवाख्या पावकस्था च पावनी ।
परज्ञानार्थदात्री च परतन्त्रार्थसाधिनी ॥६२॥

प्रत्यज्योतिः स्वरुपा च प्रथमाप्रथमारुणा ।
प्रातःसन्ध्या पार्थसन्ध्या परसन्ध्यस्वरुपिणी ॥६३॥

प्रधानवरदा प्राणज्ञाननिर्णयकारिणी ।
प्रभञ्जना प्राञ्जनेशी प्रयोगोद्रेककारिणी ॥६४॥

प्रफुल्लपददात्री च प्रसमाया पुरोदया ।
पर्वतप्राणरक्षत्री पर्वताधारसाक्षिणी ॥६५॥

पर्वतप्राणशोभा च पर्वतच्छत्रकारिणी ।
पर्वता ज्ञानहर्त्री च प्रलयोदयसाक्षिणी ॥६६॥

प्रारब्धजननी काली प्रद्युमनजननी सुरा ।
प्राक्‌सुरेश्वरपत्नी च परवीरकुलापहा ॥६७॥

परवीरनियन्त्री च परप्रणवमालिनी ।
प्रणवेशी प्रणवगा प्रणवाद्याक्षरप्रिया ॥६८॥

प्रणवार्णजपप्रीता प्राणमृत्युञ्जयप्रदा ।
प्रणवालङ्‌कृता व्यूढा पशुभक्षणतर्पणा ॥६९॥

पशुदोषहरा पाशुपतास्त्रकोटिधारिणी ।
प्रवेशिनी प्रवेशाख्या पद्मपत्रत्रिलोचना ॥७०॥

पशुमांसासवानन्दा पशुकोटिबलिप्रिया ।
पशुधर्मक्षया प्रार्या पशुतर्पणकारिणी ॥७१॥

पशुश्रद्धाकरी पूज्या पशुमुण्डसुमालिनी ।
परवीरयोगशिक्षा परसिद्धान्तयोगिनी ॥७२॥

परशुक्रोधमुख्यास्त्रा परशुप्रलयप्रदा ।
पद्मरागमालधरा पद्मरागासनस्थिता ॥७३॥

पद्मरागमणिश्रेणीहारालङ्कारशोभिता ।
परमधूलिसौन्दर्यमञ्जीरपादुकाम्बुजा ॥७४॥

हर्त्री समस्तदुःखानां हिरण्यहारशोभिता ।
हरिणाक्षी हरिस्था च हरा हारावती हिरा ॥७५॥

हारकुण्डलशोभाढ्या हारकेयूरमण्डिता ।
हरणस्था हाकिनी च होमकर्मप्रकाशिनी ॥७६॥

हरिद्रा हरिपूज्या च हरमाला हरेश्वरी ।
हरातीता हरसिद्धा ह्रींकारी हंसमालिनी ॥७७॥

हंसमन्त्रस्वरुपा च हंसमण्डलभेदिनी ।
हंसः सोऽहं मणिकरां हंसराजोपरिस्थिता ॥७८॥

हीरकाभा हीरकसूकधारिनी हरमेखला ।
हरकुण्डमेखला च होमदण्डसुमेखला ॥७९॥

हरधरप्रियानन्दा हलीशानी हरोदया ।
हरपत्नी हररता संहारविग्रहोज्ज्वला ॥८०॥

N/A

References : N/A
Last Updated : May 01, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP