द्वयशीतितमः पटलः - हाकिनीपरशिवपूजनम् १

हाकिनीपरशिवपूजनम्


श्रीआनदभैरवी उवाच
अथ कान्त प्रवक्ष्यामि साधय त्वं सदा निशि ।
ह्रदि सिद्धान्तविज्ञानं सिद्धिमष्टां यदिच्छसि ॥१॥

गोपय त्वं प्रयत्नेन सच्छिष्ये च निवेदय ।
दुष्टेभ्यो वञ्चकेभ्यश्च पुत्रेभ्यो न प्रकाशय ॥२॥

निर्जने प्रातरुत्थाय प्रातः कीर्ति समाचरन्‍ ।
देहबाह्यस्नानमादौ कृत्वा च साधकोत्तमः ॥३॥

आसनञ्च गोपनीयं प्रत्येकेनापि कारयेत्‍ ।
पूर्वोक्तयोगचिहनानि आसनानि समाचरेत्‍ ॥४॥

आदौ श्रीमत्स्यकूर्माम्बुजविकटकटस्वस्तिकेन्द्रासनानि
चित्राथर्वापवर्गानन विषयसमाचन्द्रताज्ञानदानि ।
कोकावाक्‍ताम्रचूढाशवभगमृगभीमाद्यवीरोत्कटानि
क्रोधाक्षत्राङुसिद्धाहिगरुम्कुटायोनिभेकासनानि ॥५॥

चतुस्त्रिंशत्संख्याघटितकवलं चासनमिह
प्रबुद्धं देहस्य क्षयमरणशङ्कविरहितम्‍ ।
महच्छब्देनाढ्यं यदि गदितसत्रत्रयमिति
प्रभाते मध्याहने निशि विकुरुते योगह्रदयः ॥६॥

गौरी गौरवगुर्विणीद्रयमहागार्हाग्निदा योगदा
योगानन्तवद्‌गुणानुगमनाः को वा समर्थो मखैः ।
यस्यास्ताम सविता दधाति मतिमान्‍ पादाम्बुजं कोमलं
हाकिन्याः परनाथदेववपुषः सम्भाव्य सम्पूज्यते ॥७॥

एतान्यासनमूलानि कृत्वा दृढतरः सुधीः ।
निर्जने पूजनं कुर्याद्‍ यदि कल्याणमिच्छति ॥८॥

दिव्यशङ्खहस्तपद्मो योगी योगमुपाश्रयेत्‍ ।
आसनान्ते महापद्मासनं कृत्वाऽर्चयेन्मुदा ॥९॥

इति योगाभ्यासकाल इदानीं यजनं श्रृणु ।
बाह्यपुजां समाप्यादौ ह्रद्यन्तर्यजनं चरेत्‍ ॥१०॥

योगाभ्यासविधिज्ञानमिति शास्त्रार्थनिश्चयम्‍ ।
पूजानिर्घण्टनं नाथ श्रृणु संक्षेपतः प्रभो ॥११॥

तदन्ते तु प्रवक्तव्य्म पूजाविधानमन्त्रकम्‍ ।
सदाभ्यासेन योगेन जीवन्मुक्तिपद्म लभेत्‍ ॥१२॥

आदावाचमनं नाथ तदन्ते जलशोधनम्‍ ।
आसनादिशोधनं तु चक्रमण्डलभावना ॥१३॥

शिखाग्रन्थिबन्धनं तु पीठनिर्माणमेव च ।
पुष्पघण्टाशोधनं तु शङ्खशोधनमेव च ॥१४॥

पीठपूजा ह्रदि ध्यानं भूतशुद्धिस्ततः परम्‍ ।
न्यासजालं ततः सिद्धपुरुषाणाञ्च भावनम्‍ ॥१५॥

पुनर्ध्यानम्‍ ऋषिध्यानं हाकिनीपरदेवयोः ।
जीवसंस्कारमेवं हि जीवदानं ततः परम्‍ ॥१६॥

महामुद्रादर्शनं उ चावाहनादिमुद्रया ।
पाद्यमर्घ्यस्थापनं तु कृत्वा युगलमेव च ॥१७॥

पाद्यादिभिः पूजनञ्च मङुलं सोपचारकम्‍ ।
दशोपचार्म पञ्चोपचारं मूलेन कारयेत्‍ ॥१८॥

अष्टादशोपचारं तु महाभक्त्या निवेदयेत्‍ ।
षोडशोपचारयुक्तैः पूजयेद्‍ वापि साधकः ॥१९॥

ततः प्राणायाम युग्मं कृत्वा च साधकोत्तमः ।
जपेत्‍ सहस्त्रं शतं वा चाष्टोत्तर्समन्वितम्‍ ॥२०॥

त्रिलक्षं लक्षमेकं वा जपेन्मन्त्रनन्यधीः ।
जपसमर्पणं कृत्वा प्रानायामत्रयं चरेत्‍ ॥२१॥

ततो हि वन्दनं स्तोत्रकवचं सर्वदा जपेत्‍ ।
सहस्त्रनामसन्तानं चाष्टोत्तरशतान्वितम्‍ ॥२२॥

पठित्वा भेदमाकृत्य नरो योगीश्वरो भवेत्‍ ।
श्रवणाद्‌दर्शनाज्ज्ञानान्मयि भावानुकीर्तनात्‍ ॥२३॥

यादृषी जायते श्रद्धा सन्निकर्षं तमालभेत्‍ ।
त्रिलक्षं जपमाकृत्य तद्‌दशांशेन होमयेत्‍ ॥२४॥

तद्‍दशांशतर्पणं तु तद्‌दशांशं चाभिषेकम्‍ ।
तद्‌दशांशं विप्रभोज्य कुमारीभोजनं तथा ॥२५॥

कुमारीयजनं तत्र कुमारीतन्त्रपठेत्‍ ।
कुमारीसहस्त्रनामनि पठेदावश्यक नरः ॥२६॥

ततः कुलक्रिया कुर्याद्योगी योगेश्वरो भवेत्‍ ।
आद्याशक्तिप्रभावः स्यात्तस्य ह्रत्पद्ममण्ड्ले ॥२७॥

यथा मूले स्वाधिष्ठाने मणिपूरे यथा मम ।
ह्रत्पङ्कजे यथा पूजा या पूजा कण्ठपङ्कजे ॥२८॥

सा पूजा भ्रूमहापद्मे मम मन्त्रेण कारयेत्‍ ।
तदायेष्वथ सन्तोषः प्रतिवृद्धिः सदा मम्‍ ॥२९॥

मम सन्तोषमात्रेण ग्रन्थिभेत्ता स्वयं भवेत्‍ ।
त्रिराचमनं कुर्यान्मूलमन्त्रेण शङ्कर ॥३०॥

तथा चाचमनं वारमेकं कृत्वा महासुधीः ।
ततो जलं शोधयेद्‍ वै मूलान्ते जलबीजकम्‍ ॥३१॥

निर्मलं चन्द्रखण्डेन सुगन्धिचन्दनेन च ।
मिलितं शोधयानन्दभैरव प्राणभैरवी ॥३२॥

एतन्मन्त्रेण संशोध्य चासनं परिशोधयेत्‍ ।
आसने संस्थिते देवि कूर्मचक्रनिवासिनी ॥३३॥

ममासनं शोधय त्वं सिद्धिदे परहाकिनि ।
एवं संशोध्य मनुना भावयेच्चक्र मण्डलम्‍ ॥३४॥

त्रैलोक्यव्यापिनं योगिमहाविष्णुसुमण्डलम्‍ ।
अत्युच्चं सर्वदा ध्यात्वा तस्योपरि निजासनम्‍ ॥३५॥

विभाव्य पूजयेद्‍ देवीं भ्रूपीठचक्रमण्डले ।
शिखाबन्धनमन्त्रं तु श्रृणु भैरव भूपते ॥३६॥

यस्यापि कारणेनापि पलायन्तेऽतिविघ्नदाः ।
प्रणवञ्च शिखाबन्धवालं बन्धयद्वयम्‍ ॥३७॥

तारं मायास्त्राय फट्‌ च मन्त्रोऽयं ज्ञानिदुर्लभः ।
प्रणवान्ते वासग्रन्थिं बन्धयामि नमो द्विठः ॥३८॥

पीठनिर्माणमावक्ष्ये सावधानोऽवधारय ।
त्रिकोणाभ्यन्तरे बिन्दुषट्‌कोणं संल्लिखेत्‍ सुधीः ॥३९॥

तदन्ते सप्तभूबिम्बं ततः शतदलायुतम्‍ ।
चतुर्द्वारं स्समालिख्यं मन्त्रसंस्कारमाचरेत्‍ ॥४०॥

विस्तीर्णताम्रअपात्रे तु लिखेत स्वर्णशलाकया ।
अथवा रौप्यलेखन्या चाथवा बिल्वकण्टकैः ॥४१॥

यन्त्रं निर्माय संस्कारं कुर्याच्छ्रीतत्त्वमुद्रया ।
प्रणवं यन्त्रराजं तु रुचिरेखासमाकुलम्‍ ॥४२॥

योषित्प्रियाराकार्म कुलपीठं प्रशोधये ।
स्वाहान्तं मूलमुर्चार्य रक्तवर्ण विचिन्तयेत्‍ ॥४३॥

शुक्लचन्दनसारेण रक्तचन्दनकेन वा ।
कुङ्‌कुमेनापि संल्लिख्य चानेन सस्क्रिया चरेत्‍ ॥४४॥

पुष्पशोधनमावक्ष्ये प्रणवं भुवनेश्वरीम्‍ ।
शोधयामि वरं पुष्पं सुगन्धं रक्तपाटलम्‍ ॥४५॥

श्वेतं पीतं नीलकृष्ण कुसुमं गन्धसागरम्‍ ।
शोधयामि युगं स्वाहा मन्त्रेणानेन शोधयेत्‍ ॥४६॥

प्रणवं शब्दबीजं तु चाकाशीबीजसेचनम्‍ ।
घं घण्टां शोधयाम्यद्य वरदा भव हाकिनी ॥४७॥

पीठे सम्पूजयेद‍  भक्त्या साधकेन्द्रो न चान्यधीः ।
षड्‌दले च रक्तवर्णा पूजयेत्‍ पीठनायिकाम्‍ ॥४८॥

N/A

References : N/A
Last Updated : May 01, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP