अस्य श्रीशाकिनीसदाशिवकामनानामहाकवचस्य सदाशिवऋषिर्गायत्रीच्छन्दः
शाकिनी देवता सकलहरीं जीवबीजं मायाबीजं मायास्त्रशक्तिः कामस्वाहा कीलकं वज्रं
दंष्ट्राघोरघर्घरामहोग्राशाकिनीशक्तिः सदाशिवमहामन्त्रासिद्धये विनियोगः

ॐ प्रभावा सदा पातु महाकाशाधिशाकिनी ।
त्रिगुणा चण्डिका पातु क्रोधद्रंष्ट्रा करालिनी ॥१०॥

अनन्ताऽनन्तमहिमा महास्त्रदलपङुजम् ।
पूर्वाहणं पातु सततं गायत्री सविता मम ॥११॥

आकाशवाहिनी देवी शिरोमङुलमद्भुतम् ।
सर्वदा पातु मे गुह्यं लिङुं चक्रं सुधामयम् ॥१२॥

महामण्डलमध्यस्था पातु मे भालमण्डलम् ।
सहस्त्रशतकोटीन्दुयोगिनीगणमण्डलम् ॥१३॥

महाचक्रेश्वरी पातु महाचक्रेश्वरो मम ।
मुखाब्जं चण्डिका देवी दन्तावलिमनन्तकः ॥१४॥

जिहवाग्रं तालुमूलस्था तालुमूलं मनोजवः ।
तीक्ष्णदंष्ट्रा दन्तमध्यं कण्ठाग्रं चिबुकं शिवः ॥१५॥

सदा पातु षोडशारं शाकिनी श्रीसदाशिवः ।
कण्ठमध्यस्थितं पातु महामोहविनाशिनी ॥१६॥

प्रेतराजः सदा पातु महादेवी स्वपङ्कजम् ।
विद्यादेवी महाशक्तिः कूटस्थानं सदाशिवः ॥१७॥

महाकाशावलघ्नी मे धूम्रां भोजञ्च धूर्जटी ।
कौमुदी पटलाङी मे वर्णषोडशसंज्ञकम् ॥१८॥

अकारदिकान्तवर्णान् श्रीदेवी परिपातु मे ।
हेमचित्ररथस्था मे चित्रिणी पातु मे मधु ॥१९॥

अपर्णा या विशुद्ध्म मे षोडशी षोडशाक्ष्यकम् ।
पञ्चदुर्गा सहदेवः प्रत्येकं पातु मे दलम् ॥२०॥

दीपमासहल्कीं मे प्रवरा पातु मे बला ।
व्यापिनी चानवच्छिन्ना पातु मे दलमण्डलम् ॥२१॥

अकालतारिनी दुर्गा शुक्रं चक्रं सदावतु ।
शाकिनीशो महामाया परिवारान्विताऽवतु ॥२२॥

पञ्चरश्मिनीलकण्ठो मधुपूरं स्वपीठकम् ।
सदा पातु कण्ठपङ्केरुहाश्रयस्वरानपि ॥२३॥

कण्ठस्वर्गः सदा पातु कन्दर्पेशो मनोगतिः ।
शाकिनी शाकविभवा शाकेशी शाकसम्भवा ॥२४॥

शाकम्भरीश्वरा पातु सुमना दलषोडशम् ।
सदाशिवः सदा पातु परिवारगणैः सह ॥२५॥

ह्रदयं शाकिनी देवी शिरःस्थानं सदावतु ।
काकिनीसहितं पातु द्वादशारं कुलेश्वरी ॥२६॥

दलद्वादशकं पातु कामनाथः सदाशिवः ।
अभेदरुपिणी पातु कादिठान्ताक्षर मम ॥२७॥

वाणी मे ह्रदयग्रन्थिर्देशं तु कपिलेश्वरः ।
पायान्मेघं च सूर्यास्या विमाया ह्रत्सु कर्णिकाम् ॥२८॥

तालहस्ता महावानी पातु मे ह्रदयान्तरम् ।
शोषिणी मोहिनी वहिनः पातु मे ह्रदयाम्बुजम् ॥२९॥

पिलापिप्पलादेशो रतिर्मे ह्रदयेप्सितम् ।
योगिनीकुलदन्तश्च पातु मे ह्रत्स्वरानपि ॥३०॥

केकरेशो गूढसंज्ञा वज्रधारी ह्रदम्बुजम् ।
एकलिङी सदा पातु ह्रदयान्तः शिवं मम ॥३१॥

तदधो मण्डलं पातु भेदाभेदविवर्जिता ।
अकाललक्षणः पातु पाशिनी नाभिमण्डलम् ॥३२॥

कालकूटस्वरुपो मे नाभिपद्मं प्रपातु मे ।
चन्द्रचूडा विधुमुखी शाकिनी मे दशाम्बुजम् ॥३३॥

त्रिवृत्ताकारमुद्रा मे पातु रुद्रश्च लाकिनीम् ।
त्रिखण्डारोहणः पातु डादिफान्ताक्षरानपि ॥३४॥

कालिका कपिला कृष्णा घनावाला कपालिनी ।
ललिता तारिणी सर्वां महामाया दशच्छदम् ॥३५॥

परिपातु कामदुर्गा लाकिनी पातु मे सदा ।
सदाशिवः पातु नित्यं मणिपूरं कुलस्थलम् ॥३६॥

जाड्यनाशकरी दुर्गा मुण्डमालाविभूषिता ।
मां पातु सप्तरोधात्मा केशवेशी महापदम् ॥३७॥

अभया चण्डिका कृष्णा कालिका कुलपण्डिता ।
वज्रवर्णा धारणाख्या धरा धात्री क्षमा रमा ॥३८॥

वासुकी वसुधा वाच्या सर्वाणी सर्वमङुला ।
पार्वती सर्वशक्तिस्था पार्वणे परिपातु माम् ॥३९॥  

रणे राजकुले द्यूते वादे मानापमानके ।
गेहेऽरण्ये प्रान्तरे च चले चानलमध्यके ॥४०॥

सर्वाणी सर्वदा पातु महातन्त्रार्थभूषिता ।
विजया पदि‌मनी जाया जानकी कमलावती ॥४१॥

एताः पान्तु दिग्विदिक्षु महापातकनाशनाः ।
अन्तरं पातु लिङुस्था लिङुमूलाम्बुजं मम ॥४२॥

कर्णिकां पातु सततं काञ्चीपीठस्थिता शिवा ।
अतिवेगान्विता पातु वहिनमण्डलमेव मे ॥४३॥

राक्षसीशा सदा पातु जम्बुद्वीपनिवाशिनी ।
जाहनवी भास्करा मौना मलयस्था मलाङुजा ॥४४॥

मतितप्ता पापहन्त्री परिपातु विभाकरी ।
लयस्थानं सदा पातु कुञ्जरेश्वरसंस्थिता ॥४५॥

विंशत्यर्णमहाविद्या लम्बमाना कुलस्थली ।
मन्दिरे पातु मां नित्यं वित्तसंहारकारिणी ॥४६॥

अनन्तशयना पातु वटमूलनिवासिनी ।
प्रलये मां काली पातु वटपत्रनिवासिनी ॥४७॥

केवलाख्या सदा पातु महाकूर्चस्वरुपिणी ।
आयुरारोग्यदात्री मे धनं राज्यं सदावतु ॥४८॥

कामरुपं गृहं पीठं परिपातु महाबला ।
बलाका घोरदंष्ट्रा मे उदरं पातु सर्वदा ॥४९॥

सर्वरोगहरा पातु मुण्डमालाविभूषिता ।
आनन्दो नन्दनाथो मे ह्रत्दूर्ध्वाब्जं सदाऽवतु ॥५०॥

षट्‌पद्मं सर्वदा पातु नानारुपविहारिणी ।
अकलङ्का निराधारा नित्यपुष्टा निरिन्दिया ॥५१॥

षोडशोर्ध्वं महापद्मं द्विदलं पातु सर्वदा ।
दिग्विदिक्षु सदा पातु शाकिन्याद्यष्टशक्तयः ॥५२॥

अतिगुप्तस्थलं पातु पापनाशकरी परा ।
क्षालनाख्या लिङुगुह्ये पातु मे पावनं प्रभा ॥५३॥

विप्रचित्ता कोटराक्षी लिपिभूता सरस्वती ।
चतुर्दलं सदा पातु विभूतिः कामया सह ॥५४॥

पान्तु विद्याः सदैताश्च रिपुपक्षविनाशनाः ।
कटिदेशं सदा पातु चामुण्डा शूलधारिणी ॥५५॥

त्रिनेत्रा सर्वदा पातु भूर्भुवःस्वरुपिणी ।
वसन्तादिकलाः पान्तु पामरोग्रप्रतापिनी ॥५६॥

षड्‌भुजा सर्वदा पातु वेदहस्ता प्रपातु माम् ।
अतिविद्या सर्वविद्या चण्डविद्या प्रपातु माम् ॥५७॥

वारुणी मदिरा पातु सर्वाङु शाकिनी मम ।
गृहोदरी सदा पातु सर्वाङु वज्रधारिणी ॥५८॥

उल्कामुखी सदा पातु भृगुवंशसमुद्भवा ।
अकालतारिणी दुर्गा ललिता धर्मधारिणी ॥५९॥

विंशत्यर्णा महाविद्या सर्वत्र सर्वदाऽवतु ।
हसकलहरीं विद्या परिपातु सदाशिवा ॥६०॥

सहस्त्रवदना वाणी परिपातु जलोदरी ।
जलरुपा सदा पातु महोज्ज्वलकलेवरा ॥६१॥

षोडशी सकलहरीं सर्वाणी पातु पार्वती ।
महामत्ता सदा पातु कामनाथप्रपूरका ॥६२॥

वामदेवी सदा पातु सर्वाङे देहदेवता ।
कामपीठस्थिता दुर्गा परिवारगणावृता ॥६३॥

सदाशिवः सदा पातु सामवेदस्वरुपगा ।
श्मशानवासिनी देवी महाकालसमन्विता ॥६४॥

आर्या देवी सदा पातु माता पातु महाकला ।
सर्वत्र कपिला पातु महाभगवतीश्वरी ॥६५॥

N/A

References : N/A
Last Updated : April 30, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP