आनन्दभैरवी उवाच
कवचं श्रृणु चास्यैव लोकनाथ शिवापते ।
ईश्वरस्य परं ब्रह्म निर्वाणयोग्दायकम्‍ ॥१॥

कवचं दुर्लभं लोके नामसम्मोहनं परम्‍ ।
कवचं ध्यानमात्रेण निर्वाणफलभाग्भवेत्‍ ॥२॥

अस्य किं (पु)त्वत्रमाहात्म्यं तथापि तद्वदाम्यहम्‍ ।
केवलं ग्रन्थिभेदाय निजदेहानुरक्षणात्‍ ॥३॥

सर्वेषामपि योगेन्द्र देवानां योगिनां तथा ।
भावादि सिद्धिलाभाय कायनिर्मलसिद्धये ॥४॥

प्रकाशितं महाकाल तव स्नेहवशादपि ।
सर्वे मन्त्राः प्रसिद्धयन्ति सम्मोहावचाश्रयाः ॥५॥

कवचस्य ऋषिर्ब्रह्मा छन्द्रोऽनुष्टुबुधाह्रतम्‍ ।
ईश्वरो देवता प्रोक्त स्तथा शक्तिश्च काकिनी ॥६॥

कीलकं क्रूं तथा ज्ञेयं ध्यानसाधनसिद्धये ।
ह्रदब्जभेदनाथ तु विनियोगः प्रकीर्तितः ॥७॥

प्रणवो मे पातु शीर्षं ललाटं च सदाशिवः ।
प्रासादो ह्रदयं पातु बाहुयुग्मं महेश्वरः ॥८॥

पृष्ठं पातु महादेव उदरं कामनाशनः ।
पार्श्वै पातु कामराजो बालः पृष्ठलान्तरम्‍ ॥९॥

कुक्षिमूलं महावीरो ललिपतिरीश्वरः ।
मृत्युञ्जयो नीलकण्ठो लिङुदेशं सदावतु ॥१०॥

लिङाधो मुद्रिका पातु पादयुग्ममुमातितः ।
अङ्‌गुष्ठं पातु सततं पार्वतीप्राणवल्लभः॥११॥

गुल्फं पातु त्रयम्बकश्च जानुनी युवतीपतिः ।
ऊरुमूलं सदा पातु मञ्जुघोषः सनातनः ॥१२॥

सिमनी देशमापातु भैरवः क्रोधभैरवः ।
लिङुदेशोद्‌गम्‍ पातु लिङुरुपी जगत्पतिः ॥१३॥

ह्रदयाग्रं सदा पातु महेशः काकिनीश्वरः ।
ग्रीवां पातु वृषस्थश्च कण्ठदेशं दिगम्बरः ॥१४॥

लम्बिकां पातु गणपो नासिकां भवनाशकः ।
भ्रूमध्ये पातु योगीन्द्रः महेशः पातु मस्तकम्‍ ॥१५॥

मूर्घ्निदेशं मुनीन्द्रश्च द्वादशस्थो महेश्वरः ।
द्वादशाम्भोरुहं पातु काकिनीप्राणवल्लभः ॥१६॥

नाभिमूलाम्बुजं पातु महारुद्रो जगन्मयः ।
स्वाधिष्ठानाम्बुजं पातु सदा हरिहरात्मकः ॥१७॥

मूलपद्मं सदा पातु ब्रह्मेन्द्रो डाकिनीश्वरः ।
कुण्डली सर्वदा पातु डाकिनी योगिनीश्वरः ॥१८॥

कुण्डली मातृका पातु वटुकेशः शिवो(रो?) हरः ।
राकिणीविग्रहं पातु वामदेवो महेश्वरः ॥१९॥

पञ्चाननः सदा पातु लाकिनीवज्रविग्रहम्‍ ।
स्वस्थानं द्वादशाञ्च वीरः पातु सुकाकिनीम्‍ ॥२०॥

वीरेन्द्रः कर्णिकां पातु द्वादशारं विषाशनः ।
षोडशारं सदा पातु क्रोधवीरः सदाशिवः ॥२१॥

मां पातु वज्रनाथेशोऽरिभयात्‍ क्रोधभैरवः ।
षट्‌चक्रं सर्वदा पातु लाकिनीश्रीसदाशिवः ॥२२॥

{षोडशाम्भोरुहान्तस्थं पातु धूम्राक्शपालकः ।
दिङ्‌नाथेशो महाकायो मां पातु परमेश्वरः }।
आकाशगङुजटिलो द्विदलं पातु में परम्‍ ।
गङाधरः सदा पातु हाकिनीं परमेश्वरः ॥२३॥

हाकिनी परशिवो मे भ्रूपद्मं परिरक्षतु ।
दण्डपाणीश्वरः पातु मनोरुपं द्विपत्रकम्‍ ॥२४॥

साधुकेशः सदा पातु मनोन्मन्यादिवासिनम्‍ ।
पिङाक्षेशः सदा पातु भयभूमौ तनूं मम ॥२५॥

उन्मनी स्थानकं पातु रोधिनीसहितं मम ।
सुधाघटः सदा पातु ममानन्दादिदेवताम्‍ ॥२६॥

आनन्दभैरवः पातु गूढदेशाधिदेवताम्‍ ।
मायामयोपहा पातु सुषुम्नानाडिकाकलाम्‍ ॥२७॥

इडाकलाधरं पातु कोटिसूर्यप्रभाकारः ।
पिङुलामिहिरं पातु चन्द्रशेखर ईश्वरः ॥२८॥

कोटिकालानलस्थानं सुषुम्नायां सदावतु ।
सुधासमुद्रो मां पातु रत्नकोटिमणीश्वरः ॥२९॥

शिवनाथः सदा पातु कुण्डलीचक्रमेव मे ।
विष्णुचक्रं महादेवः कालरात्रः कुलान्वितम्‍ ॥३०॥

मृत्युजेता सदा पातु सहस्त्रारं सदा मम ।
सहस्त्रदलगं शम्भु स्वयम्भूः पातु सर्वदा ॥३१॥

सर्व रुपिणमीशानं पातु शर्वो हि सर्वदा ।
सर्वत्र सर्वदा पातु श्रीनीलकण्ठ ईश्वरः ॥३२॥

सर्वबीजस्वरुपो मे बीजमालां सदावतु ।
मातृकां सर्वबीजेशो मातृकार्णं शिवो मम ॥३३॥

अहङ्कारं हरः पातु करमालां सदा मम ।
जलेऽरण्ये महाभीतौ पर्वते शून्यमण्डपे ॥३४॥

व्याघ्रभल्लूकमहिशश्वादिभयदूषिते ।
महारण्ये घोरयुद्धे गगने भूतलेऽतले ॥३५॥

अत्युत्कटे शस्त्रघाते शत्रुचौरअदिभीतिषु ।
महासिंहभये क्रूरे मत्तहस्तिभये तथा ॥३६॥

ग्रहव्याधिमहाभीतौ सर्पभीतौ च सर्वदा ।
पिशाचभूतवेतालब्रह्मदैत्यभयादिषु ॥३७॥

अपवादा पवादेषु मिथ्यावादेषु सर्वदा ।
करालकालिकानाथः प्रचण्डः प्रखरः परः ॥३८॥

उग्रः कपर्दी भीदष्ट्री कालाच्छन्नकरः कविः ।
क्रोधाच्छन्नो महोन्मत्तो गरुडीशो महेशभृत ॥३९॥

पञ्चाननः पञ्चरश्मिः पावनः पावमानकः ।
शिखा मात्रामहामुद्राधारकः क्रोधभूपतिः ॥४०॥

द्रावकः पूरकः पुष्टः पोषकः पारिभाषिकः ।
एते पान्तु महारुद्रा द्वाविंशतिमहाभये ॥४१॥

एते सर्वे शक्तियुक्ता मुण्डमालाविभूषिताः ।
अहङ्कारेश्वराः क्रुद्धा योगिनस्तत्त्वचिन्तकाः ॥४२॥

चतुर्भुजा महावीराः खड्‌गखेटकधारकाः ।
कपालशङ्खमालाढ्या नानारत्नविभूषिताः ॥४३॥

किकिंणीजालमालाढ्या हेमनूपुरराजिताः ।
नानालङ्कारशोभाढ्याश्चन्द्रचूडाविभूषिताः ॥४४॥

सदानन्दयुताः श्रीदा मोक्षदाः कर्मयोगिनाम्‍ ।
सर्वदा भगवान्‍ पातु ईश्वराः पान्तु नित्यशः ॥४५॥

ब्रह्मा पातु मूलपद्मं श्रीविष्णुः पातु षड्‌दलम्‍ ।
रुद्रः पातु दशदलमीश्वरः पात्वनाहतम्‍ ॥४६॥

सदाशिवः पातु नित्यं षोडशारं सदा मम ।
परो द्विदलमापातु षट्‌शिवाः पान्तु नित्यशः ॥४७॥

अपराः पान्तु सततं मम देहं कुलेश्वराः ।
पूर्णं ब्रह्म सदा पातु सर्वाङं सर्वदेवताः ॥४८॥

कालरुपी सदा पातु मनोरुपी शिरो मम ।
आत्मलीनः सदा पातु ललाटं वेदवित्प्रभुः ॥४९॥

वाराणसीश्वरः पातु मम भ्रूमध्यपीठकम्‍ ।
योगिनाथः सदा पातु मम दन्तावलिं दृढम्‍ ॥५०॥

ओष्ठाधरौ सदा पातु झिल्टीशो भौतिकेश्वरः ।
नासापुटद्वयं पातु भारभूतीशोऽतिथीश्वरः ॥५१॥

गण्डयुग्मं सदा पातु स्थाणुकेशो हरेश्वरः ।
कर्णदेशं सदा पातु अमरोऽर्धीश्वरो मम ॥५२॥

महासेनेश्वरस्तुण्डं मम पातु निरन्तरम्‍ ।
श्रीकण्ठीदिमहारुद्राः स्वाङुग्रन्थिषु मातृकाः ॥५३॥

मां पातु कालरुद्रश्च सर्वांङु कालसंक्षयः ।
अकाल तारकः पातु उदरं परिपूरकः ॥५४॥

अगस्त्यादिमुनिश्रेष्ठाः पान्तु योगिन ईश्वराः ।
श्रीनाथेश्वर ईशानः पातु मे सूक्ष्मनाडिकाः ॥५५॥

त्रिशूली पातु पूर्वस्यां दक्षिणे मृत्युनाशनः ।
पश्चिमे वारुणीमत्तो महाकालः सदाऽवतु ॥५६॥

उत्तरे चावधूतेशो भैरवः कालभैरवः ।
ईशाने पातु शान्तीशो वायव्यां योगिवल्लभः ॥५७॥

मरुत्कोणे दैत्यहन्ता पातु मां सततं शिवः ।
वहिनकोणे सदा पातु कालानलमुखाम्बुजः ॥५८॥

ऊर्ध्वं ब्रह्मा सदा पातु अधोऽनन्तः सदाऽवतु ।
सर्वदेवः सदा पातु सर्वदेहगतं सुखम्‍ ॥५९॥

इहार्हा वल्लभः पातु कालाख्येशो गोणो मम ।
रविनाथः सदा पातु ह्रदयं मानसं मम ॥६०॥

चन्द्रेशः पातु सततं भ्रूमध्यं मम कामदः ।
वज्राण्डधरः पातु रक्ताङुशस्त्रिलोचनम्‍ ॥६१॥

बुधश्यामसुन्दरेशः पातु मे ह्रदयस्थलम्‍ ।
सुवर्णवर्णगुर्वीशो मम कण्ठं सदाऽवतु ॥६२॥

सिन्दूरजलदच्छन्नाद्यर्कशुक्रेश्वरो गलम्‍ ।
नाभिदेशं सदा पातु शनिश्यामेश ईश्वरः ॥६३॥

राहुः पातु महवक्त्रः केवलं मुखमण्डलम्‍ ।
केतुः पातु महाकायः सदा मे गुह्यदेशकम्‍ ॥६४॥

इन्द्रादिदेवताः पान्तु परिवारगणैर्युताः ।
शिरोमण्डलदिग्रुपं पान्तु वैकुण्ठवासिनः ॥६५॥

भैरवा भैरवीयुक्ताः सर्वदेहसमुद्‌भवा ।
भीमदंष्ट्रा महाकाया मम पान्तु निरन्तरम्‍ ॥६६॥

यज्ञभुङ‌नीलकण्ठो मे ह्रदयं पातु सर्वदा ।
उन्मत्तभैरवाः पान्तु ईश्वराः पान्तु सर्वदा ॥६७॥

क्रोधभूपतयः पान्तु श्रीमायामदनान्विताः ।

N/A

References : N/A
Last Updated : April 30, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP