अथैकषष्टितमः पटलः - काकिनीश्वरसहस्त्रनामस्तोत्रम्

काकिण्यष्टोत्तरसहस्त्रनामस्तोत्रचिन्यासः


अस्य श्रीकाकिनीश्वरसहस्त्रनामस्तोत्रस्य ब्रह्मऋषिर्गायत्रीच्छन्दो जगदीश्वर
काकिनी देवता निर्वाणयोगार्थ सिद्धयर्थे जपे विनियोगः

ॐ ईश्वरः काकिनीशान ईशान कमलेश्वरी ।
ईशः काकेश्वरीशानी ईश्वरीशः कुलेश्वरी ॥२४॥

ईशमोक्षः कामधेनुः कपर्दीशः कपर्दिनी ।
कौलः कुलीनान्तरगा कविः काव्यप्रकाशिनी ॥२५॥

कलादेशः सुकविता कारणः करुणामयी ।
कञ्जपत्रेक्षणः काली कामः कोलावलीश्वरी ॥२६॥

किरातरुपी कैवल्या किरणः कामनाशना ।
कार्णाटेशः सकर्णाटी कलिकः कालिकापुटा ॥२७॥

किशोरः कीशुनमिता केशवेशः कुलेश्वरी ।
केशकिञ्जल्ककुटिलः कामराजकुतूहला ॥२८॥

करकोटिधरः कूटा क्रियाक्रूरः क्रियावती ।
कुम्भहा कुम्भहन्त्री च कटकच्छकलावती ॥२९॥

कञ्जवक्त्रः कालमुखी कोटिसूर्यकरानना ।
कम्रः कलपः समृद्धिस्था कुपोऽन्तस्थः कुलाचला ॥३०॥

कुणपः कौलपाकाशा स्वकान्तः कामवासिनी ।
सुकृतिः शाङ्करी विद्या कलकः कलनाश्रया ॥३१॥

कर्कन्धुस्थः कौलकन्या कुलीनः कन्यकाकुला ।
कुमारः केशरी विद्या कामहा कुलपण्डिता ॥३२॥

कल्कीशः कमनीयाङी कुशलः कुशलवती ।
केतकीपुष्पमालाढ्यः केतकीकुसुमान्विता ॥३३॥

कुसुमानन्दमालाढ्यः कुसुमामलमालिका ।
कवीन्द्रः काव्यसम्भूतः काममञ्जीरञ्जिनी ॥३४॥

कुशासनस्थः कौशल्याकुलपः कल्पपादपा ।
कल्पवृक्षः कल्पलता विकल्पः कल्पगामिनी ॥३५॥

कठोरस्थः काचनिभा करालः कालवासिनी ।
कालकूटाश्रयानन्दः कर्कशाकाशवाहिनी ॥३६॥

कटधूमाकृतिच्छायो विकटासनसंस्थिता ।
कायधारी कूपकरी करवीरागतः कृषी ॥३७॥

कालगम्भीरनादान्ता विकलालामानसा ।
प्रकृतीशः सत्प्रकृतिः प्रकृष्टः कर्षिणीश्वरी ॥३८॥

भगवान्‍ वारुणीवर्णा विवर्णो वर्णरुपिणी ।
सुवर्णवर्णो हेमाभो महान्‍ महेन्द्रपूजिता ॥३९॥

महात्मा महतीशानी महेशो मत्तगामिनी ।
महावीरो महावेगा महालक्ष्मीश्वरो मतिः ॥४०॥

महादेवो महादेवी महानन्दो महाकला ।
महाकालो महाकाली महाबलो महाबला ॥४१॥

महामान्यो महामान्या महाधन्यो महाधनी ।
महामालो महामाला महाकाशो महाकाशा ॥४२॥

महायशो महायज्ञा महाराजो महारजा ।
महाविद्यो महाविद्या महामुख्यो महामखी ॥४३॥

महारात्रो महारात्रिर्महाधीरो महाशया ।
महाक्षेत्रो महाक्षेत्रो कुरुक्षेत्रः कुरुप्रिया ॥४४॥

महाचण्डो महोग्रा च महामत्तो महामतिः ।
महावेदो महावेदा महोत्साही महोत्सवा ॥४५॥

महाकल्पो महकल्पा महायोगो महागतिः ।
महाभद्रो महाभद्रा महासूक्ष्मो महाचला ॥४६॥

महावाक्यो महावाणी महायज्वा महाजवा ।
महामूर्तिमहाकान्ता महाधर्मो महाधना ॥४७॥

महामहोग्रो महिषी महाभोग्यो महाप्रभा ।
महाक्षेमो महामाया महामाया महारमा ॥४८॥

महेन्द्रपूजिता माता विकला मण्डलेश्वरी ।
महाविकालो विकला प्रतलस्थललामगा ॥४९॥

कैवल्यदाता कैवल्या कौतुकस्थो विकर्षिणी ।
वालप्रतिर्वालपत्नी बलरामो वलाङुजा ॥५०॥

अवलेशः कामवीरा प्राणेशः प्राणरक्षिणी ।
पञ्चमाचारगः पञ्चापञ्चमः पञ्चमीश्वरी ॥५१॥

प्रपञ्चः पञ्चरस्गा निष्प्रपञ्चः कृपामयी ।
कामरुपी कामरुपा कामक्रोधविवर्जिता ॥५२॥

कामात्मा कामनिलया कामाख्या कामचञ्चला ।
कामपुष्पधरः कामा कामेशः कामपुष्पिणी ॥५३॥

महामुद्राधरो मुद्रा समुद्रः काममुद्रिका ।
चन्द्रार्धकृतभालाभो विधुकोटिमुखाम्बुजा ॥५४॥

चन्द्रकोटिप्रभाधारी चन्द्रज्योतिःस्वरुपिणी ।
सूर्याभो वीरकिरणा सूर्यकोटिविभाविता ॥५५॥

मिहिरेशो मानवका अन्तर्ग्गामी निराश्रया ।
प्रजापतीशं कल्याणी दक्षेशः कुलरोहिणी ॥५६॥

अप्रचेताः प्रचेतस्था व्यासेशो व्यासपूजिता ।
काश्यपेशः काश्यपेशी भृग्वीशो भार्गश्वरी ॥५७॥

वशिष्ठः प्रियभावस्थो वशिष्ठबाधितापरा ।
पुलस्त्यपूजितो देवः पुलस्त्यचित्तसंस्थिता ॥५८॥

अगस्त्यार्च्योगस्त्यमाता प्रहलादेशो वलीश्वरी ।
कर्दमेशः कर्दमाद्या बालको बालपूजिता ॥५९॥

मनस्थश्चान्तरिक्षस्था शब्दज्ञानी सरस्वती ।
रुपातीता रुपशून्या विरुपो रुपमोहिनी ॥६०॥

विद्याधरेशो विद्येशी वृषस्थो वृषवाहिनी ।
रसज्ञो रसिकानन्दा विरसो रसवर्जिता ॥६१॥

सौनः सनत्कुमारेशी योगचर्येश्वरः प्रिया ।
दुर्वाशाः प्राणनिलयः साड्‌ख्ययोगसमुद्‌भवा ॥६२॥

असड्‌ख्येयो मांसभक्षा सुमांसाशी मनोरमा ।
नरमांसविभोक्ता च नरमांसविनोदिनी ॥६३॥

मीनवक्त्रप्रियो मीना मीनभुङ्‌मीनभक्षिणी ।
रोहिताशी मत्स्यगन्धा मत्स्यनाथो रसापहा ॥६४॥

पार्वतीप्रेमनिकरो विधिदेवाधिपूजिता ।
विधातृवरदो वेद्या वेदो वेदकुमारिका ॥६५॥

श्यामेको सितवर्णा च चासितो‍ऽसितरुपिणी ।
महामत्ताऽऽसवाशी च महामत्ताऽऽसवप्रिया ॥६६॥

आसवा ढ्योऽमनादेवी निर्मलासवपामरा ।
विसत्तो मदिरामत्ता मत्तकुञ्जरगामिनी ॥६७॥

मणिमालाधरो मालामातृकेशः प्रसन्नधीः ।
जरामृत्युहरो गौरी गायनस्थो जरामरा ॥६८॥

सुचञ्चलोऽतिदुर्धर्षा कण्ठस्थो ह्रद्‌गता सती ।
अशोकः शोकरहिता मन्दरस्थो हि मन्त्रिणी ॥६९॥

मन्त्रमालाधरानन्दो मन्त्रयन्त्रप्रकाशिनी ।
मन्त्रार्थचैतन्यकरो मन्त्रसिद्धप्रकाशिनी ॥७०॥

मन्त्रज्ञो मन्त्रनिलया मन्त्रार्था मन्त्रमन्त्रिणी ।
बीजध्यानसमन्तस्था मन्त्रमालेऽतिसिद्धिदा ॥७१॥

मन्त्रवेत्ता मन्त्रसिद्धिर्मन्त्रस्थो मान्त्रिकान्तरा ।
बीजस्वरुपो बीजेशी बीजमालेऽति बीजिका ॥७२॥

बीजात्मा बीजनिलया बीजाढ्या बीजमालिनी ।
बीजध्यानो बीजयज्ञा बीजाढ्या बीजमालिनी ॥७३॥

महाबीजधरो बीजा बीजाढ्या बीजवल्लभा ।
मेघमाला मेघमालो वनमाली हलायुधा ॥७४॥

कृष्णाजिनधरो रौद्रा रौद्रा रौद्रगणाश्रया ।
रौद्रप्रियो रौद्रकर्त्री रौद्रलोकप्रदः प्रभा ॥७५॥

विनाशी सर्वगानां च सर्वाणी सर्वसम्पदा ।
नारदेशः प्रधानेशी वारणेशो वनेश्वरी ॥७६॥

कृष्णश्वरः केशवेशी कृष्णवर्णस्त्रिलोचना ।
कामेश्वरो राघवेशी बालेशी वा बाणपूजितः ॥७७॥

भवानीशो भवानी च भवेन्द्रो भवल्लभा ।
भवानन्दोऽतिसूक्श्माख्या भवमूर्तिर्भवेश्वरी ॥७८॥

भवच्छाया भवानन्दो भवभीतिहरो वला ।
भाषाज्ञानीभाषामाला महाजीवोऽतिवासना ॥७९॥

लोभापम्दो लोभकर्त्री प्रलोभो लोभवर्धिनी ।
मोहातीतो मोहमाता मोहजालो महावती ॥८०॥

मोहमुद्‌गरधारी च मोहमुद्‌गरधारिणी ।
मोहान्वितो मोहमुग्धा कामेशः कामिनीश्वरी ॥८१॥

कामलापकरोऽकामा सत्कामो कामनाशिनी ।
बृहन्मुखो बृहन्नेत्रा पद्माभोऽम्बुजलोचन ॥८२॥

पद्ममालः पद्ममाला श्रीदेवी देवरक्षिणी ।
असितोऽप्यसिता चैव आहलादो देवमातृका ॥८३॥

नागेश्वरः शैलमाता नागेन्द्रो वै नगात्मजा ।
नारायणेश्वरः कीर्तिः सत्कीर्तिः कीर्तिवर्धिनी ॥८४॥

कार्तिकेशः कार्तिका च विकर्ता गहनाश्रया ।
विरक्तो गरुडरुढा गरुडस्थो हि गारुडी ॥८५॥

गरुडेशो गुरुमयी गुरुदेवो गुरुप्रदा ।
गौराङेशो गौरकन्या गङेश प्राङुणेश्वरी ॥८६॥

प्रतिकेशो विशाला च निरालोको निरीन्द्रिया ।
प्रेतबीजस्वरुपश्च प्रेताऽलङ्कारभूषिता ॥८७॥

प्रेमगेहः प्रेमहन्त्री हरीन्दो हरिणेक्षणा ।
कालेशः कालिकेशानी कौलिकेशश्च काकिनी ॥८८॥

कालमञ्जीरधारी च कालमञ्जीरमोहिनी ।
करालवदनः काली कैवल्यदानदः कथा ॥८९॥

कमलापालकः कुन्ती कैकेयीशः सुतः कला ।
कालानलः कुलज्ञा च कुलगामी कुलाश्रया ॥९०॥

कुलधर्मस्थितः कौला कुलमार्गः कुलातुरा ।
कुलजिहवः कुलानन्दा कृष्णः कृष्णसमुद्‌भवा ॥९१॥

कृष्णेश कृष्णमहिषी काकस्थः काकचञ्चुका ।
कालधर्मः कालरुपा कालः कालप्रकाशिनी ॥९२॥

कालजः कालकन्या च कालेशः कालसुन्दरी ।
खड्‌गहस्तः खर्पराढ्या खरगः खरखडि‌गनी ॥९३॥

खलबुद्धिहरः खेला खञ्जनेशः सुखाञ्जनी ।
गीतप्रियो गायनस्था गणपालो गृहाश्रया ॥९४॥

गर्गप्रियो गयाप्राप्तिर्गर्गस्थो हि गभीरिणा ।
गारुडीशो हि गान्धर्वी गतीशो गार्हवहिनजा ॥९५॥

गणगन्धर्वगोपालो गणगण्धर्वगो गता ।
गभीरमानी सम्भेदो गभीरकोतिसागरा ॥९६॥

गतिस्थो गाणपत्यस्था गणनाद्यो गवा तनूः ।
गन्धद्वारो गन्धमाला गन्धाढ्यो गन्धनिर्गमा ॥९७॥

गन्धमोहितसर्वाङो गन्धचञ्चलमोहिनी ।
गन्धपुष्पधूपदीपनैवेद्यादिप्रपूजिता ॥९८॥

गन्धागुरुसुकस्तूरी कुङ्कुमादिविमण्डिता ।
गोकुला मधुरानन्दा पुष्पगन्धान्तरस्थिता ॥९९॥

गन्धमादनसम्भूतपुष्पमाल्यविभूषितः
रत्ना द्यशेषालङ्कारमालामण्डितविग्रहः ॥१००॥

स्वर्णद्यशेषालङ्कारहारमालाविमण्डिता ।
करवीरा युतप्रख्यरक्तलोचनपङ्कजः ॥१०१॥

जवाकोटिकोटिशत चारुलोचनपङ्कजा ।
घनकोटिमहानास्य पङ्कजालोलविग्रहा ॥१०२॥

घर्घरध्वनिमानन्दकाव्यम्बुधिमुखाम्बुजा ।
घोरचित्रसर्पराज मालकोटिशताङ्कभृत्‌ ॥१०३॥

घनघोरमहानाग चित्रमालविभूषिता ।
घण्टाकोटिमहानादमानन्दलोलविग्रहः ॥१०४॥

घण्टाडमरुमन्त्रादि ध्यानानन्दकराम्बुजा ।
घटकोटिकोटिशतसहस्त्रमङुलासना ॥१०५॥

घण्टाशङ्खपद्मचक्रवराभयकराम्बुजा ।
घातको रिपुकोटीनां शुम्भादीनां तथा सताम्‍ ॥१०६॥

घातिनीदैत्यघोराश्च शङ्खानां सततं तथा ।
चार्वाकमतसङ्वातचतुराननङ्कजः ॥१०७॥

चञ्चलानन्दसर्वार्थसारवाग्‌वादिनीश्वरी ।
चन्द्रकोटिसुनिर्माल मालालम्बितकण्ठभृत्‍ ॥१०८॥

चन्द्रकोटिसमानस्य पङ्केरुहमनोहरा ।
चन्द्रज्योत्स्नायुप्रख्यहारभूषितमस्तकः ॥१०९॥

चन्द्र बिम्बसहस्त्राभायुतभूषितमस्तकः ।
चारुचन्द्रकान्तमणिमणिहारयुताङुभृत्‌ ॥११०॥

चन्दनागुरुकस्तूरी - कुङ्‌कुमासक्तमालिनी ।
चन्डमुण्डमहामुण्डायुतनिर्मलमाल्य भृत्‍ ॥१११॥

चण्डमुण्डघोरमुण्डनिर्माणकुलमालिनी ।
चण्डाट्टहासघोरढ्यवदनाम्भोजचञ्चलः ॥११२॥

चलत्खञ्जननेत्राम्भोरुहमोहितशङ्करा ।
चलदम्भोजनयनानन्दपुष्पकरमोहितः ॥११३॥

चलदिन्दुभाषमाणावग्रहखेदचन्दिका ।
चन्द्रार्धकोटिकिरणचूडामण्डललमण्डितः ॥११४॥

चन्द्रचूडाम्भोजमाला उत्तमाङुविमण्डितः ।
चलदर्कसहस्त्रान्त रत्नहारविभूषितः ॥११५॥

चलदर्ककोटिशतुमुखाम्भोजतपोज्ज्वला ।
चारुरत्नासनाम्भोजचन्दिकामध्यसंस्थितः ॥११६॥

चारुद्वादशपत्रादि कर्णिकासुप्रकशिका ।
चमत्कार - ग - टङ्काधुनर्बाणकराम्बुजः ॥११७॥

चतुर्थवेदगाथादि स्तुतिकोटिसुसिद्धिदा ।
चलदम्बुजनेत्रार्कवहिनचन्द्रत्रयान्वितः ॥११८॥

चलत्सहस्त्रसङ्‌ख्यात पङकजादिप्रकाशिका ।
चमत्काराट्टहासास्य स्मितपङ्कजराजयः ॥११९॥

चमत्कारमहाघोरसाट्टाट्टाहासशोभिता ।
छायासहस्त्रसंसारशीतलानिलशीतलः ॥१२०॥

छदप्रद्मप्रभामानसिंहासनसमास्थिता ।
छलत्कोटिदैत्यराजमुण्डमालाविभूषितः ॥१२१॥

छिन्नदिकोटिमन्त्रार्थज्ञानचैतन्यकारिणी ।
चित्रमार्गमहाध्वान्तग्रन्थिसम्भेदकारकः ॥१२२॥

अस्त्रकास्त्रदिब्रह्मास्त्रसहस्त्रकोटिधारिणी ।
अजामांसादिसद्‍भक्ष-रसामोदप्रवाहगः ॥१२३॥

छेदनादिमहोग्रास्त्रे भुजवामप्रकाशिनी ।
जयाख्यादिमहासाम ज्ञानार्थस्य प्रकाशकः ॥१२४॥

जायागणह्रदम्भोज बुद्धिज्ञानप्रकाशिनी ।
जनार्दनप्रेमभाव महाधनसुखप्रदः ॥१२५॥

जगदीशकुलानन्दसिन्धुपङ्कजवासिनी ।
जीवनास्थादिजनमः परमानन्दयोगिनाम्‍ ॥१२६॥

जननी योगशास्त्राणां भक्तानां पादपद्मयोः ।
रुक्षपवननिर्वातमहोल्कापातकारुणः ॥१२७॥

झर्झरीमधुरी वीणा वेणुशङ्खप्रवादिनी ।
झनत्कारौघसंहारकरदण्डविशानधृक्‍ ॥१२८॥

झर्झरीनायिकार्य्यदिकराम्भोजनिषेविता ।
टङ्कारभावसंहारमहाजागरवेशधृक्‍ ॥१२९॥

टङ्कासिपाशुपातास्त्रचर्मकार्मुकधारिणी ।
टलनानलसङ्वट्टपट्टाम्बरविभूषितः ॥१३०॥

टुल्टुनी किङ्किणी कोटि विचित्रध्वनिगामिनी ।
ठं ठं ठं मनुमूलान्तः स्वप्रकाशप्रबोधकः ॥१३१॥

ठं ठं ठं प्रखराहलादनादसम्वादवादिनी ।
ठं ठं ठं कूर्मपृष्ठस्थः कामचाकारभासनः ॥१३२॥

ठं ठं ठं बीजवहिनस्थ हातुकभ्रूविभूषिता ।
डामरप्रखराहलादसिद्धिविद्याप्रकाशकः ॥१३३॥

डिण्डिमध्वानमधुरवाणीसम्मुखपङ्कजा ।
डं डं डं खरकृत्यादि मारणान्तःप्रकाशिका ॥१३४॥

ढक्कारवाद्यभूपूरतारसप्तस्वराश्रयः ।
ढौं ढौं ढौं ढौकढक्कलं वहिनजायामनुप्रियः ॥१३५॥

ढं ढं ढं ढौं ढं ढं ढ कृत्येत्थाहेति वासिनी ।
तारकब्रह्ममन्त्रस्थः श्रीपादपद्मभावकः ॥१३६॥

तारिण्यदिमहामन्त्र सिद्धिसर्वार्थसिद्धिदा ।
तन्त्रमन्त्रमहायन्त्र वेदयोगसुसारवित्‍ ॥१३७॥

तालवेतालदैताश्रीतालादिसुसिद्धदा ।
तरुकल्पलपुष्पकलबीजप्रकाशकः ॥१३८॥

डिन्तिडीतालहिन्तालतुलसीकुलवृक्षजा ।
अकारकूटविन्द्विन्दुमालामण्डिताविग्रहः ॥१३९॥

स्थातृप्रस्थथागाथास्थूलस्थित्यन्तसंहरा ।
दरीकुञ्जहेममालवनमालदिभूषितः ॥१४०॥

दारिद्रयदुःखदहनकालानलशतोपमः ।
दशसाहस्त्रवक्त्राम्भोरुहशोभितविग्रहः ॥१४१॥

पाशाभयवराहलादधनधर्मादिवर्धिनी ।
धर्मकोटिशतोल्लाससिद्धिऋद्धिसमृद्धिदा ॥१४२॥

ध्यानयोगज्ञानयोगमन्तयोगफलप्रदा ।
नामकोटिशतानन्तसुकीर्तिगुणमोहनः ॥१४३॥

निमित्तफलसद्‌भावभावाभावविवर्जिता ।
परमानन्दपदवी दानलोलपदाम्बुजः ॥१४४॥

प्रतिष्ठासुनिवृत्तादि समाधिफलसाधिनी ।
फेरवीगणसन्मानवसुसिद्धिप्रदायकः ॥१४५॥

फेत्कारीकुलतन्त्रादि फलसिद्धिस्वरुपिणी ।
वराङुनाकोटिकोटिकराम्भोजनिसेविता ॥१४६॥

वरदानज्ञानदान मोक्शदातिचञ्चला ।
भैरवानन्दनाथाख्य शतकोटिमुदान्वितः ॥१४७॥

भावसिद्धिक्रियासिद्धि साष्टाङुसिद्धिदायिनी ।
मकारपञ्चकाहलादमहामोदशरीरधृक्‍ ॥१४८॥

मदिरादिपञ्चतत्त्वनिर्वाणज्ञानदायिनी ।
यजमानक्रियायोगविभागफलदायकः ॥१४९॥

यशः सहस्त्रकोटिस्थ गुणगायनतत्परा ।
रणमध्यस्थकालाग्नि क्रोधधारसुविग्रहः ॥१५०॥

काकिनीशाकिनीशक्तियोगादि काकिनीकला ।
लक्षणायुतकोटीन्दुललाटतिलकान्वितः ॥१५१॥

लाक्षाबन्धूकसिन्दूरवर्णलावण्यलालिता ।
वातायुतसहस्त्राङुघूर्णायमानभूधरः ॥१५२॥

विवस्वत्प्रेमभक्तिस्थ चरणद्वन्द्वनिर्मला ।
श्रीसीतापतिशुद्धाङु व्याप्तेन्द्रनीलसन्निभः ॥१५३॥

शीतनीलाशतानन्दसागरप्रेमभक्तिदा ।
षट्‌पङ्केरुहदेवादिस्वप्रकाशप्रबोधिनी ॥१५४॥

महोर्मिस्थषडाधारप्रसन्नह्रदयाम्बुजा ।
श्यामप्रेमकलाबन्धसर्वाङुकुलनायकः ॥१५५॥

संसारसारशास्त्रादि सम्बधसुन्दराश्रया ।
ह्रसौः प्रेतमहाबीजमालाचित्रितकण्ठधृक्‍ ॥१५६॥

हकारवामकर्णाढ्य चन्द्रबिन्दुविभूषिता ।
लयसृष्टिस्थितिक्षेत्रपानपालकनामधृक्‍ ॥१५७॥

लक्ष्मीलक्षजपानन्दसिद्धिसिध्दान्तवर्णिनी ।
क्षुन्निवृत्तिक्षपारक्षा क्षुधाक्षोभनिवारकः ॥१५८॥

क्षत्रियादिकुरुक्षेत्रारुणाक्षिप्तलोचना ।
अनन्त इतिहासस्थ आज्ञागामी च ईश्वरी ॥१५९॥

उमेश उटकन्येशी ऋद्धिस्थ ह्रस्थगोमुखी ।
गकारेश्वरसंयुक्त त्रिकुण्डदेवतारिणी ॥१६०॥

एणाचीशप्रियानन्द ऐरावतकुलेश्वरी ।
ओढ्रपुष्पानन्तदीप्त ओढ्रपुष्पानखाग्रका ॥१६१॥

ऐह्रत्यशतकोटिस्थ औ दीर्घप्रणवाश्रया ।
अङुस्थाङुदेवस्था अर्यस्थश्चार्यमेश्वरी ॥१६२॥

मातृकावर्णनिलयः सर्वमातृकलान्विता ।
मातृकामन्त्रजालस्थः प्रसन्नगुणदायिनी ॥१६३॥

अत्युत्कटपथिप्रज्ञा गुणमातृपदे स्थिता ।
स्थावरानन्ददेवेशो विसर्गान्तगामिनी ॥१६४॥

अकलङ्को निष्कलङ्को निराधारो निराश्रया ।
निराश्रयो निराधारो निर्बीजो बीजयोगिनी ॥१६५॥

निःशङ्को निस्पृहानन्दो सिन्धूरत्नावलिप्रभा ।
आकाशस्थः खेचरी च स्वर्गदाता शिवेश्वरी ॥१६६॥

सूक्ष्मातिसूक्ष्मात्वैर्ज्ञेया दारापदुःखहारिणी ।
नानादेशसमुद्‌भूतो नानालङ्कारलङ्‌कृता ॥१६७॥

नवीनाख्यो नूतनस्थ नयनाब्जनिवासिनी ।
विषयाख्यविषानन्दा विषयाशी विषापहा ॥१६८॥

विषयातीतभावस्थो विषयानन्दघातिनी ।
विषयच्छेदनास्त्रस्थो विषयज्ञाननशिनी ॥१६९॥

संसारछेदकच्छायो भवच्छायो भवान्तका ।
संसारार्थप्रवर्तश्च संसारपरिवर्तिका ॥१७०॥

संसारमोहहन्ता च संसारार्णवतारिणी ।
संसारघटकश्रीदासंसारध्वान्तमोहिनी ॥१७१॥

पञ्चतत्त्वस्वरुपश्च पञ्चतत्त्वप्रबोधिनी ।
पार्थिवः पृथिवीशानी पृथुपूज्यः पुरातनी ॥१७२॥

वरुणेशो वारुणा च वारिदेशो जलोद्यमा ।
मरुस्थो जीवनस्था च जलभुग्जलवाहना ॥१७३॥

तेजः कान्तः प्रोज्ज्वलस्था तेजोराशेस्तु तेजसी ।
तेजस्थतेजसो माला तेजः कीर्तिः स्वरश्मिगा ॥१७४॥

पवनेशश्चानिलस्था परमात्मा निनान्तरा ।
वायुपूरककारी च वायुकुम्भकवर्धिनी ॥१७५॥

वायुच्छिद्रकरो वाता वायुनिर्गममुद्रिका ।
कुम्भकस्थो रेचकस्था पूरकस्थातिपूरिणी ॥१७६॥

वाय्व्वाकाशाधाररुपी वायुसञ्चारकारिणी ।
वायुसिद्धिकरो दात्री वायुयोगी च वायुगा ॥१७७॥

आकाशप्रकरो ब्राह्यी आकाशान्तर्गतद्रिगा ।
आकाशकुम्भकानन्दो गगनाहलादवर्धिनी ॥१७८॥

गगनाच्छन्नदेहस्थो गगनाभेद्कारिणी ।
गगनदिमहासिद्धो गगनग्रन्थिभेदिनी ॥१७९॥

कलकर्मा महाकाली कालयोगी च कालिका ।
कालछत्रः कालहत्या कालदेवी हि कालिका ॥१८०॥

कालब्रह्मस्वरुपश्च कालितत्त्वार्थरक्षिणी ।
दिगम्बरो दिक्‌पतिस्था दिगात्मा किगिभास्वरा ॥१८१॥

दिक्‌पालस्थो दिक्‌प्रसन्ना दिग्वलो दिक्कुलेश्वरी ।
दिगघोरो दिगवसना दिग्वीरा दिक्‌पतीश्वरी ॥१८२॥

आत्मार्थो व्यापितत्त्वज्ञ आत्मज्ञानी च सात्मिका ।
आत्मीयश्चात्मबीजस्था चान्तरात्मात्ममोहीनी ॥१८३॥

आत्मसञ्ज्ञानकारी च आत्मानन्दस्वरुपिणी ।
आत्मयज्ञो महात्मज्ञा महात्मात्मप्रकाशिनी ॥१८४॥

आत्मविकारहन्ता च विद्यात्मीयादिदेवता ।
मनोयोगकरो दुर्गा मनः प्रत्यक्ष ईश्वरी ॥१८५॥

मनोभवनिहन्ता च मनोभवविवर्धिनी ।
मनश्चान्तरीक्षयोगो निराकारगुणोदया ॥१८६॥

मनोनिराकारयोगी मनोयोगेन्द्रसाक्षिणी ।
मनःप्रतिष्ठो मनसा मानशङ्का मनोगतिः ॥१८७॥

नवद्रव्यनिगूढार्थो नरेन्द्रविनिवारिणी ।
नवीनगुनकर्मादिसाकारः खगगामिनी ॥१८८॥

अत्युन्मत्ता महावाणी वायवीशो महानिला ।
सर्वपापापहन्ता च सर्वव्याधिनिवारिणी ॥१८९॥

द्वारदेवीश्वरी प्रीतिः प्रलयाग्निः करालिनी ।
भूषडगणतातश्च भूःषण्डरुधिरप्रदा ॥१९०॥

काकावलीशः सर्वेशी काकपुच्छधरो जया ।
अजितेशो जितानन्दा वीरभद्रः प्रभावती ॥१९१॥

अन्तर्नाडीगप्राणो वैशेषिकगुणोदया ।
रत्ननिर्मितपीठस्थः सिंहस्था रथगामिनी ॥१९२॥

कुलकोटीश्वराचार्यो वासुदेवनिषेविता ।
आधारविरहज्ञानी सर्वाधारस्वरुपिणी ॥१९३॥

सर्वज्ञः सर्वविज्ञाना मार्तण्डो यश इल्वला ।
इन्देशो विन्ध्यशैलेशी वारणेशः प्रकाशिनी ॥१९४॥

अनन्तभुजराजेन्द्रो अनन्ताक्षरनाशिनी ।
आशीर्वादस्तु वरदोऽनुग्रहोऽनुग्रहक्रिया ॥१९५॥

प्रेतासनसमासीनो मेरुकुञ्जनिवासिनी ।
मणिमन्दिरमध्यस्थो मणिपीठनिवासिनी ॥१९६॥

सर्वप्रहरणः प्रेतो विधिविद्याप्रकाशिनी ।
प्रचण्डञ्जीरपादाब्जो मबमृत्युपरायणा ।
कुलमालाव्यापिताङु कुलेन्द्रः कुलपण्डिता ॥१९८॥

बालिकेशो रुद्रचण्डा बालेन्द्राः प्राणबालिका ।
कुमारीशः काममाता मन्दिरेशः स्वमन्दिरा ॥१९९॥

अकालजननीनाथो विदग्धात्मा प्रियङ्करी ।
वेदाद्यो वेदजननी वैराग्यस्थो विरागदा ॥२००॥

स्मितहास्यास्यकमलः स्मितहास्यविमोहिनी ।
दन्तुरेशो दन्तुरु च दन्तीशो दशनप्रभा ॥२०१॥

दिग्दन्तो हि दिग्दशना भ्रष्टभुक्‌ चर्वणप्रिया ।
मांसप्रधाना भोक्ता च प्रधानमांसभक्षिणी ॥२०२॥

मत्स्यमांसमहामुद्रा रजोरुधिरभुक्‌प्रिया ।
सुरामांसहामीनमुद्रामैथुनसुप्रिया ॥२०३॥

कुलद्रव्यप्रियानन्दो मद्यादिकुलसिद्धिदा ।
ह्रत्कण्ठभ्रूसहस्त्राभेदनोऽन्ते विभेदिनी ॥२०४॥

प्रसन्नह्रदयाम्भोजः प्रसन्नह्रदयाम्बुजा ।
प्रसन्नवरदानाढ्यः प्रसन्नवरदायिनी ॥२०५॥

प्रेमभक्तिप्रकाशाढ्यः प्रेमानन्दप्रकाशिनी ॥२०६॥

प्रभाकरफलोदयः परमसूक्ष्मपुरप्रिया
प्रभातविरश्मिगः प्रथमभानुशोभान्विता ।
प्रचण्डरिपुमन्मथः प्रचलितेन्दुदेहोद्‌गतः
प्रभापटलपाटलप्रचयधर्मपुञ्जार्चिता ॥२०७॥

सुरेन्द्रगणपूजितः सुरवरेशसम्पूजिता
सुरेन्द्रकुल सेवितो नरपतीन्द्रसंसेविता ।
गणेन्द्र गणनायको गणपतीन्द्र देवात्मजा
भवार्णवगतारको जलधिकर्णधारप्रिया ॥२०८॥

सुरासुरकुलोद‌भवः सुररिपुप्रसिद्धिस्थिता
सुरारिगणघातकः सुरगणेन्द्रसंसिद्धिदा ।
अभीत्सितफलप्रदः सुरवरादिसिद्धिप्रदा ।
प्रियाङुज कुलार्थदः सुतधनापवर्गप्रदा ॥२०९॥

शिवस्वशिवकाकिनी हरहरा च भीमस्वना
क्षितीश इषुरक्षका समनदर्पहन्तोदया ।
गुणेश्वर उमापती ह्रदयपद्मभेदी गतिः
क्षपाकरललाट्धृक्‍ स्वसुखमार्गसन्दायिनी ॥२१०॥

श्मशानतटनिष्पट प्रचटहासकालङ्‌कृता
हठत्‌शठमनस्तटे सुरकपाटसंछेदकः ।
स्मराननविवर्धनः प्रियवसन्तसम्बायवी
विराजितमुखाम्बुजः कमलामञ्जसिंहासना ॥२११॥

भवो भवपतिप्रभाभवः कविश्च भाव्यासुरैः
क्रियेश्वर ईलावती तरुणगाहितारावती ।
मुनीन्द्रमनुसिद्धिदः सुरमुनीन्द्रसिद्धायुषी
मुरारिहरदेहगास्त्रिभुवना विनाशक्रिया ॥२१२॥

द्विकः कनककाकिनी कनकतुङुकीलालकः
कमलाकुलः कुलकलार्कमालामला ।
सुभक्त तमसाधकप्रकृतियोगयोग्यर्चितो
विवेकगतमानसः प्रभुरादिहस्तर्चिता ॥२१३॥

त्वमेव कुलनायकः प्रलययोगविद्येश्वरी
प्रचण्डगणगो नगाभुवनदर्पहारी हरा ।
चराचरसहस्त्रगः सकलरुपमध्यस्थितः
स्वनामगुणपूरकः स्वगुणनामसम्पूरणी ॥२१४॥

N/A

References : N/A
Last Updated : April 30, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP