अथैकापञ्चाशत्तमः पटलः - महारूद्रमृत्युञ्जयसहस्त्रनाम ३

मृत्युञ्जयसहितं लाकिणीसहस्त्रस्तोत्रम्


यमुनापतिपः पीनो महाकालवसावहा ।
जम्बूद्धीपेश्वरः पारः पारावारकृतासनी ॥१०१॥

वज्रदण्डधरः शान्तो मिथ्यागतिरतीन्द्रिया ।
अनन्तशयनो न्यूनः परमाहलादवर्धिनी ॥१०२॥

शिष्टाश्रणिलयो व्याख्यो वसन्तकालसुप्रिया ।
विरजान्दोलितो भिन्नो विशुद्धगुणमण्डिता ॥१०३॥

अञ्जनेशः खञ्जनेशः पललासवभक्षिणी ।
अङुभाषाकृतिस्नाता सुधारसफलातुरा ॥१०४॥

फलबीजधरो दौर्गो द्वारपालनपल्लवा ।
पिप्पलादः कारणश्च विख्यातिरतिवल्लभा ॥१०५॥

संहारविग्रहो विप्रो विषण्णा कामरुपिणी ।
अवलापो नापनापो विक्लृप्ता कंसनाशिनी ॥१०६॥

हठात्कारेणतो चामो नाचामो विनयक्रिया ।
सर्व सर्वसुखाच्छन्नो जिताजितगुणोदया ॥१०७॥

भास्वत्किरीटो राड्कारी वरुणेशीतलान्तरा ।
अमूल्यरत्नदानाढ्यो दिवरात्रिस्त्रिखण्डजा ॥१०८॥

मारबीजमहामानो हरबीजादिसस्थिता ।
अनन्तवासुकीशानो लाकिनी काकिनी द्विधा ॥१०९॥

कोटिध्वजो बृहद्गर्गश्चामुण्डा रणचण्डिका ।
उमेशो रत्नमालेशी विकुम्भगणपूजितः ॥११०॥

निकुम्भपूजितः कृष्णो विष्णुपत्नी सुधात्मिका ।
अल्पकालहरः कुन्तो महाकुन्तास्त्रधारिणी ॥१११॥

ब्रह्मास्त्रधारकः क्षिप्तो वनमालाविभूषिता ।
एकाक्षरो द्वयक्षरश्च षोडशाक्षरसंभवा ॥११२॥

अतिगम्भीरवातस्थो महागम्भीरवाद्यगा ।
त्रिविधात्मा त्रिदेशात्मा तृतीया त्राणकारिणी ॥११३॥

कियत्कालचलानन्दो विहङुगमनासना ।
गीर्वाण बाणहन्ता च बाणहस्ता विधूच्छला ॥११४॥

बिन्दुधर्मोज्ज्वलोदारो वियज्ज्वलनकारिणी ।
विवासा व्यासपूज्यश्च नवदेशीप्रधानिका ॥११५॥

विलोलवदनो वामो विरोमा मोदकारिणी ।
हिरण्यहारभूषाङुः कलिङुः नन्दिनीशगा ॥११६॥

अनन्यक्षीणवक्षश्च क्षितिक्षोभविनाशिका ।
क्षणक्षेत्रप्रसादाङो वशिष्टादिऋषीश्वरी ॥११७॥

रेवातीरनिवासी च गङातीरनिवासिनी ।
चाङेशः पुष्करेशश्च व्यासभाषाविशेषिका ॥११८॥

अमलानाथसंज्ञश्च रामेश्वरसुपूजिता ।
रमानाथः प्रभुः प्राप्तिः कीर्तिदुर्गाभिधानिका ॥११९॥

लम्बोदरः प्रेमकालो लम्बोदरकुलप्रिया ।
स्वर्गदेहो ध्यानमानो लोचनायतधारिणी ॥१२०॥

अव्यर्थवचनप्रक्ष्यो विद्यावागीश्वरप्रिया ।
अब्दमान स्मृतिप्राणः कलिङुनगरेश्वरी ॥१२१॥

अतिगुह्यतरज्ञानी गुप्तचन्द्रात्मिकाऽव्यया ।
मणिनागगतो गन्ता वागीशानी बलप्रदा ॥१२२॥

कुलासनगतो नाशो विनाशा नाशसुप्रिया ।
विनाशमूलः कूलस्थः संहारकुलकेश्वरी ॥१२३॥

त्रिवाक्यगुणविप्रेन्द्रो महदाश्चर्यचित्रिणी ।
आशुतोषगुणाच्छन्न महविहवलमण्दला ॥१२४॥

विरुपाक्षी लेलिहश्च महामुद्राप्रकाशिनी ।
अष्टादशाक्षरो रुद्रो मकरन्दसुबिन्दुगा ॥१२५॥

छत्रचामरधारी च छत्रदात्री त्रिपौण्ड्रजा ।
इन्द्रात्मको विधाता च धनदा नादकारिणी ॥१२६॥

कुण्डलीपरमानन्दो मधुपुष्पसमुद्भवा ।
बिल्ववृक्षस्थितो रुद्रो नयनाम्बुजवासिनी ॥१२७॥

हिरण्यगर्भः कौमारो विरुपाक्षा ऋतुप्रिया ।
श्रीवृक्षनिलयश्यामो महाकुलतरुद्भवा ॥१२८॥

कुलवृक्षस्थितो विद्वान् हिरण्यजतप्रिया ।
कुलपः प्राणपः प्राणा पञ्चचूडधराधरा ॥१२९॥

उषती वेदिकानाथो नर्मधर्मविवेचिका ।
शीतलाप्तः शीतहीनो मनःस्थिर्यकरी क्षया ॥१३०॥

कुक्षिस्थः क्षणभङुस्थो गिरिपीठनिवासिनी ।
अर्धकायः प्रसन्नात्मा प्रसन्नवनवासिनी ॥१३१॥

प्रतिष्ठेशः प्राणधर्मा ज्योतीरुपा ऋतुप्रिया ।
धर्मध्वजपताकेशो बलाका रसवर्द्धिनी ॥१३२॥

मेरुश्रृङुगतो धूर्तो धूर्तमत्ता खलस्पृहा ।
सेवासिद्धिप्रदोऽनन्तोऽनन्तकार्यविभेदिका ॥१३३॥

भाविनामत्त्वजानज्ञो विराटपीठवासिनी ।
विच्छेदच्छेभेदश्च छलनशास्त्रप्रकाशिका ॥१३४॥

चारुकर्म्या संस्कृतश्च तत्पहाटकरुपिणी ।
परानन्दसज्ञानी रससन्तानमन्त्रिणी ॥१३५॥

प्रतीक्षः सूक्ष्मशब्दश्च प्रसङुसङुतिप्रिया ।
अमायी सागरोद्भूतो बन्ध्यादोषविवर्जिता ॥१३६॥

जितधर्मो ज्वलच्छत्री व्यापिका फलवाहना ।
व्याघ्रचर्माम्बरो योगी महापीना वरप्रदा ॥१३७॥

वरदाता सारदाता ज्ञानदा वरवाहिनी ।
चारुकेशधरो मापो विशाला गुणदाऽम्बरा ॥१३८॥

ताडङ्कमलानिर्माल धरस्ताडङ्कमोहिनी ।
पञ्चालदेश संभूतो विशुद्धस्वरवल्लभा ॥१३९॥

किरातपूजितो व्याधो मनुचिन्तापरायणा ।
शिववाक्यरतो वामो भृगुरामकुलेश्वरी ॥१४०॥

स्वयम्भुकुसुमाच्छन्नो विधिविद्याप्रकाशिनी ।
प्रभाकरतनूद्भूतो विशल्यकरणीश्वरी ॥१४१॥

उषतीश्वरसम्पर्की योगविज्ञानवासिनी ।
उत्तमो मध्यमो व्याख्यो वाच्यावाच्यवराङुना ॥१४२॥

आंबीजवादरोषाढ्या मन्दरोदरकारिणी ।
कृष्णसिद्धान्त संस्थानो युद्धसाधनचर्चिका ॥१४३॥

मथुरासुन्दरीनाथो मथुरापीठवासिनी ।
पलायनविशून्यश्च प्रकृतिप्रत्ययस्थिता ॥१४४॥

प्रकृतिप्राणनिलयो विकृतिज्ञाननाशिनी ।
सर्वशास्त्रविभेदश्च मत्तसिंहासनासना ॥१४५॥

इतिहासप्रियो धीरो विमलाऽमलरुपिणी ।
मणिसिंहासनस्थश्च मणिपूरजयोदया ॥१४६॥

भद्रकालीजपानन्दो भद्राभद्रप्रकाशिनी ।
श्रीभद्रो भद्रनाथश्च भयभङुविहिसिनी ॥१४७॥

आत्मारामो विधेयात्मा शूलपाणिप्रियाऽन्तरा ।
अतिविद्या दृढाभ्यासो विशेषवित्त दायिनी ॥१४८॥

अजराऽमरकान्तिश्च कान्तिकोटिधरा शुभा ।
पशुपालः पद्मसंस्थः श्रीशपाशुपताऽस्तदा ॥१४९॥

सर्वशास्त्रधरो दृप्तो ज्ञानिनी ज्ञानवर्धिनी ।
द्वितीयानाथ ईशार्द्धो बादरायणमोहिनी ॥१५०॥

N/A

References : N/A
Last Updated : April 28, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP