जीव एव महाभाग लोकानां मोक्षबन्धगः ।
स जीवो वारुरुपेण महाबलपराक्रमः ॥३५॥

गच्छति प्रत्यहं नित्यं सर्वदा च पुनः पुनः ।
पुनरायाति धरणीं स्वभावेन निरन्तरम् ॥३६॥

नानाभावाप्रियः सोऽपि नानाकारनिरुपकः ।
नानाधर्मप्रियः शुद्धोऽशुद्धवेशधरो महान् ॥३७॥

कन्दर्पनिलयो योगी स योगी परमार्थवित ।
स ज्ञानी निरहङ्कारी सोऽहङ्कारी शरीरधृक् ॥३८॥

सर्वगन्धप्रियोऽदृश्यो भावयेत्ता रहस्यवित् ।
स एव निष्कलः शुद्धः सदा ध्यानपरायणः ॥३९॥

यदा चात्मनि ब्रह्माण्डे ब्रह्मणि त्वयि शङ्करे ।
तन्मयो विलयं याति तदा भावो महान् स्मृतः ॥४०॥

तद्भावः परमं ज्ञानं न कथ्यं विपरीतकम् ।
आधारं सुसुखं नित्यं स्वल्प कालविवर्जितम् ॥४१॥

अत्यन्तधर्म सन्धानं प्राप्य योगी भवेन्नरः ।
शनैः शनैः प्रगन्तव्यं तत्र तत्र सुदर्शनम् ॥४२॥

तत्र तत्र महासिद्धो भूत्त्वा संसारपुत्रवान् ।
योगिनां बहुकालस्थं मृतानामल्पकालकम् ॥४३॥

श्वासधारनमाकृत्य बहुकालं सुखी भवेत् ।
यथा बृहस्पतिः श्रीमान् यथा सूर्यो दिवाकरः ॥४४॥

तथा प्रकाशकुर्यात् कोटिभिः स्तोत्रनामभिः ।
स्तुत्वा भूत्वा महाद्रव्यैस्तर्पयित्वा यथाक्रमम् ॥४५॥

अभिषिक्तः पुनर्ध्यात्वा पूजयित्वा यथाविधि ।
मानसोपचारद्रव्यैः स्वधायुक्तैरथापि वा ॥४६॥

परमानन्दितो भूत्वा भावयेत् पीठदेवताः ।
भावयित्वा ततो जप्त्वा धर्माधर्मौं विचिन्तयेत् ॥४७॥

देवतायां मनो योज्य स्थापयित्वा स्वपीठके ।
पुनरुत्फुल्लकमलं मुद्रितं परिकारयेत् ॥४८॥

षड्‌दल मूर्च्छितं कृत्वा दलाग्रे संविशते सुधीः ।
सदानन्दः सर्वमयो वेदवेदान्तनामभिः ॥४९॥

स्तवकोटिभिरेकत्र ध्यात्वा संहारमुद्रया ।
अधोमुखे दशदलकमलाग्रे नियोजयेत् ॥५०॥

षड्‌दलाग्रं महाकाल नियोज्य गमनं चरेत् ।
ततो गच्छेत् प्रज्वलिते पद्मे दशदले पुरे ॥५१॥

प्रविश्य कर्णिकामध्ये तन्मयस्तत्क्षनाद् भवेत् ।
तत्क्षणात्तन्मयो भूत्वा कुण्डलीचक्रसंस्थितः ॥५२॥

असाध्यसाधनं सर्वं मणिपूरस्थनिर्मलम् ।
मणिपूरे महापीठे ध्यानगम्ये सति प्रभो ॥५३॥

मनोनिवेशनं कृत्वा नरो मुच्येत सङ्काटात् ।
मनोयोगी मनोभोगी मनोभक्तो मनोयुवा ॥५४॥

मन एव मनुष्याणां कारणं त्राणमोक्षयोः ।
कारणं सर्वभावानां तद्भावं सन्त्यजेद् बुधः ॥५५॥

सर्वभावं विहायपि महभावं समाश्रयेत् ।
भावेन लभ्यते मोक्षो भावेन लभ्यते सुखम् ॥५६॥

एतद्भावं सदा कुर्याद् भावाद् भवति योगिराट् ।
भावेन भक्तिमाप्नोति विषयाद् भावमाश्रयेत् ॥५७॥

N/A

References : N/A
Last Updated : April 27, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP