षट्‌त्रिंशः पटलः - कुण्डलिनीसहस्त्रनामानि ३

कुण्डलिनीसहस्त्रनामस्तोत्रम्


करी धनीन्द्रजननी काक्षताक्षकलङ्किनी ।
कुडुवान्ता कान्तिशान्ता कांक्षा पारमहंस्यगा ॥१०१॥

कर्त्री चित्ता कान्तवित्ता कृषणा कृषिभोजिनी ।
कुङ्‌कुमाशक्तह्रदया केयूरहारमालिनी ॥१०२॥

कीश्वरी केशवा कुम्भा कैशोरजनपूजिता ।
कलिकामध्यनिरता कोकिलस्वगामिनी ॥१०३॥

कुरदेहहरा कुम्बा कुडुम्बा कुरभेदिनी ।
कुण्डलीश्वरसंवादा कुण्डलीश्वरमध्यगा ॥१०४॥

कालसूक्ष्मा कालयज्ञा कालहारकरी कहा ।
कहलस्था कलहस्था कलहा कलहाङ्करी ॥१०५॥

कुरङी श्रीकुरङुस्था कोरङी कुण्डलापहा ।
कुकलङ्की कृष्णबुद्धिः कृष्णा ध्याननिवासिनी ॥१०६॥

कुतवा काष्ठवलता कृतार्थकरणी कुसी ।
कलनकस्था कस्वरस्था कलिका दोषभङुजा ॥१०७॥

कुसुमाकारकमला कुसुमस्त्रविभूषण ।
किञ्जल्का कैतवार्कशा कमनीयजलोदया ॥१०८॥

ककारकूटसर्वाङी ककाराम्बरमालिनी ।
कालभेदकरा काटा कर्पवासा ककुत्थला ॥१०९॥

कुवासा कबरी कर्वा कूसवी कुरुपालनी ।
कुरुपृष्ठा कुरुश्रेष्ठा कुरुणां ज्ञाननाशिनी ॥११०॥

कुतूहलरता कान्ता कुव्याप्ता कष्टबन्धना ।
कषायणतरुस्था च कषायणरसोद्‌भवा ॥१११॥

कतिविद्या कुष्ठदात्री कुष्ठिशोकविसर्जनी ।
काष्ठासनगता कार्याश्रया का श्रयकौलिका ॥११२॥

कालिका कालिसन्त्रस्ता कौलिकध्यानवासिनी ।
क्लृप्तस्था क्लृप्तजननी क्लृप्तच्छन्ना कलिध्वजा ॥११३॥

केशवा केशवानन्दा केश्यादिदानवापहा ।
केशवाङुजकन्या च केशवाङुजमोहिनी ॥११४॥

किशोरार्चनायोग्या च किशोरदेवदेवता ।
कान्तश्रीकरणी कुत्या कपटा प्रियघातिनी ॥११५॥

कुकामजनिता कौञ्चा कौञ्चस्था कौञ्चवासिनी ।
कूपस्था कूपबुद्धिस्था कूपमाला मनोरमा ॥११६॥

कूपपुष्पाश्रया कान्तिः क्रमदाक्रदाक्रमा ।
कुविक्रमा कुक्रमस्था कुण्डलीकुण्ददेवता ॥११७॥

कौण्डिल्यनगररोद्‌भूता कौण्डिल्यगोत्रपूजिता ।
कपिराजस्थिता कापी कपिबुद्धिबलोदया ॥११८॥

कपिध्यानपरा मुख्या कुव्यवस्था कुसाक्षिदा ।
कुमध्यस्था कुकल्पा च कुलपङ्‌क्तिप्रकाशिनी ॥११९॥

कुलभ्रमरदेहस्था कुलभ्रमरनादिनी ।
कुलासङा कुलाक्षी च कुलमत्ता कुलानिला ॥१२०॥

कलिचिन्हा कालिचिन्हा कण्ठचिन्हा कवीन्द्रजा ।
करीन्द्रा कमलेशश्रीः कोटिकन्दर्पदर्पहा ॥१२१॥

कोटितेजोमयी कोट्या कोटीरपद्ममालिनी ।
कोटीरमोहिनी कोटिः कोटिकोटिविधूद्‌भवा ॥१२२॥

कोटिसूर्यसमानास्या कोटिकालानलोपमा ।
कोटीरहाललिता कोटिपर्वतधारिणी ॥१२३॥

कुचयुग्मधरा देवी कुचकामप्रकाशिनी ।
कुचानन्दा कुचाच्छन्ना कुचकाठिन्यकारिणी ॥१२४॥

कुचयुग्ममोहनस्था कुचमायातुरा कुचा ।
कुचयौवनसम्मोहा कुचमर्द्दसौख्यदा ॥१२५॥

काचस्था काचदेहा च काचपूरनिवासिनो ।
काचग्रस्था काचवर्णा कीचकप्राणनाशिनी ॥१२६॥

कमला लोचनप्रेमा कोमलाक्षी मनुप्रिया ।
कमलाक्षी कमलजा कमलास्या करालजा ॥१२७॥

कमलङ्‌घ्रिद्वया काम्या कराख्या करमालिनी ।
करपद्मधरा कन्दा कन्दबुद्धिप्रदायिनी ॥१२८॥

कमलोद्‌भवपुत्री च कमला पुत्रकामिनी ।
किरन्ती किरणाच्छन्ना किरणप्राणवासिनी ॥१२९॥

काव्यप्रदा काव्यचित्ता काव्यसारप्रकाशिनी ।
कलाम्बा कल्पजननी कल्पभेदासनस्थिता ॥१३०॥

कालेच्छा कालसारस्था कालमारणघातिनी ।
किरणक्रमदीपस्था कर्मस्था क्रमदीपिका ॥१३१॥

काललक्ष्मीः कालचण्डा कुलचण्डेश्वरप्रिया ।
काकिनीशक्तिदेहस्था कितवा किन्तकारिणी ॥१३२॥

करञ्चा कञ्चुका क्रौञ्चा काकचञ्चुपुटस्थिता ।
काकाख्या काकशब्दस्था कालाग्निदहनार्थिका ॥१३३॥

कुचक्षनिलया कुत्रा कुपुत्रा क्रतुरक्षिका ।
कनकप्रतिभाकारा करबन्धाकृतिस्थिता ॥१३४॥

कृतिरुपा कृतिपणा कृतिक्रोध निवारिणी ।
कुक्षिरक्षाकार कुक्षा कुक्षिब्रह्माण्डधारिणी ॥१३५॥

कुक्षिदेवस्थिता कुक्षिः क्रियादक्षा क्रियातुरा ।
क्रियानिष्ठा क्रियानन्दा क्रतुकर्मा क्रियाप्रिया ॥१३६॥

कुशलसवसंशक्ता कुशारिप्राणवल्लभा ।
कुशारिवृक्षमदिरा काशीराजवशोद्यमा ॥१३७॥

काशीराजगृहस्था च कर्णभ्रातृगृहस्थिता ।
कर्णाभरणभूषाढ्या कण्ठभूषा च कण्ठिका ॥१३८॥

कण्ठस्थानगता कण्ठा कण्ठपद्मनिवासिनी ।
कण्ठप्रकाशकरिणी कण्ठकाणिक्यमालिनी ॥१३९॥

कण्ठपद्‌मसिद्धिकरी कण्ठाकाशनिवासिनी ।
कण्ठपद्‌मसाकिनीस्था कण्ठषोडशपत्रिका ॥१४०॥

कृष्णाजिनधरा विद्या कृष्णाजिनसुवाससी ।
कुतकस्था कुखेलस्था कुण्डवाल्‌कृताकृता ॥१४१॥

कलगीता कालघजा कलभङपरायणा ।
कालीचन्द्रा कला काव्या कुचस्था कुचलप्रदा ॥१४२॥

कुचौरघातिनी कच्छा कच्छादस्था कजातना ।
कञ्जाछदमुखीं कञ्जा कञ्जतुण्डा कजीवली ॥१४३॥

कामराभार्सुरवाद्यस्था कियद्‌हुंकारनादिनी ।
कणादयज्ञसूत्रस्था कीलालयज्ञसञ्ज्ञका ॥१४४॥

कटुहासा कपाटस्था कटधूमनिवासिनी ।
कटिनादघोरतरा कुट्टला पाटलिप्रिया ॥१४५॥

कामचाराब्जनेत्रा च कामचोद्‌गारसंक्रमा ।
काष्ठपर्वतसंदाहा कुष्ठाकुष्ठ निवारिणी ॥१४६॥

कहोडमन्त्रसिद्धस्था काहला डिण्डिमप्रिया ।
कुलडिण्डिमवाद्यस्था कामडामरसिद्धिदा ॥१४७॥

कुलामरवध्यस्था कुलकेकानिनादिनी ।
कोजागरढोलनादा कास्यवीररणस्थिता ॥१४८॥

कालादिकरनच्छिद्रा करुणानिधिवत्सला ।
क्रतुश्रीदा कृतार्थश्रीः कालतारा कुलोत्तरा ॥१४९॥

कथापूज्या कथानन्दा कथना कथनप्रिया ।
कार्थचिन्ता कार्थविद्या काममिथ्यापवादिनी ॥१५०॥

N/A

References : N/A
Last Updated : April 26, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP