आनन्दभैरव उवाच
अथ नाथ प्रवक्ष्यामि भेदिन्याः साधनं परम् ।
येन साधनमात्रेण योगी स्यात् कलिकालहो ॥१॥

कलिकाले महायोगं साधय त्वं महाप्रभो ।
यदि न साधितः कालः स कालो देहभक्षकः ॥२॥

भेदिनीसाधनेनैव ग्रन्थीनां भेदनं भवेत् ।
डाकिनीं ह्रदये ध्यायेत् परमानन्दरुपिणीम् ॥३॥

अष्टहस्तां विशालाक्षीं शशाङ्कावयवाङ्किताम् ।
त्रैलोक्यमोहिनीं विद्याम भयदां वरदां सताम् ॥४॥

शुक्लवर्णां त्रिनयनां चारुरुपमनोहराम् ।
ध्यात्वा मूलाम्बुजे योगी पाद्याद्यैः परिपूजयेत् ॥५॥

तत्र मनोलयं कृत्वा योगी भवति भूतले ।
यदा मनोलयं याति तदा तस्याः स्तवं पठेत् ॥६॥

स्तोत्रं पठनमात्रेण सर्वसत्त्वश्रितो भवेत् ।
ध्यानमाकृत्य प्रपठेत् सर्वसिद्धिमयो भवेत् ॥७॥

या भेदिनी सकलग्रन्थिविनाशनानां
धर्मान्तरे सकलशत्रुविनाशनस्था।
सा मे सा प्रतिदिनं परिपातु देहं
कालात्मिका भगवती शुभकार्यकर्त्री ॥८॥

या कान्ता करुणामयी त्रिजगतामानन्दसिद्धिस्थिता
नित्या सा परिपालिका कुलकला नीला मलाकोमला ।
वाणी सिद्धिकरी मृतार्थानिगडे शीघ्रोदया शाङ्करी
संज्ञाभेदनभेदिका शुभकरी वेदान्तीसिद्धान्तदा ॥९॥

वाणी बाला कुलाला कलकलचरणा यामलासंख्यमाला ।
हेलाभालान्तराला कुलकमलचला चञ्चला देहकाला ॥१०॥

भेदाख्या भेद्यभेदा वरनदनिनदा नादबिन्दुप्रकाशा ।
सा मे शीर्ष ललाट्‌ मुखह्रदयकटिं मुख्यपद्मं प्रयातात् ॥११॥

काञ्चीपीठप्रकाशा निजपदविलया योगिनीनेत्रवथा ।
नातियोगप्रकाश्या चरुशतघटिता घोरसंहारकारा ॥१२॥

ब्रह्मानन्दस्वरुपा विगतिमतिहरा हीरका भाति नेत्रा ।
हारश्रेण्यादिभूषा शशिशतकिरना पातु मां भेद्यदेहम् ॥१३॥

या भेदिनी सकलापापारिपुप्रियाणां स्वर्गापवर्गविरला बगलामुखी सा ।
मे पातु देहघटितं सकलेप्सितार्थं भावप्रभावपटला सहदेहसंस्था ॥१४॥

कामाश्रिता विविधदोषविनाशलेषा
सौन्दर्यवेशकरणी क्रतुकर्मरक्षा ।
दीक्षा सतां मतिमतां निजयोगदात्री
सा मे सदा सकलदेहमिहाशु भेद्या ॥१५॥

कान्ता शान्तगुणोदया मम धन देहस्य नित्याशया
पायात् श्रीकुलदैवतस्य जयदा या योगसारं परम् ।
साक्षादीश्वरपूजिता समुचिता चित्तर्थिता चार्थिता
यन्मे घोरतरे जये निजकुले कालाकुले व्याकुले ॥१६॥

भेदाभेदविवर्जिता सुरवरश्रीहस्तपद्मार्चिते
मे मेढ्रं खलु लिङु मूलकमलं कालप्रिया पातु सा ।
सप्तस्वर्गतलं ममैव वपुषा मिथ्यावमानापहा
हेडम्भासुरसुन्दर प्रियवती हेमावती भारती ॥१७॥

एतत् स्तोत्रं पठित्वा यः स्तौति मूलाम्बुजे च माम् ।
स एव योगमाप्नोति स भवेद्‍ योगिवल्लभः ॥१८॥

मनः श्तिरं भवेत् क्षिप्रं राजत्वं लभते झटित् ।
अनायासेन सिद्धिः स्यात् तस्य वायुर्वशो भवेत् ॥१९॥

योगिनीनां दर्शनं हि अनायासेन लभ्यते ।
भावसिन्धुयुतो भूत्वा विचरेदमरो यथा ॥२०॥

मूलपद्मे वसेद‌देवी मूलाम्भोजप्रकाशिनी ।
मालती मालवी मौना मालिनी च मनोहरा ॥२१॥

मानसी मदना मान्या मुद्रामैथुनतत्परा ।
मेरुस्था माद्यकुसुमा मण्डिता मण्डलस्थिता ॥२२॥

मनःस्थैर्यकरी देवी भाव्यते यैः कुमारकैः ।
अक्स्मात् सिद्धिमाप्नोति कालेन परमेश्वर ॥२३॥

अथ वक्ष्ये महादेव्याः छेदिन्याः स्तवमुत्तमम् ।
छेत्ता त्वं सर्वग्रन्थीना मत्प्रसादाद्‍ यतीश्वरः ॥२४॥

यत्प्रसादादनन्तो हि योगी संसारमण्डले ॥२५॥

N/A

References : N/A
Last Updated : April 26, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP