महादोन्मत्तचित्ता मूर्च्छिता वीर्यवर्जिता ।
स्तम्भिता मारिताच्छिन्ना विद्धा रुद्धा च त्रासिता ॥२३॥

निर्बीजा शक्तिहीना च सुप्ता मत्ता च घूर्णिता ।
पराङ्‌मुखीं नेत्रहीना सा भीता दुःसंस्कृता ॥२४॥

सुषुप्ता भेदिता प्रौढा बालिका मालिनी क्षमा ।
भयदा युवती क्रूरा दाम्भिका शोकसङ्कटा ॥२५॥

निस्त्रिंशका सिद्धिहीना कूटस्था मन्दबुद्धिदा ।
हीनकर्णा हीननासा अतिक्रुद्धाङभङ्‌गुरा ॥२६॥

कलहा कलहप्रीता भ्रष्टस्थानक्षयाकुला ।
धर्मभ्रष्टा चातिवृद्धातिबाला सिद्धिनाशिनी ॥२७॥

कृतवीर्या महाभीमा क्रोधपुंजा च ध्वसिनी ।
कालविद्या सूक्ष्मधर्मा विधर्मा धर्ममोहिनी ॥२८॥

दुर्गस्थिता क्षिप्तचित्ता प्रचण्डा चण्डगामिनी ।
उल्कावच्चलती तीक्ष्णा मन्दाहरा निरंशका ॥२९॥

तत्त्वहीना केकरा च धूर्णितालिङिता जिता ।
अतिगुप्ता क्षुधार्त्ता च धूर्त्ता ध्यानस्थिरास्थिरा ॥३०॥

एता विद्याः प्रसन्नाः स्युर्योगकालनिरोधनात् ।
वीरभावेन सिद्धिः स्यात् पुरश्चरणकर्मणा ॥३१॥

N/A

References : N/A
Last Updated : April 26, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP