चतुर्विंशः पटलः - शवसाधनाफलश्रुतिकथनम्

योगविद्यासाधनम्


तदष्टाङुफलं ह्योतत् यत्कृत्त्वा सिद्धिभाग भवेत् ।
नाडीमुद्राभेद्कञ्च कुलाचारफलन्वितम् ॥११९॥

अष्टाङुसाधनदेव सिद्धरुपो महीतले ।
पश्चादन्य स्वर्गगामी भवेन्न भूतलं बिना ॥१२०॥

आदौ भूतलसिद्धिः स्याद्भुवोलोकस्य सिद्धिभाक्‍ ।
जनलोकस्य सिद्धीशस्तपोलोकस्य सिद्धिभाक्‍ ॥१२१॥

सत्यलोकस्य सिद्धीशः पश्चाद् भवति साधकः ।
एवं क्रमेण सिद्धिः स्यात् स्वर्गादीनां महेश्वर ॥१२२॥

अष्टाङुसाधनार्थाय देवा भवन्ति भूतले ।
भूतले सिद्धिमाह्रत्य गच्छन्ति ब्रह्ममन्दिरे ॥१२३॥

क्रमेणैवं विलीनास्ते अतो भूतलसाधनम् ।

N/A

References : N/A
Last Updated : April 16, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP