सप्तदशः पटलः - वसिष्ठस्य महाचीने गमनम्

शक्त्याचारस्मन्वितम् अथर्ववेदलक्षणम्


ततो मुनिवरः श्रुत्वा महाविद्यां सरस्वतीम् ।
जगाम चीनभूमौ च यत्र बुद्धः प्रतिष्ठति ॥१२५॥

पुनः पुनः प्रणम्यासौ वसिष्ठः क्षितिमण्डले ।
रक्ष रक्ष महादेव सूक्ष्मरुपधराव्यय ॥१२६॥

अतिदीनं वसिष्ठं मां सदा व्याकुलचेतसम् ।
ब्रह्मपुत्रो महादेवीसाधनायाजगाम च ॥१२७॥

सिद्धिमार्गं न जानमि वेदमार्गपरो हर ।
तवाचारं समालोक्य भयानि सन्ति मे ह्रदि ॥१२८॥

तन्नाशय नम क्षिप्रं दुर्बुद्धिं भेदगामिनीम् ।
वेदबहिष्कृतं कर्म सदा ते चालये प्रभो ॥१२९॥

कथमेतत् प्रकारञ्च मद्यं मांसं तथाङनाम् ।
सर्वे दिगम्बराः सिद्धा रक्तपानोद्यता वराः ॥१३०॥

मुहुर्मुहुः प्रपिबन्ति रमयन्ति वराङनाम् ।
सदा मांसासवैः पूर्णा मत्ता रक्तविलोचनाः ॥१३१॥

निग्रहानुग्रहे शक्ताः पूर्णान्तःकरणोद्यताः ।
वेदस्तागोचराः सर्वे मद्यस्त्रीसेवने रताः ॥१३२॥

इत्युवाच महायोगी दृष्टवा वेदबहिष्कृतम् ।
प्राञ्जलिर्विनयाविष्टो वद चैतत् कुलं प्रभो ॥१३३॥

मनःप्रवृत्तिरेतेषां कथं भवति पावन ।
कथं वा जायते सिद्धिर्वेदकार्यं बिना प्रभो ॥१३४॥

N/A

References : N/A
Last Updated : April 10, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP