सप्तदशः पटलः - वायवीसिध्दीः

शक्त्याचारस्मन्वितम् अथर्ववेदलक्षणम्


एकवाक्येन सकलं कथयामि समासतः ।
श्रद्धया परया भक्त्या मनोनियमतत्परः ॥३०॥

स प्राप्नोति पराशक्तिं वायवीं सूक्ष्मरुपिणीम् ।
धैर्यक्षमामिताहारी शान्तियुक्तो यतिर्महान् ॥३१॥

सत्यवादी ब्रह्मचारी दयाधर्मसुखोदयः ।
मनसः संयमज्ञानी दिगम्बाकलेवरः ॥३२॥

सर्वत्र समबुद्धिश्च परमार्थविचारवित् ।
शरशय‌या भूमितले वायवीं परमामृतम् ॥३३॥

य एवं पिबतिं क्षिप्रं तत्रैव वायवी कृपा ।
गुरुसेवापरे धीरे शुद्धसत्त्वतनुप्रभे ॥३४॥

भक्ते अष्टाङनिरते वायवी सुकृपा भवेत् ।
अतिथिं भोजयेद्यस्तु न भुक्ता स्वयमेव च ॥३५॥

सर्वपापविनिर्मुक्तो वायवी सुकृपा ततः ।
अन्तरात्मा माहात्माः कुरुते वायुधारणम् ॥३६॥

देवगुरौ सत्यबुद्धिर्वायवी सुकृपा ततः ।
एककालो वृथा याति नैव यस्य महेश्वर ॥३७॥

वायव्यां चित्तमादाय तत्रनिलकृपा भवेत् ।
विचरन्ति महीमध्ये योगशिक्षानिबन्धनम् ॥३८॥

प्राणायामेच्छुको यो वा वायवीं सुकृपा ततः ।
प्रतिवत्सरमानेन पीठे पीठे वसन्ति ये ॥३९॥

वायवीं प्रजपन्तीह वायवी सुकृपा ततः ।
अल्पाहारी निरोगी च विजयानन्दनन्दितः ॥४०॥

वायवीं भजतो योगी वायवी सुकृपा भवेत् ।
अन्तर्यागे पीठचक्रे चित्तमाधाय यत्नतः ॥४१॥

नामनिष्ठो धारनाख्यो वायवी सुकृपा ततः ।
पशुभाव समाक्रान्तः सदा रेतोविवर्जितः ॥४२॥

शुक्रमैथुनहीनश्च वायवी सुकृपा ततः ।
अकालेऽपि सकालेऽपि नित्यं धारणतत्परः ॥४३॥

योगिनामपि सङी यो वायवी सुकृपा ततः ।
बन्धुबान्धवहीनश्च विवेकाक्रान्तमानसः ॥४४॥

शोकाशोकसमं भावं वायवी सुकृपा ततः ।
सर्वदानन्दह्रदयः कालज्ञो भौतसाधनः ॥४५॥

मौनधारणजापश्च वायवी सुकृपा ततः ।
निर्जनस्थाननिरतो निश्चेष्टी दीनवत्सलः ॥४६॥

बहुजल्पशून्यश्च स्थिरचेताः प्रकीर्तितः ।
हास्य सन्तोषहिंसादिरहितः पीठपारगः ॥४७॥

योगशिक्षासमाप्त्यर्थी स्थिरचेताः प्रकीर्तितः ।
मत्कुलागमभावो ज्ञो महाविद्यादिमन्त्रवित् ॥४८॥

सुद्धभक्तियुतः शान्तः स्थिरचेताः प्रकीर्तितः ।
मूलाधारे कामरुपे ह्रदि जालन्धरे तथा ॥४९॥

ललाटे पूर्णगिर्याख्ये उड्डीयाने तदूर्ध्वके ।
वाराणस्यां भ्रुवोर्मध्ये ज्वलन्त्यां लोचनत्रये ॥५०॥

मायावत्यां सुखवृत्ते कण्ठे चाष्टपुरे तथा ।
अयोध्यानां नाभिदेशे कट्यां काञ्च्यां महेश्वर ॥५१॥

पीठेष्वेतेषु भूलोके चित्तमाधाय यत्नतः ।
उदरे पूरयेद्‌ वायुं सूक्ष्मसङ्केतभाषया ॥५२॥

पादाङ‌‍गुष्ठे च जङ्कायां जानुयुग्मे च मूलके ।
चतुर्दले षड्‌दले च तथा दशदले तथा ॥५३॥

दले द्वादशके चैव सिद्धिसिद्धान्तनिर्मले ।
कण्ठे षोडशपत्रे च द्विदले पूर्णतेजसि ॥५४॥

कैलासाख्ये ब्रह्मन्ध्रपदे निर्मलतेजसि ।
सहस्त्रारे महापद्मे कोटिकोटिविधुप्रभे ॥५५॥

चालयित्वा महावायुं कुम्भयित्वा पुनः पुनः ।
पूरयित्वा रेचयित्वा रोमकूपाद्विनिर्गतम् ॥५६॥

N/A

References : N/A
Last Updated : April 10, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP