तृतीयः पटलः - दीक्षायां चक्रविचारः

दीक्षायां सर्वचक्रानुष्ठानम्


भैरवी उवाच
अथ चक्रं प्रवक्ष्यामि कालाकालविचारकम् ।
यदाश्रितो महवीरो दीव्यो वा पशुभाववान् ॥१॥

दीक्षायां चक्रविचारः
चक्राराजं प्रविचार्य सिद्धमन्त्रं न चालयेत् ।
प्रबलस्य प्रचण्डस्य प्रासादस्य महामनोः ॥२॥

शक्तिकूटादिमन्त्राणां सिद्धादीन्नैव शोधयेत् ।
वराहार्कनृसिंहास्य तथा पञ्चाक्षरस्य च ॥३॥

महामन्त्रस्य कालस्य चन्द्रचूडस्य सन्मनोः ।
नपुंसकस्य मन्त्रस्य सिद्धादीन्नैव शोधयेत् ॥४॥

विंशत्यर्णाधिका मन्त्रा मालामन्त्राः प्रकीर्तिताः ।
सूर्यमन्त्रस्य योगस्य कृत्यामन्त्रस्य शङ्कर ॥५॥

शंभूबीजस्य देवस्य सिद्धादीन्नैव शोधयेत् ।
चक्रेश्वरस्य चंन्द्रस्य वरुणस्य महामनोः ॥६॥

कालीतारादिमन्त्रस्य सिद्धादीन्नैव शोधयेत् ।
तथापि शोधयेन्मंत्र प्रशंसापरमेव तत् ॥७॥

यत्र प्रशंसापरमं तत्कार्यं दैवतं स्मृतम् ।
प्रशंसा यत्र नास्त्येव तत्कार्यं नापि कारयेत ॥८॥

अत्यन्तफलदं मन्त्रं गृहणीयात् कुलरक्षणात् ।
धनिमन्त्रं न गृहणीयाद् अकूलञ्च तथैव च ॥९॥

गृहीत्वा निधनं याति कोटिजाप्येन सिद्धयति ।
मननं विश्ववविज्ञानं त्राणं संसारबन्धनात् ॥१०॥

यतः करोति संसिद्धौ मन्त्र इत्यभिधीयते ।
प्रणवाद्यं न दातव्यं मन्त्रं शूद्राय सर्वथा ॥११॥

आत्ममन्त्रं गुरोर्मन्त्रं मन्त्र चानपसंज्ञकम् ।
पितुर्मन्त्रं तथा मातुर्मन्त्रसिद्धिप्रदं शुभम् ॥१२॥

शूद्रो निरयमाप्नोति ब्राह्मणो यात्यधोगतिम‌।
अदीक्षिता ये कुर्वन्ति जपपूजादिकाः क्रियाः ॥१३॥

न भवन्ति श्रिये तेषां शिलायामुप्तजीवत् ।
देवीदीक्षाविहीनस्य न सिद्धिर्न च सद्गतिः ॥१४॥

तस्मात्सर्वप्रयत्नेन गुरुणा दीक्षितो भवेत् ।
विचारं चक्रसारस्य करणीयवश्यकम् ॥१५॥

अदीक्षातोऽपि मरणे रौरवं नरकं व्रजेत् ।
तस्माद्दीक्षा प्रयत्नेन सदा कार्या च तान्त्रिकात् ॥१६॥

N/A

References : N/A
Last Updated : April 07, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP