इदानीं सर्वविद्यांना दीक्षद्यं चक्रमण्डलम् ।
अकाल कुलहीनञ्चाकडमञ्च कुलाकुलम् ॥१२८॥

ताराचक्रं राशिचक्रं कूर्मचक्रं तथापरम ।
शिवचक्र विष्णुचक्रं ब्रह्मचक्रं विलक्षणम् ॥१२९॥

देवचक्रं ऋणिधनि उल्काचक्रं ततः परम् ।
वामाचक्रं चतुश्चक्रं सूक्ष्मचक्रं ततो वदेत् ॥१३०॥

तथा कथहचक्रञ्च कथितं षोडशं प्रभो ।
एतदुत्तीर्णमन्त्रञ्च यें गृहणान्ति नरोत्तमाः ॥१३१॥

तेषामसाध्यं जगति न किमपि वर्तते ध्रुवम् ।
किमन्यत् कथयामीह देवतादर्शनं लभेत् ॥१३२॥

सर्वत्रगामी स भवेत् चक्रराजप्रसादतः ।
सर्वचक्रविचारञ्च न जानाति द्विजोत्तमः ॥१३३॥

यज्जानाति तद्विचार्यं देवताप्रीतिकारकम् ।
ताराशुद्धिं वैष्णवानां कोष्ठशुद्धिं शिवस्य च ॥१३४॥

राशिशुद्धिं त्रैपुरस्य गोपालेऽकडमः स्मृतः ।
अकडमो वामने च गणेशे हरचक्रतः ॥१३५॥

कोष्ठचक्रं वराहस्य महालक्ष्म्याः कुलाकुलम् ।
नामदिचक्रे सर्वेषां भूतचक्रे तथैव च ॥१३६॥

त्रैपुरं तारचक्रे च शुद्धं मन्त्रं भजेद् बुधः ।
वैष्णवं राशिसंशुद्धं शैवञ्चाकडमं स्मृतम् ॥१३७॥

कालिकायाश्च तारायाः हरचक्रं शुभं भवेत् ।
चण्डिकाया भवेत् कोष्ठे गोपाले ऋक्षचक्रकम् ॥१३८॥

हरचक्रे सर्वमन्त्रान् ऋणाधिक्येन चाश्रयेत् ।
ऋणाधिक्ये शुभं विद्याद् धनाधिक्ये च नो विधिः ॥१३९॥

दोषान् संशोध्य गृहणीयान्मध्यदेशे तु साधकः ।
पितृमातृकृतं नाम त्यक्त्वा शर्मादिदेवकान् ॥१४०॥

श्रीवर्णञ्च ततो विद्याचक्रेषु योजयेत् क्रमात् ।
क्रमेण श्रृणु तत्सर्वं शुभाशुभफलप्रदम् ॥१४१॥

जापकानां भावुकानां शुद्ध सिद्धयति तत्क्षणात् ।
मन्त्रमात्रं प्रसिद्ध्येत भक्तानामिति निश्चयः ॥१४२॥

कुलीनकुलजातानां ध्यानमार्गर्थगामिनाम् ।
महाविद्या महाज्ञान संशुद्धमपि सिध्यति ॥१४३॥

सिद्धमन्त्रप्रकरणे यदुक्तञ्च महेश्वर ।
अष्टसिद्धिकरे तस्य सायुज्यपदमाप्नुयात् ॥१४४॥

चक्रं षोडह्ससारञ्च सर्वेषां मन्त्रसिद्धये ॥१४५॥

विचार्य सर्वमन्त्रञ्च यन्मया गदितं हितम् ।
आदौ बालाभैरवीणामकडमान्मतं मया ॥१४६॥

कुमारीललितादेव्याः कुरुकुल्लादिसाधने ।
श्रीचक्रं फलदं प्रोक्तं सर्वचक्रफलप्रदम‌ ॥१४७॥

योगिन्यदिसाधने च ताराचक्र महत्फलम् ।
उन्मत्तभैरवीविद्याद्यादिसाधननिर्मले ॥१४८॥

राशिचक्रं कोटिफलं नानारत्नप्रदं शुभम् ।
प्रत्यङिरासाधने च उल्काविद्यादिसाधने ॥१४९॥

शिवचक्रं महापुण्य़ं सर्वचक्रफलप्रदम् ।
कालिकाचर्चिकामन्त्र विमलाद्यादिसाधने ॥१५०॥

सम्पत्प्रदाभैरवीणां मन्त्रग्रहणकर्मणि ।
विष्णुचक्रे कोटिशतं पुण्य़ं प्राप्नोति मानवः ॥१५१॥

छिन्नादिश्रीविद्यायाः कृत्यादेव्याश्च साधने ।
नक्षत्रविद्याकामाख्या ब्रह्माण्यादि सुसाधने ॥१५२॥

ब्रह्माचक्रं महापुण्यं सर्वाविद्याफलं लभेत् ।
कोटिजाप्येन यत्पुण्यं ग्रहणात् तत्फलं लभेत् ॥१५३॥

वज्रज्वालामहाविद्यासाधने मन्त्रजापने ।
गुह्यकालीसाधने च कुब्जिकमन्त्रसाधने ॥१५४॥

देवचक्रं शुभं प्रोक्तं वाक्यसिद्धिप्रदायकम् ।
कामेश्वरी अट्टहासामन्त्रसाधनकर्मणि ॥१५५॥

राकिणीमन्दिरादेवी मन्दिरामन्त्रसाधने ।
ऋणिधनिमहाचक्र विचार्य सर्वसिद्धदम् ॥१५६॥

श्रीविद्याभुवनेशानीभैरवीसाधने तथा ।
पृथ्वीकुलावतीवीणासाधने वामनीमनोः ॥१५७॥

उल्काचक्रं महापुण्यं राजत्वफलदं शुभम् ।
शिवादिनायिकाकामन्त्रे बालाचक्रे सुखप्रदम् ॥१५८॥

फेत्कारीमन्त्रजाप्ये च उड्डीयानेश्वरी मनोः ।
चतुश्चक्रं शतफलं महामन्त्रफलप्रदम् ॥१५९॥

द्राविणीदीर्घजङ्कादि ज्वालामुख्यादिसाधने ।
नारसिंहीसाधने च सूक्ष्मचक्रं फलोद्भवम् ॥१६०॥

हरिणी मोहिनी कात्ययनीसाधनकर्मणि ।
वैष्णव च तथा शैवे देवी मन्त्रे च भैरव ॥१६१॥

अकथहं महाचक्रं विचार्य यत्नपूर्वकम् ।
यो गृहणाति महामन्त्रं स शिवो नात्र संशयः ॥१६२॥

॥ इति श्रीरुद्रयामले उत्तरतन्त्र महायन्त्रोद्दीपने सर्वचक्रानुष्ठाने महागुरुप्रकरणे भावनिर्णये भैरवीभैरवसंवादे द्वितीयः पटलः ॥२॥

N/A

References : N/A
Last Updated : April 07, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP