प्रथमः पटलः - विविध साधनानि ५

आनंदभैरव आणि आनंदभैरवी यांच्यातील संवाद म्हणजेच रूद्रयामल, यात कुण्डलिनीला महाशक्ति मानले आहे. हा तंत्रशास्त्रातील अद्‍भूत ग्रंथ आहे.


नयनाकर्षणञ्चैव कालसर्पस्य दर्शनम् ।
रणक्षोभप्रकारञ्च पञ्चेन्द्रियनिवारणम् ॥८१॥

योगाविद्यासाधनञ्च भक्षप्रस्थानिरुपणम् ।
चान्द्रायणव्रतञ्चैव श्रृणु तद्‌योगसिद्धये ॥८२॥

यामलाग्रेण शंसन्ति यानि सर्वानि कानि च ।
ब्रह्मण्डे यानि वस्तूनि सर्वत्र दुर्लभ शिवम् ॥८३॥

येऽभ्यस्यन्ति महातन्त्रं बालाद्वा मन्त्रतोपि वा ।
यामलं मम वक्त्राम्भोरुहसुन्दरसंभवम् ॥८४॥

अतिगुह्यं महागुह्यं शब्दगुह्यं निराकुलम् ।
नानासिद्धिसमुद्राणां गृहं योगमयं शुभम् ॥८५॥

शास्त्रजालस्य सारं हि नानामन्त्रमयं प्रियम् ।
वाराणसीपुरपतेः सदामोदं सुखास्पदम् ॥८६॥

सरस्वतीदैवतं यत्कालीषु शिखरे वृतम ।
महामोक्षं द्वारमोक्षं सर्वसंकेतशोभितम् ॥८७॥

वाञ्छाकल्पद्रुमं तन्त्रं शिवसंस्कारसंस्कृतम् ।
अप्रकाश्यं क्रियासारं सहस्त्रस्तुतिराजितम् ॥८८॥

अष्टोत्तरशतं नाम सहस्त्रनाममङुलम् ।
नानाद्रव्यसाधनादिविधृताञ्जनरञ्जितम् ॥८९॥

कालीप्रत्यक्षकथनं कालीषोढादिसंपुटम् ।
महाचमत्कारकरं स्थितिसंहारपालकम् ॥९०॥

अष्टादशप्रकारञ्च षोढायाः सौख्यामुक्तये ।
ये जानन्ति महाकाल यामलं कलिपावनम् ॥९१॥

आब्राह्यस्तम्बपर्यन्तं करे तस्य न संशयः ।
तत्प्रकारमहं वक्ष्ये निगमागममङुलम् ॥९२॥

यस्माद्रुदो भवेज्ज्ञानीं नानतन्त्रर्थपारगः ।
यामिनीविहितं कर्म कुलतन्त्राभिसाधनम् ॥९३॥

महावीरहित यस्मात्पञ्चतत्त्वस्वरुपमकम् ।
लंघन नास्ति मे नाथ अस्मिन्‍ तन्त्र सुगोपनम् ॥९४॥

ततो यामलाख्यात चन्द्रशेखर शङ्कर ।
रुद्राक्षं साधनोत्कृष्टं शतयागफलप्रदम् ॥९५॥

मनःसन्तोषविपुलं यामलं परिकीर्त्तितम् ।
रुरुकादिभैरावाणाम ब्राह्मीदेव्याश्च साधनम् ॥९६॥

नाम्बूनद लताकोटिहेमदासाधनम यतः ।
मनसाधनं यत्र लङ्कालक्ष्मीप्रसाधनम् ॥९७॥

देवतानाञ्च कवचं नानाध्यव्रतं महत्।
अन्तर्यागविधानानि कलिकालफलानि च ॥९८॥

भाति यत्नप्रभाकार प्रायश्चित्तविमर्षणम् ।
पटलं त्रिंशता व्याप्तं ये पठन्ति निरन्तरम् ॥९९॥

अवश्य सिद्धिमाप्नोति यद्यदिच्छति भूतले ।
कर्मणा मनसा वाचा महातन्त्रस्य साधनम् ॥१००॥

N/A

References : N/A
Last Updated : April 06, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP