प्रथमः पटलः - विविध साधनानि ४

आनंदभैरव आणि आनंदभैरवी यांच्यातील संवाद म्हणजेच रूद्रयामल, यात कुण्डलिनीला महाशक्ति मानले आहे. हा तंत्रशास्त्रातील अद्‍भूत ग्रंथ आहे.


हरिद्रागननाथस्य वरदेश्वरमालिनः ।
ऊर्ध्वकेशस्य धूम्रस्य जटिलस्यापि साधनम् ॥६१॥

आनन्दभैरवस्यापि बाणनाथस्य साधनम् ।
कंरीन्द्रस्य शुभा~उस्य हिल्लोलमर्दकस्य च ॥६२॥

पुष्पनाथेश्वरस्यापि वृषनाथस्य साधनम् ॥
अष्टमूर्तेः कालमूर्त्तेश्चन्द्रशेखरसाधनम् ॥६३॥

क्रमुकस्यापि घोरस्य कुबेराराधितस्य च ।
त्रिपुरान्तकमन्त्रस्य कमलाक्षस्य साधनम् ॥६४॥

इत्यादिसिद्धमन्त्राणाम मन्त्रार्थ विविधं मुदा ।
उदितं तद्विशेषेण सुविस्तार्य श्रृणुष्व तत्॥६५॥

इन्द्रदिदेवता सर्वा येन सिद्धयन्ति भूतले ।
तत्प्रकार महादेव सावधानोऽवधारय ॥६६॥

उपविद्यासाधनञ्च मन्त्राणि विविधानि च ।
नानाकर्माणि धर्माणि षट्‌कर्मसाधनानि च ॥६७॥

श्रीरामसाधनं यक्षसाधनं योगसाधनम् ।
सर्वविद्यासाधनञ्च राजज्वालादिसाधनम् ॥६८॥

मन्त्रसिद्धिप्रकारञ्च हनुमत्साधनादिकम् ।
विषज्वालासाधनञ्च पाताललोकसाधनम् ॥६९॥

भूतलिपिप्रकारञ्च तत्तत्साधनमेव च ।
नवकन्यासाधनञ्च अष्टसिद्धिप्रकारकम् ॥७०॥

आसनानि च अङानि साधनानि बहुनि च ।
कात्यायनीसाधनानि चेटीसाधनमेव च ॥७१॥

कृष्णमार्जारसिद्धिश्च खड्‍गसिद्धिस्ततः परम् ।
पादुकाजङ्कसिद्धिश्च निजजिह्रादिसाधनम् ॥७२॥

संस्कारगुटिकाकासिद्धिः खेचरीसिद्धिरेव च ।
भूप्रवेशप्रकारत्व्म नित्यतुङुदिसाधनम् ॥७३॥

स्तम्भनं दारुणं पश्चादाकर्षणं मुनेरपि ।
नानाविधानि देवेश औषधादीनि यानि च ॥७४॥

हरितालदिसिद्धिश्च रसपारदसाधनम् ।
नानारससमुद्‌भूतं रसभस्मादिसाधनम् ॥७५॥

वद्धस्य तरुणाकारं साधनं परमाद्‌भुतम् ।
वैजयन्तीसाधनञ्च चरित्रं वासकस्य च ॥७६॥

शिवचरित्रमश्वस्य चरित्रं वायसस्य च ।
कुमारीणां प्रकारं तु वज्राणां वारणं तथा ॥७७॥

सम्पत्तिसाधनं देशसाधनं कामसाधनम् ।
गुरुपूजाविधानञ्च गुरुसन्तोषसाधनम् ॥७८॥

निजदेवाराधनञ्च निजसाधनमेव च ।
वारुणीपौष्टिकीगौडीकैतकीमाध्विसाधनम् ॥७९॥

स्वदेहगमनं स्वर्गे मर्त्ये मर्तैश्च दुर्लभम् ।
शरीरवर्धनञ्चैव कृष्णभावस्य साधनम् ॥८०॥

N/A

References : N/A
Last Updated : April 06, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP