मंत्रः - तान्त्रिकी सन्ध्या

उपासना विभागातील मंत्र सिद्ध केल्यास त्याची प्रचिती लगेचच मिळते , या विभागात उपासनेसाठीचे मंत्र आहेत .


श्रीगणेशाय नमः । वैदिकीसन्ध्यां कृत्वा तान्त्रिकीमारभेत् । यथामूलेनाचम्य मूलेन शिखां बध्व्दा ।

गुर्वावन्दनपूर्वकं प्राणायामत्रयं कृत्वा ऋष्यादिकरषडंङगं कृवा सूर्यमण्डले यथोवत्तश्री लक्ष्मीनृसिंहमूर्तिं ध्यात्वा ॥

स्वपुरतः पात्रान्तरे जलमापूर्य ॥ ब्रह्माण्डोदरतीर्थे तीर्थानि करैःस्पृष्ट्वाग्निनेरवे तेन स्तयेन सकले इह तीर्थे प्रयच्छ मे ॥

इति प्रार्थ्य ॥

गंगेचेतिमन्त्रण क्रोमिति अंकुशमुद्रया सूर्यमण्डला तीर्थान्यावाह्य तज्जललवं इति अमृतबीजेन धेनुमुद्रयामृतीकृत्य मूलेनत्रिः अभिमन्त्र्य तत्प्रवक्ष्यमाणो श्री लक्ष्मीनृसिंह मूर्तिमावाह्य गन्धादिभिः सम्पूज्य । पूर्ववदाचम्य श्रीलक्ष्मी नृसिंहप्रीत्यर्थं प्रातः सन्ध्यां करिष्ये ॥

इति संकल्प तज्जलं वामहस्ते गृहीत्वा दक्षिणांगुष्ठानामिकाभ्यां तेन मूलेन स्पृष्टा मूलं जप्त्वा दिशतादिग्भिः मातृकाभिः आत्मानं प्रोक्ष्य अवभूः ।

शतं पुनर्दक्षिणहस्ते गृहीत्वा ईड्‌यातः समाकृष्यत् ।

धौतपापसचयं कृष्णवर्णपिंगलया विरेच्य पुरः कल्पितवज्रशिलायां फडिति पूर्ववदास्फाल्य ॥

पुनः पूर्वदाचम्य अंजलिना तज्जलमापूर्य सूर्याय अर्ध्यं दद्यात् ॥ यथा ॥

र्‍हीं हंसः श्री सूर्य एवोर्ध्यः स्वाहेति त्रिः अर्ध्यं दत्वा ॥ मूलेनैव श्रीलक्ष्मीनृसिंहं तर्पयामीति त्रिः संतर्प्यः ॥ यथा ॥

श्री नृसिंहोहमस्मि परितः उदकं क्षिपेत् ॥ यथोक्तं श्री लक्ष्मीनृसिंह ध्यात्वा यथाशक्त्या ।

गायत्री मूलं प्रजप्य वक्ष्यमाणमन्त्रेण जपत्रिवेद्यः ॥ श्री लक्ष्मीनृसिंह ध्यायन् प्रणमेत् ॥ गायत्री यथा ॥

वज्रनखायं विद्महे तीक्ष्णदंष्ट्राय धीमहि । तन्नो नारसिंहः प्रचोदयात् ॥

इति मूलं प्रजप्यं तद्दशांशं तर्पयेत् इति प्रातः संध्याविधिः ॥ एवमेवाशिष्टं संध्याद्वयं कार्यम् ॥

उ हौ तत् तत्कालसन्ध्यां करिष्ये इति संकल्प्य अन्य सर्वं समानम् ॥ सन्ध्या त्रयावश्यकत्वात् ॥

गृहीतजलपात्रः स्तोत्रादिकं पठित्वा ॥ पूजास्थानं आगत्य प्रक्षालितपादश्चाचान्तः पूजागृहद्वारि स्थित्वा ॥

ॐ सूर्यः सोमो यमः कालोमहाभूतानि पंच च ॥ एते शुभाशुभस्येह कर्मणो नवसाक्षिण इति पठित्वा ॥

इति तान्त्रिकी सन्ध्या पाठः ॥

N/A

References : N/A
Last Updated : March 25, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP