मंत्रः - श्रीलक्ष्मीनृसिंहमाला मन्त्रः

उपासना विभागातील मंत्र सिद्ध केल्यास त्याची प्रचिती लगेचच मिळते , या विभागात उपासनेसाठीचे मंत्र आहेत .


श्री गणेशाय नमः ।

ॐ अस्य श्री नृसिंहमालामन्त्रय प्रल्हाद ऋषिः गायत्री छन्दः श्रीलक्ष्मीनृसिंहोदेवता स्तम्भोभ्दवमिति बीजम् सृष्टिरक्षनार्थ मिति शक्तिः ।

हिरण्यकशिपु संहरणार्थ संहरणार्थ मितिकीलकं मम श्री लक्ष्मीनृसिंह प्रसाद सिध्यर्थे श्रीनृसिंहमालामन्त्रजपे विनियोगः ॥

ॐ नमो भगवते रौद्ररुपाय पिंगललोचनाय वज्रखाय वज्रदंष्ट्रकराल वदनाय गार्ह्य साहवनीय दक्षिणाग्नि अन्तककरालवक्त्राय ब्रह्मराक्षससंहरणाय प्रल्हादरक्षक स्तम्भोभ्दवाय ॐ र्‍हीं र्‍हीं र्‍हूं र्‍हैं र्‍हौं र्‍हः हन हन दह दह घें ३ वज्रनृसिंहाय आत्मरक्षकाय आत्ममन्त्र आत्मयन्त्र आत्मतन्त्र रक्षणाय ॐ र्‍हां मितिषट् ।

लं ३ श्री वीरप्रलयकालनृसिंहाय राजभंयोरभयं दुष्टभयं सकलभयं उच्चाटनाय २ ॐ क्लीं क्लीं क्लुं क्लैं क्लौं क्लः वज्रदंष्ट्राय सर्वशत्रून ‌ ब्रह्मग्रहान् पिशाचग्रहान् शाकिनीग्रहान् डाकिनीग्रहान् मारय मारय कीलय छेदय छेदय यद् ‍ मलं छुरय लपमलं छुरय शवमलं छुरय सर्वमलं छुरय हवमलं छुरय ।

ॐ क्लां क्लीं क्लुं क्लैं क्लौं क्लः लं ३ श्री वीर नृसिंहाय इन्द्रादिशं बंधबंध वज्रनखाय अग्निदिशं बन्धबन्ध ज्वालावक्त्राय यमदिशं बन्ध बन्ध करालदंष्ट्राय नैऋतोदिशं बन्धबन्ध पिंगलाक्षाय वरुणदिशं बन्धबन्ध ऊर्ध्वनखायवायव्यदिशं बंधबंधानीलकण्ठाय कुबेरदिशं बंध बंध ज्वलत्केशाय ईशानीं दिशं बंधबंध ।

ऊर्ध्वबहवे ऊर्ध्वदिशं बंधबंध आधाररुपाय पातालदिशं बन्ध बन्ध ।

कनकश्यप संहारणाय आकाशदिशं बन्ध बन्ध उग्रदेहाय अन्तरिक्षदिशं बन्ध बन्ध ।

भक्तजनपालकाय स्तम्भोभ्दवाय सर्वदिशः बन्ध बन्ध । घं ३ घिं ३ घुं ३ घों ३ घौं ३ घः ३ ॥

शाकिनी ग्रहं डाकिनी ग्रहं ब्रह्मराक्षसग्रंह सर्व ग्रहान् बालग्रहं भूतग्रहं प्रेतग्रहं पिशाच ग्रहं ईरकोटयोगग्रहं वैरिग्रहं कालपापग्रहं वध्यवीरग्रहं कूष्माडग्रहं मलभक्षक ग्रहं रक्तदुर्ग स्मशानदुर्गग्रहं कामिनी ग्रहं मोहिनी ग्रहं छेदिग्रहं छिदि ग्रहं श्रोत्रग्रहं मूकंग्रहं ज्वरग्रहं सर्वग्रहं ईश्वरदेवताग्रहं कालभैरवग्रहं वीरभद्रग्रहं अग्निदिक् यमदिक् ग्रहं सर्वदुष्टाग्रहान् नाशय ३ भूतप्रेतापिशाच ग्रहान् नाशय ३ ॥ ब्रह्मराक्षसराक्षस ग्रहान् छेदय ३ सर्व ग्रहान् निर्मूलय ३ ॥

ॐ नमो भगवते वीरनृसिंहाय वीर देवतायै ।

ग्रहं करालग्रहं दुष्टदेवताग्रहं उग्रग्रहं कालभैरवग्रहं रणग्रहं दुर्गग्रहं प्रलयकालग्रहं महाकालग्रहं योगग्रहं भेदग्रहं शंखिनीग्रहं महाबाहुग्रहं इन्द्रदिदेवताग्रहं खण्डय ३ ॥

ॐ नमो नृसिंहाय करालदंष्ट्राय किन्नर किंपुरुषगरुडागर्न्धवसिद्धविद्याधरान् दिशोग्रहान् स्वम्भय ३॥

गदाधराय शंखचक्रशाङ्‌र्गधराय आत्मसंरक्षणाय ।

छेदिन् अनन्तकन्ठ , हिरण्यकश्यपसंहरणाय प्रल्हादवरप्रदाय देवताप्रतिपालकाय रुद्रसखाय रुद्रमुखाय स्तम्भोभ्दवाय नारसिंहाय ज्वालादाहकाला महाबलाय श्रीलक्ष्मीनृसिंहाय योगावताराय योगपावनाय परान् छेदय ३॥

भार्गवक्षेत्रपीठ भोगानंद सर्वजनग्रथित ब्रह्मरुद्रादिपूजितवज्रनखाय ऋग्यजुः सामार्थर्वणवेद प्रतिपालनाय ऋषिजनवन्दिताय दयाबुधे ॥

लं ३ श्री नृसिंहाय घें ३ कुरु ३ क्षं ३ मां रक्ष ३ हुं हुं फट् स्वाहा ॥

इति श्री लक्ष्मीनृसिंह मालामन्त्रः समात्पः ॥

श्रीमन्लक्ष्मीनृसिंहप्रसादः आगच्छतु इति ॥

N/A

References : N/A
Last Updated : March 25, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP